長老偈經 30偈集
30偈集
949 불사장로弗沙長老
선자섭제수련심善自攝制修練心 견다가애비구중見多可愛比丘眾
만다라사성선인蔓多羅沙姓仙人 피향불사비구문彼向弗沙比丘問
Pāsādike bahū disvā bhavitatte susaṃvute,
Isi paṇḍarassa gotto apucchi phussasavhayaṃ.
950
욕망미래인欲望未來人 여하의지자如何意志者 여하위거동如何為舉動 아문여어아我問汝語我
Kiṃchandā kimadhippāyā kimākappā bhavissare,
Anāgatamhi kālamhi taṃ me akkhāhi pucchito.
951
만다라사선蔓多羅沙仙 아언여제청我言汝諦聽 여응다사념汝應多思念 위여어미래為汝語未來
Suṇohi vacanaṃ mayhaṃ isipaṇḍarasavhaya,
Sakkaccaṃ upadhārehi ākkhicissāmyanāgataṃ.
952
미래분우한未來忿又恨 기위악소복己為惡所覆
강퍅사위심剛愎詐偽心 차유질투심且有嫉妒心 의견여인이意見與人異
Kodhanā upanāhī ca makkhī thambhī saṭhā bahū,
Issukī nānāvādā ca bhavissanti anāgate.
953
심해빈왕래深海濱往來 사욕식지법思欲識知法 경법불존중輕法不尊重 호상불공경互相不恭敬
Aññātamānino dhamme gambhīre tīragocarā,
Lahukā agarū dhamme aññamaññamagāravā.
954
피어미래세彼於未來世 장기다환난將起多患難 차등렬지배此等劣智輩 오멸선설법污蔑善說法
Bahū ādīnavā loke uppajjissantyanāgate,
Sudesitaṃ imaṃ dhammaṃ kilesissanti dummatī.
955
제차집회시際此集會時 종령덕비비縱令德卑鄙 무구차다언無懼且多言 불학점우세不學佔優勢
Guṇahīnā'pi saṅghamhi voharantā visāradā,
Balavanto bhavissanti mukharā assutāvino.
956
제차집회시際此集會時 종령구유덕縱令具有德 진술수정의陳述隨正義
차유참치심且有慚恥心 이무욕념자而無欲念者 렬세불욕쟁劣勢不欲爭
Guṇavanto'pi saṅghamhi voharantā yathātthato,
Dubbalā te bhavissanti hirīmanā anatthikā.
957
미래렬지배未來劣智輩 혹애금여은酷愛金與銀 산전여댁사山田與宅舍 우양여노비牛羊與奴婢
Rajataṃ jātarūpaṃ ca khettaṃ vatthumajeḷakaṃ,
Dāsidāsaṃ ca dummedha sādiyissantyanāgate.
958
우치차역노愚癡且易怒 계심불안정戒心不安定 횡행여수류橫行如獸類 허과악락두쟁虛誇樂鬥爭
Ujjhānasaññino bālā sīlesu asamāhitā,
Unnaḷā vicarissanti kalahābhiratā magā.
959
거동다경조舉動多輕噪 신전청색의身纏青色衣 회유사기심懷有詐欺心
완고차교변頑固且巧辯 교묘행교제巧妙行交際 활보여귀인闊步如貴人
Uddhatā ca bhavissanti nīlacīvarapārutā,
Kuhā thaddhā lapā siṅgī carissantyariyā viya.
960
활발이향유滑髮以香油 안도안선나眼塗安繕那 신착아색의身著牙色衣 경조행가로輕噪行街路
Telasaṇṭhehi kesehi capalaṃ añjitakkhikā,
Rathiyāya gamissanti dantavaṇṇikapārutā.
961
선색아라한당기善色阿羅漢幢旗 파구해탈인불혐破舊解脫人不嫌
연희련착백의자然喜戀著白衣者 피등염기차황의彼等厭棄此黃衣
Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ,
Jigucchissanti kāsāvaṃ odātesu samucchitā.
