長老尼偈經 7偈集
7偈集 Sattakanipāta
7.1 울다라니鬱多羅尼 Uttarātherīgāthā(175-181)
175
파라차나니왈波羅遮那尼曰 남자취저男子取杵 용타곡물舂打穀物 남자양처男子養妻 이저재부以貯財富
偈陀175
인재장년시人在壯年時 지저용곡미持杵舂穀米 인재장년시人在壯年時 종량양자처種糧養子妻
“‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;
Puttadārāni posentā, dhanaṃ vindanti māṇavā.
176
력행불회力行不悔 근불지교勤佛之教 질속세각疾速洗腳 좌어일면坐於一面
176-1
불타지본의佛陀之本意 익인령무회益人令無悔 세정일쌍족洗淨一雙足 좌하(즉수행)坐下(即修行)
“‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;
Khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.
177
심안일경心安一境 좌거선정坐据禪定 불위자기不為自己 내위타인乃為他人 관찰제행觀察諸行
177-1
공제기의념控制己意念 불사심산란不使心散亂 제행개무아諸行皆無我 막작유아견莫作有我見
“‘Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;
Paccavekkhatha saṅkhāre, parato no ca attato’.
178
울다라니鬱多羅尼 파라차나니波羅遮那尼 아문피어교我聞彼語教
질속아세각疾速我洗腳 일면좌근전一面坐近前
178-1
파찰가랍니帕紮佳拉尼 대아상강설對我詳講說 세정쌍족청洗淨雙足聽 일방가부좌一旁跏趺坐
“Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;
Pāde pakkhālayitvāna, ekamante upāvisiṃ.
179
어야지초분於夜之初分 아득억전생我得憶前生 어야지중분於夜之中分 아득정천안我得淨天眼
179-1
剛過前半夜 便得宿命通 待到午夜時 便得天眼通
“Rattiyā purime yāme, pubbajātimanussariṃ;
Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.
180
어야지후분於夜之後分 아쇄치암괴我碎癡闇塊 여차득삼명如此得三明 달성여지교達成汝之教
180-1
려명파치암黎明破痴闇 삼명구수증三明俱修證 어시참기신於是站起身 사교이수성師教已修成
“Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;
Tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.
181
삼십제천지극전三十諸天之克戰 유여경외제석천猶如敬畏帝釋天
경여유시시광과敬汝唯是時光過 아위삼명무루인我為三明無漏人
181-1
아종차니사我從此尼師 루진득삼명漏盡得三明 사여사가천제師如沙咖天帝 득승중신흠得勝眾神欽
“Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;
Purakkhatvā vihassāmi, tevijjāmhi anāsavā”.
7.2 차라니遮羅尼 Cālātherīgāthā(182-188)
182
니尼
비구니중比丘尼眾 습연제근習練諸根 수입정염樹立正念
식멸제행息滅諸行 심득안정心得安靜 안락열반安樂涅槃
偈陀182
기신이심관己身以心觀 차니근이정此尼根已淨 열반득극락涅槃得極樂 제행자소정諸行自消停
“Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;
Paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ”
183
마魔
체두여봉수剃頭汝奉誰 견여사문니見如沙門尼
비희외도교非喜外道教 하고니우인何故你愚人 재차미혹야在此迷惑耶
183-1
니위하락발你為何落發 상위비구니像位比丘尼 불수발건제不隨缽健提 집미하소기執迷何所冀 (마라어摩羅語)
“Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;
Na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā”
184
니尼
불교외지교佛教外之教 다위거사견多為據邪見
피등부지법彼等不知法 역불위법교亦不為法巧
184-1
외도집유상外道執有常 원리아불교遠離我佛教 외도부지제外道不知諦 제법불명료諸法不明了
“Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;
Na te dhammaṃ vijānanti, na te dhammassa kovidā.
