11偈集 Ekādasakanipāta
10. 수구담미瘦瞿曇彌 Kisāgotamītherīgāthā(213-223)
213 시사교답미니翅舍憍答彌尼 Kisāgotamītherīgāthā
모니시세인牟尼示世人 유량우자복有良友者福 친근량우자親近良友者 우자성현인愚者成賢人
偈砣213
성인상칭도聖人常稱道 선우위세인善友為世人 여선우교왕與善友交往 우인변지인愚人變智人
“Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā;
Kalyāṇamitte bhajamāno, api bālo paṇḍito assa.
214
친선인자親善人者 증장지혜增長智慧 친선인자親善人者 가면고뇌可免苦惱
214-1
응여선인교應與善人交 교즉지혜증交則智慧增 여선인교자與善人交者 득리어제고得離於諸苦
“Bhajitabbā sappurisā, paññā tathā vaḍḍhati bhajantānaṃ;
Bhajamāno sappurise, sabbehipi dukkhehi pamucceyya.
215
사종지성제四種之聖諦 고여고생기苦與苦生起 멸고팔지도滅苦八支道 학도필응지學道必應知
215-1
차능지고제且能知苦諦 집제화멸제集諦和滅諦 멸고팔정도滅苦八正道 사제개지실四諦皆知悉
“Dukkhañca vijāneyya, dukkhassa ca samudayaṃ nirodhaṃ;
Aṭṭhaṅgikañca maggaṃ, cattāripi ariyasaccāni.
216
생위부여고生為婦女苦 조어장부왈調御丈夫曰 유부역위고有夫亦為苦 유자생산아有者生產兒
216-1
세존유칭호世尊有稱號 조어대장부調禦大丈夫
증설부인고曾說婦人苦 다처일난도多妻日難度 유부산일태有婦產一胎
“Dukkho itthibhāvo, akkhāto purisadammasārathinā;
Sapattikampi hi dukkhaṃ, appekaccā sakiṃ vijātāyo.
217
약신자할후弱身自割喉 역유복독자亦有服毒者 입태아쇄모入胎兒殺母 모자량구망母子兩俱亡
217-1
편자액신망便自縊身亡
약부인산통弱婦因產痛 자살복독상自殺服毒喪 우도난산시遇到難產時 사상자급낭死傷子及娘
“Galake api kantanti, sukhumāliniyo visāni khādanti;
Janamārakamajjhagatā, ubhopi byasanāni anubhonti.
218
일단산기근一旦產期近 산부로상행產婦路上行 현부사로상見夫死路上 산아환가중產兒還家中
218-1
유부림산전有婦臨產前 욕회낭가만欲回娘家娩 영아산도중嬰兒產途中 부군조사난夫君遭死難
“Upavijaññā gacchantī, addasāhaṃ patiṃ mataṃ;
Panthamhi vijāyitvāna, appattāva sakaṃ gharaṃ.
219
유이아자사有二兒子死 부역도로상夫亦倒路上
참고지부녀慘苦之婦女 모부형합장母父兄合葬 화장퇴중소火葬堆中燒
219-1
량자구이망兩子俱已亡 장부역조난丈夫亦遭難 부모화형제父母和兄弟 시체일처연屍體一處燃
“Dve puttā kālakatā, patī ca panthe mato kapaṇikāya;
Mātā pitā ca bhātā, ḍayhanti ca ekacitakāyaṃ.
220
빈부貧婦
일가귀망멸一家歸亡滅 여봉무한고汝逢無限苦
여역기천차汝亦幾千次 부단사전생不斷死轉生
220-1
여가이패락汝家已敗落 빈녀루조난貧女屢遭難 직지천만대直至千萬代 안루류미간眼淚流未幹
“Khīṇakulīne kapaṇe, anubhūtaṃ te dukhaṃ aparimāṇaṃ;
Assū ca te pavattaṃ, bahūni ca jātisahassāni.
221
여어묘소중汝於墓所中 현아육피식見兒肉被食 부사가망멸夫死家亡滅
총위인조롱總為人嘲弄 흡어차시중恰於此時中 불사성열반不死成涅槃
221-1
왕세주분지往世住墳地 자육의위찬子肉意為餐 가빈인기소家貧人譏笑 과부증열반寡婦證涅槃
“Vasitā susānamajjhe, athopi khāditāni puttamaṃsāni;
Hatakulikā sabbagarahitā, matapatikā amatamadhigacchiṃ.
222
아유성팔지我有聖八支 수습불사도修習不死道 성취법열반成就法涅槃 견불멸법경見不滅法鏡
222-1
수증팔정도修證八正道 순도입열반循道入涅槃 열반종증득涅槃終證得 불법사명감佛法似明鑒
“Bhāvito me maggo, ariyo aṭṭhaṅgiko amatagāmī;
Nibbānaṃ sacchikataṃ, dhammādāsaṃ avekkhiṃhaṃ [apekkhihaṃ (sī.)].
223
아절삼독전我折三毒箭 사거침중담卸去沉重擔 응작자이작應作者已作
223-1
탐자일발제貪刺一拔除 번뇌즉각단煩惱即刻斷 개살심자재蓋薩心自在 소설차인연訴說此因緣
“Ahamamhi kantasallā, ohitabhārā katañhi karaṇīyaṃ;
Kisā gotamī therī, vimuttacittā imaṃ bhaṇī”ti.
시사교답미장로니이해탈지심창차게翅舍憍答彌長老尼以解脫之心唱此偈
'經 > 쿳따까 니까야' 카테고리의 다른 글
長老尼偈經 16偈集 (1) | 2024.11.22 |
---|---|
長老尼偈經 12偈集 (0) | 2024.11.22 |
長老尼偈經 9偈集 (0) | 2024.11.22 |
長老尼偈經 8偈集 (0) | 2024.11.22 |
長老尼偈經 7偈集 (1) | 2024.11.22 |