962
심중망리득心中望利得 태타핍정진怠惰乏精進 염주변림간厭住邊林間 희주촌락중喜住村落中
Lābhakāmā bhavissanti kusītā hīnavīriyā,
Kicchantā vanapatthāni gāvantesu vasissare.
963
상락사생활常樂邪生活 종득리익자從得利益者 무유자제심無有自制心 방효타인행倣傚他人行
Ye ye lābhaṃ labhissanti micchājīvaratā sadā,
Te te'va anusikkhantā bhamissanti asaṃyatā.
964
부득리익자不得利益者 불수인공경不受人恭敬 종령위현자縱令為賢者 무리인불수無利人不隨
Ye ye alābhino lābhaṃ na te pujjā bhavissare,
Supesale'pi te dhīre sevissanti na te tadā.
965
천기지당기賤己之幢旗 염용만민홍染用蠻民紅 외도지백당外道之白幢 반이위수호反而為守護
Pilakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ,
Titthiyānaṃ dhajaṃ keci dhāressantyavadātakaṃ.
966
피등대가사彼等對袈裟 불여행존경不予行尊敬 비구대황의比丘對黃衣 역불가성려亦不加省慮
Agāravo ca kāsāve tadā tesaṃ bhavissati,
Paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati.
967
불능승고자不能勝苦者 여시관기흉如矢貫其胸 통뇌지광상痛惱之狂象 심기대공포心起大恐怖
Abhibhūtassa dukkhena sallaviddhassa ruppato,
Paṭisaṅkhā mahāghorā nāgassāsi acintiyā.
968
이시륙아지백상爾時六牙之白象 견차응공심홍당見此應供深紅幢 설차의미심장게說此意味深長偈
Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ,
Tāvadeva bhaṇī gāthā gajo atthopasaṃhitā.
969
인무번뇌자人無煩惱者 응착황색의應著黃色衣 허어부조어虛語不調御 불응착황의不應著黃衣
Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati,
Apeto damasaccena na so kāsāvamarahati.
970
기이사번뇌既已捨煩惱 어계선안립於戒善安立 조어유실어調御有實語 피응착황의彼應著黃衣
Yo ca vantakasāvassa sīlesu susamāhito,
Upeto damasaccena sa ve kāsāvamarahati.
971
파계렬지차사곡破戒劣智且邪曲 방종제욕심산란放縱諸欲心散亂
결핍분려부정진缺乏奮勵不精進 시인불응착황의是人不應著黃衣
Vipannasīlo dummedho pākaṭā kammakāriyo,
Vibbhantacitto nissukko na so kāsāvamarahati.
972
구계리탐욕具戒離貪欲 적정주안정寂靜住安定 심사유결백心思惟潔白 피응적황의彼應適黃衣
Yo ca sīlena sampanno vītarāgo samāhito,
Odātamanasaṅkappo save kāsāvamarahati.
973
경조차부과輕噪且浮誇 우이무계자愚而無戒者 피응적백의彼應適白衣 내하착황의奈何著黃衣
Uddhato unnaḷo bālo sīlaṃ yassa na vijjati,
Odātakaṃ arahati kāsāvaṃ kiṃ karissati.
974
비구비구니比丘比丘尼 피등심오예彼等心污穢 무유공경념無有恭敬念 억압자심인抑壓慈心人
Bhikkhū ca bhakkhuniyo ca duṭṭhacittā anādarā,
Tādīnaṃ mettacittānaṃ nigigaṇhissantyanāgate.
975
장로교우자長老教愚者 여하지의복如何持衣服 렬지사곡배劣智邪曲輩 종욕피부종縱欲彼不從
Sikkhāpentā'pi therehi bālā cīvaradhāraṇaṃ,
Na suṇissanti dummedhā pākaṭā kāmakāriyā.