185
석가족출생釋迦族出生 시불무비륜是佛無比倫 불위아등설佛為我等說 초월제견법超越諸見法
185-1
석가출위인釋迦出偉人 정편지불타正遍知佛陀 대아설정법對我說正法 교아리사설教我離邪說
“Atthi sakyakule jāto, buddho appaṭipuggalo;
So me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.
186
고여고지생苦與苦之生 고여고초월苦與苦超越 달고지식멸達苦之息滅 팔지유존도八支有尊道
186-1
고여고지집苦與苦之集 멸고지멸제滅苦之滅諦 멸고팔정도滅苦八正道 일일설자세一一說仔細
“Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
187
아문불지어我聞佛之語 희교과시광喜教過時光 달득삼명지達得三明智 성취불지교成就佛之教
187-1
불설아청문佛說我聽聞 성심애기교誠心愛其教 삼명구획득三明俱獲得 불교수행도佛教修行到
“Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
188
단일체희열斷一切喜悅 타쇄치암괴打碎癡闇塊
파순波旬 여시여당지如是汝當知 안달가파괴자安達迦破壞者 여위아소패汝為我所敗
188-1
제탐이단제諸貪已斷除 치암역이단痴闇亦已斷 마라여당지摩羅汝當知 여이피전참汝已被全斬
“Sabbattha vihatā nandī, tamokhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antaka”.
7.3 우파차라니優波遮羅尼 Upacālātherīgāthā(189-195)
189
니尼
정념유정안正念有正眼 습연여제근習練汝諸根
비구니상존比丘尼上尊 답행안정도(열반)踏行安靜道(涅槃)
偈陀189
아시일지니我是一智尼 안혜근역정眼慧根亦淨
불성득열반佛聖得涅盤 기리아역명其理我亦明 (오파가랍자설烏帕佳拉自說)
“Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;
Paṭivijjhiṃ padaṃ santaṃ, akāpurisasevitaṃ”.
190
마魔
하고여불희何故汝不喜 생자향제욕生者享諸欲
욕락수향수欲樂須享受 물지생후회勿至生後悔
190-1
하필염생존何必厭生存 기생의종욕既生宜縱欲
현재불향락現在不享樂 후회래불급後悔來不及 (마라설摩羅說)
“Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;
Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī”.
191
니尼
생자필유사生者必有死 절단수여족切斷手與足
피박쇄지참被縛殺之慘 생자활수고生者活受苦
191-1
유생필유사有生必有死 잔상단지체殘傷斷肢體 인생다고난人生多苦難 절마곤신구折磨捆身軀
“Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;
Vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.
192
석가족지생釋迦族之生 무전패불재無戰敗佛在 차존위아설此尊為我說 생기초탈법生起超脫法
192-1
석가출위인釋迦出偉人 정편지불타正遍知佛陀 대아설정법對我說正法 교아리사설教我離邪說
“Atthi sakyakule jāto, sambuddho aparājito;
So me dhammamadesesi, jātiyā samatikkamaṃ.
193
고여고지생苦與苦之生 고여고초월苦與苦超越 달고지식멸達苦之息滅 팔지위존도八支為尊道
193-1
고여고지집苦與苦之集 멸고지멸제滅苦之滅諦 멸고팔정도滅苦八正道 일일설자세一一說仔細
“Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
194
아문불지어我聞佛之語 희교과시광喜教過時光 달득삼명지達得三明智 성취불지교成就佛之教
194-1
불설아청문佛說我聽聞 성심수기교誠心受其教 삼명구획득三明俱獲得 불교수행도佛教修行到
“Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
195
단일체희열斷一切喜悅 타쇄치암괴打碎癡闇塊
파순波旬 여시여당지如是汝當知 여위아소패汝為我所敗
195-1
제탐이진제諸貪已盡除 치암역이단痴闇亦已斷 마라여당지摩羅汝當知 여이피전참汝已被全斬
“Sabbattha vihatā nandī, tamokhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antaka”.