976
여시수교제우자如是受教諸愚者 피등호상부존경彼等互相不尊敬
흡여한마대어자恰如駻馬對馭者 대어사언불개의對於師言不介意
Te tathā sikkhitā bālā aññamaññaṃ agāravā,
Nādiyissantupajjhāye thaphaṅko viya sārathiṃ.
977
등도미래세等到未來世 최후시지시最後時至時 비구비구니比丘比丘尼 행종불여시行蹤不如是
Evaṃ anāgataddhānaṃ paṭipatti bhavissati,
Bhikkhūnaṃ bhikkhunīnaṃ ca patte kālamhi pacchime.
978
미래대공포未來大恐怖 지장래도전之將來到前 피차상공경彼此相恭敬 온유차우의溫柔且友誼
Purā āgacchate etaṃ anāgataṃ mahabbhayaṃ,
Subbacā hotha sakhilā aññamaññaṃ sagāravā.
979
자심유비민慈心有悲愍 어계선섭지於戒善攝持 열렬행정진熱烈行精進 상응견분신常應堅奮迅
Mettacittā kāruṇikā hotha sīlesu saṃvutā,
Āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā.
980
방일응공포放逸應恐怖 정근득안온精勤得安穩 수습성팔지修習聖八支 필달감로도必達甘露道
Pamādaṃ bhayato disavā appamādaṃ ca khemato,
Bhavethaṭṭhaṅgikaṃ maggaṃ phusantā avataṃ pada'nti.
981 사리불장로舍利弗長老
불실정념수력행不失正念隨力行 의사유행불방일依思惟行不放逸
심선주정독만족心善住定獨滿足 이차내시운비구以此乃是云比丘
Yathācārī yathāsato satīmā yatasaṅkammajjhāyi appamatto,
Ajjhattarato samāhitatto eko santusito tamāhu bhikkhuṃ.
982
식즙우식건食汁又食乾 이역불심포而亦不甚飽
복불만유절량腹不滿有節量 유정념비구청유행有正念比丘請遊行
Allaṃ sukkhaṃ vā bhuñjanto na bāḷhaṃ suhito siyā,
Ūnodaro mitāhāro sato bhikkhu paribbaje.
983
사오구지반四五口之飯 불흘지음수不吃只飲水 전심지비구專心之比丘 만족주안락滿足住安樂
Cattāro pañca ālope abhutvā udakaṃ pive,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
984
득구어차교得求於此教 적도수의복適度受衣服 전심지비구專心之比丘 만족주안락滿足住安樂
Kappiyaṃ taṃ ce chādeti tīvaraṃ idamatthitaṃ,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
985
반슬좌가부盤膝坐跏趺 천공무우강天空無雨降 전심지비구專心之比丘 만족주안락滿足住安樂
Pallaṅkena nisinnassa jaṇṇuke nābhivassati,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
986
이락견고以樂見苦 이고위전以苦為箭 부주중간不住中間 수내아하誰奈我何
Yo sukhaṃ dukkhato adda dukkhamaddakkhi sallato,
Ubhayantarena nāhosi kena lokasmiṃ kiṃ siyā.
987
아무사욕我無邪欲 역무태타亦無怠惰 정진불핍精進不乏
불과견문不寡見聞 여무불손如無不遜 수내아하誰奈我何
Mā me kadāci pāpiccho kusīto hīnaviriyo,
Appassuto anādaro kena lokasmiṃ kiṃ siyā.
988
박문이차유지혜博聞而且有智慧 어제계법선주정於諸戒法善住定
심념지식경전일心念止息更專一 어아두상립[삼학]於我頭上立[三學]
Bahussuto ca medhāvī sīlesu susamāhito,
Cetosamathamanuyutto api muddhani tiṭṭhatu.
989
전희희론專喜戲論 행여수류行如獸類 피무안온彼無安穩 부득열반不得涅槃
Yo papañcamanuyutto papañcābharato mago,
Virādhayī so nibbānaṃ yegakkhemaṃ anuttaraṃ.
990
사기희론捨棄戲論 락행정도樂行正道 피득열반彼得涅槃 무상안온無上安穩
Yo ca papañcaṃ hitvāna nippapañcapathe rato,
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.
991
촌리혹삼림村里或森林 와지혹륙지窪地或陸地 아라한주지阿羅漢住止 피지위락처彼地為樂處
Gāme vā yadi vā raññe ninne vā yadi vā thale,
Yattha arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ.
992
삼림위가락森林為可樂 범부불락차凡夫不樂此 리탐욕자락離貪欲者樂 피등무제욕彼等無諸欲
Ramaṇīyā araññāni yattha na ramatī mano,
Vītarāgā ramissanti na te kāmagavesino.
993
지자책기과智者責己過 현자견기실賢者見己失 여인고보소如人告寶所 사차무시비事此無是非
Nidhīnaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ,
Niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje,
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.
994
계지여교지誡之與教之 원리불선자遠離不善者 수피악인증雖被惡人憎 단수선인애但受善人愛
Evadeyyānusāseyya asabbhā ca nivāraye,
Sataṃ hi so piyo hoti asataṃ hoti appiyo.
995
구안불세존具眼佛世尊 위무지설법為無智說法 아등포욕심我等抱欲心 대법불의이對法不依耳
Aññassa bhagavā buddho dhammaṃ desesi cakkhumā,
Dhamme desīyamānamhi sotamodhesimatthiko,
Taṃ me amoghaṃ savanaṃ vimuttomhi anāsavo.
996~7
문법불도로聞法不徒勞 아이득해탈我已得解脫 이신주무루以身住無漏 숙주천안통宿住天眼通
심차별신통心差別神通 이급사생통以及死生通 이계청정통耳界清淨通 아이무서원我已無誓願
996. Neva pubbenivāsāya na'pi dibbassa cakkhuno,
Cetopariyāya ididhiyā cutiyā upapattiyā,
Sotadhātuvisuddhiyā paṇiya me na vijjati.
997. Rukkhamūlaṃ'va nissāya muṇḍo saṅghāṭipāruto,
Paññāya uttamo thero upatisso ca3 jhāyati.
998
체수전승의剃鬚纏僧衣 혜제일장로慧第一長老 시우파제수是優波帝須 수하좌선사樹下坐禪思
Avitakkaṃ samāpanno sammāsambuddhasāvako,
Ariyena tuṇhībhāne4 upeto hoti tāvade.
999
구유무심具有無尋 각자제자覺者弟子 피위최존彼為最尊 이획적묵以獲寂默
Yathā'pi pabbato selo acalo suppatiṭṭhito,
Evaṃ mohakkhayā bhikkhu pabbato'va na vedhati.
1,000
흡여암산恰如巖山 용립부동聳立不動 여차비구如此比丘 멸진우치滅盡愚癡 태연여산泰然如山
Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vālaggamattaṃ pāpassa abbhāmattaṃ'va khāyati.
1,001
대물부집착對物不執著 심상구청정心常求清淨 사업호말량邪業毫末量 견여허공대見如虛空大
Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato.
1,002
아불환희사我不歡喜死 아불환희생我不歡喜生 유정지정념有正知正念 이방기차신而放棄此身
Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.
1,003
아불환희사我不歡喜死 아불환희생我不歡喜生 여복대종무如僕待終務 이정대시지而靜待時至
Ubhayenamidaṃ maraṇameva nāmaraṇaṃ pacchā vā pure vā,
Paṭipajjatha mā vinassatha khaṇo vo mā upaccagā.
1,004
차사공량처此死共兩處 선후무불사先後無不死 선수물사실善修勿使失 순시물공과瞬時勿空過
Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ,
Evaṃ gopetha attānaṃ khaṇo vo mā upaccagā,
Khaṇātītā hi socanti nirayamhi samappitā.
1,005
변지유도성邊地有都城 내외엄방호內外嚴防護 등동방자심等同防自心
순시물공과瞬時勿空過 순시공과자瞬時空過者 고타니리우故墮泥犁憂
Upasanto uparato mantabhāṇī anuddhato,
Dhunāti pāpake dhamme dumapattaṃ va māluto.
1,006
적정귀지식寂靜歸止息 언어물경조言語勿輕噪 불거사악법拂去邪惡法 여풍소수엽如風掃樹葉
Upasanto uparato mantabhāṇī anuddhato,
Appāsi pāpake dhamme dumapattaṃ va māluto.
1,007
적정귀지식寂靜歸止息 언어물경조言語勿輕噪 발제사악법拔除邪惡法 여풍소수엽如風掃樹葉
Upasanto anāyāso vippasanno anāvilo,
Kalyāṇasīlo dhovī dukkhassantakaro siyā.
1,008
적정거집착寂靜去執著 청징무오탁清澄無污濁 선계유지혜善戒有智慧 제진제고뇌除盡諸苦惱
Na vissase ekatiyesu evaṃ
Agārisu pabbajitesu cā'pi,
Sādhū'pi hutvāna asādhu honti
Asādhu hutvā puna sādhu honti.
1,009
재가혹출가在家或出家 불가진신뢰不可盡信賴 선량성불량先良成不良 불량성선량不良成善良
Kāmacchando ca vyāpādo thīnamiddhaṃ ca bhikkhuno,
Uddhaccaṃ vicikicchā ca pañcete cittakelisā.
1,010
탐욕여진에貪欲與瞋恚 혼침지수면惛沈之睡眠
도거여의혹掉舉與疑惑 차등오번뇌此等五煩惱 오탁비구심污濁比丘心
Yassa sakkariyamānassa asakkārena cūbhayaṃ,
Samādhi na vikampati appamādavihārino.
1,011
비구주정근比丘住精勤 수타지공경受他之恭敬 여봉타불경如逢他不敬 등동부동정等同不動定
Taṃ jhāyikaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,
Upādānakkhayārāmaṃ āhu sappuriso iti.
1,012
감인선사堪忍禪思 견관미세見觀微細 희멸취온喜滅取蘊 피칭선인彼稱善人
Mahāsamuddo paṭhavī pabbato anilo'pi ca,
Uparāya na yujjanti satthu varavimuttiyā.
1,013
대해여대지大海與大地 유산우유화有山又有火 사지승해탈師之勝解脫 차등부족유此等不足喻
Cakkānuvattako thero mahāñāṇī samāhito,
Paṭhavāpaggisamāno na rajjati na dussati.
1,014
효불전법륜傚佛轉法輪 대지유안정大智有安定 여동지수화如同地水火 무염역무오無染亦無污
Paññāpāramitaṃ patto mahābuddhi mahāmati,
Ajaḷo jaḷasamāno sadā carati nibbuto.
1,015
지혜바라밀智慧波羅蜜 대지대모니大智大牟尼 불우여우자不愚如愚者 청량상유행清涼常遊行
Pariciṇṇe mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā'ti.
1,016
아봉사사(불)我奉事師(佛) ··· 乃至 ···
Sampādethappamādena esā me anusāsanī,
Handāhaṃ parinibbissaṃ vippamuttomhi sabbadhī'ti.
1,017
정근성도精勤成道 위아교계為我教誡 금아원적今我圓寂 수처해탈隨處解脫
Pisunena ca kodhanena ca maccharinā ca vibhūtanandinā,
Sakhitaṃ na kareyya paṇḍito pāpo kāpurisena saṅgamo.
1,018 아난장로阿難長老
식자불우량설인識者不友兩舌人 진노간탐희파멸瞋怒慳貪喜破滅 합회악인위화근合會惡人為禍根
Saddhena ca pesalena ca paññavatā bahussutena ca,
Sakhitaṃ hi kareyya paṇḍito bhaddo sappurisena saṅgamo.
1,019
식자응교신심인識者應交信心人 여애지혜박문인如愛智慧博聞人 합회선인유행복合會善人有幸福
Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
1,020
[식상창종괴飾相瘡腫塊 포병抱病] 다사유多思惟 ··· 乃至 ···
Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhiṃ tacena onaddhaṃ saha vatthena sobhati.
1,021
다문교연설多聞巧演說 위불지시자為佛之侍者 구담사중담瞿曇卸重擔 리결설와처離結設臥處
Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.
1,022
루진리결漏盡離結 초착청량超著清涼 도생사안到生死岸 지최후신持最後身
Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.
1,023
일종친족日種親族 주지불법住止佛法 구담소립瞿曇所立 도열반로到涅槃路
Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.
1,024
유불득법문由佛得法門 팔만유이천八萬有二千 유비구소득由比丘所得
역유이천수亦有二千數 팔만사천문八萬四千門 아등수호지我等須護持
Odahi migavo pāsaṃ nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma kandante migabandhake.
1,025
과문지남寡聞之男 여동로우如同老牛 피지육추彼之肉麤 지혜불가智慧不加
Chinnā pāsā migavassa nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.
1,026
박문지인이소문博聞之人以所聞 이경시과문지인而輕視寡聞之人
흡여맹자휴등화恰如盲者攜燈火 아등여시료해지我等如是了解之
Bahussuto cittakathī buddhassa paricārako,
Pannabhāro visaññutto seyyaṃ kappeti gotamo.
1,027
경사박문인敬事博聞人 물상소문처勿喪所聞處 차위범행근此為梵行根 위법호지자為法護持者
Khīṇāsavo visaññutto saṅgātīto sunibbuto,
Dhāreti antimaṃ dehaṃ jātimaraṇapāragū.
1,028
[문일부聞一部] 지시종知始終 지의리知義理 통사구通詞句 학정법學正法 탐의리探義理
Yasmiṃ pasmiṃ patiṭṭhitā dhammā buddhassādiccahandhuno,
Nibbānagamane magge so'yaṃ tiṭṭhati gotamo.
1,029
감인원락생堪忍願樂生 노력측정법努力測正法 내심안선정內心安善定 수시기분용隨時起奮勇
Dvāsītiṃ buddhato gaṇhiṃ dve sahassāni bhikkhuto,
Caturāsaṃtisahassāni ye me dhammā pavattino.
1,030
박문호지법博聞護持法 식법유지혜識法有智慧 여시불제자如是佛弟子 진인소당사儘人所當事
Appassutā'yaṃ puriso balivaddo'va jīrati,
Maṃsāni tassa vaḍḍhati paññā tassa na vaḍḍhati.
1,031
박문지법자博聞持法者 수호불보장守護佛寶藏 세인수존경世人須尊敬 위중지안목為眾之眼目
Bahussuto appassutaṃ yo sutenātimaññati,
Andho padīpadhāro'va tatheva paṭibhāti maṃ.
1,032
법위유처法為遊處 락법사법樂法思法 념법비구念法比丘 불퇴정법不退正法
Bahussutaṃ upāseyya sutaṃ ca na vināsaye,
Taṃ mūlaṃ brahvacariyassa tasmā dhammadharo siyā.
1,033
신지로고간탐심身之勞苦慳貪甚 명시시쇠불분기命時時衰不奮起
탐착육신안락자貪著肉身安樂者 사문지락하처래沙門之樂何處來
Pubbāparaññū atthaññū niruttipadakovido,
Suggahītaṃ ca gaṇhāti atthaṃ copaparikkhati.
1,034
제방대아불분명諸方對我不分明 아어제법불료해我於諸法不了解
량우유차세간거良友由此世間去 완연아입흑암굴宛然我入黑闇窟
Khantyā chandīkato hoti ussahitvā tuleti taṃ,
Samaye so padahati ajjhattaṃ susamāhito.
1,035
량우망실良友亡失 사과거자師過去者 신념여시身念如是 기무량우己無良友
Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ,
Dhammaviññāṇamākaṅkhaṃ taṃ bhajetha tathāvidhaṃ.
1,036
고자이유차세거古者已由此世去 신자여아불상합新者與我不相合
금일독자아선사今日獨自我禪思 유여우시소롱조猶如雨時巢籠鳥
Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa pūjanīyo bahussuto.
1,037
중다지인제국래眾多之人諸國來 위문불법욕견아為聞佛法欲見我
문법지사불가차聞法之事不可遮 차지아지시이도此知我之時已到
Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ,
Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
1,038
중다지인제국래眾多之人諸國來 욕견존사청허가欲見尊師請許可
사위불법구안자師為佛法具眼者 아등문법불가차我等聞法不可遮
Kāyamaccheragaruno hiyyamāne anuṭṭhahe,
Sarīrasukhagiddhassa kuto samaṇaphāsutā.
1,039
이십오년간二十五年間 아위유학자我為有學者 불기애욕상不起愛欲想 견법지선성見法之善性
Na pakkhanti disā sabbā dhammā nappaṭibhanti maṃ,
Gate kalyāṇamittamhi andhakāraṃva khāyati.
1,040
이십오년간二十五年間 아위유학자我為有學者 불기진에상不起瞋恚想 견법지선성見法之善性
Abbhatītasahāyassa atītagatasatthuno,
Natthi etādisaṃ mittaṃ yathā kāyagatā sati.
1,041~1.043
이십오년간二十五年間 아이자신업我以慈身業 ··· 아이자어업我以慈語業 ···
아이자의업我以慈意業 수시봉세존隨侍奉世尊 여영불리[형]如影不離[形]
1041. Ye purāṇā atītā te navehi na sameti me,
Svajja eko'va jhāyāmi vassupeto'va pakkhimā.
1042. Dassanāya abhiktante nānā verajjake bahū,
Mā vārayittha sotāro passantu samayo mamaṃ.
1043. Dassanāya abhikkante nānā verajjake puthu,
Karoti satthā okāsaṃ na nivāreti cakkhumā.
1,044
불지경행佛之經行 수후행지隨後行之 불지설법佛之說法 아생지혜我生智慧
Paṇṇavīsati vassāni sekhabhūtassa me sato,
Na kāmasaññā uppajji passa dhammasudhammataṃ.
1,045
아소작미판我所作未辦 유학심미숙有學心未熟 자민아등사慈愍我等師 불행봉원적不幸逢圓寂
Paṇṇavīsati vassāni sekhabhūtassa me sato,
Na desasaññā uppajji passa dhammasudhammataṃ.
1,046
승인정각자勝人正覺者 일단귀원적一旦歸圓寂 이시유공포爾時有恐怖 신모개수립身毛皆豎立
Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena kāyakammena chāyā'va anapāyinī.
1,047
다문지법자多聞持法者 호지불보장護持佛寶藏 세간지안목世間之眼目 아난존원적阿難尊圓寂
Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena vacīkammena chāyā'va anapāyinī.
1,048
다문지법자多聞持法者 ··· 乃至 ··· 암중暗中 불흑암지인拂黑闇之人
Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena manokammena chāyā'va anapāyinī.
1,049
행처유정념行處有正念 견고지현사堅固之賢士 정법지지자正法支持者 장로보지원長老寶之源
Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ,
Dhamme desīyamānamhi ñāṇaṃ me udapajjatha.
1,050
아봉사사我奉事師 ··· 乃至 ···
Ahaṃ sakaraṇīyomhi sekho appattamānaso,
Satthu ca parinibbānaṃ yo amhaṃ anukampako.
섭송攝頌
불사우파제수[사리불]弗沙優婆帝須[舍利弗]
아난삼장로유명문阿難三長老有名聞 차처게송백령오此處偈頌百零五