經/쿳따까 니까야

長老尼偈經 16偈集

空空 2024. 11. 22. 22:29

16偈集 Soḷasakanipāta

12. 복덕福德 Puṇṇātherīgāthā(236-251)

 

236 분니가니芬尼迦尼 Puṇṇātherīgāthā

니尼

아위반수녀我為搬水女 한천상입수寒天常入水

공위대자편恐為大姊鞭 공구기로어恐懼其怒語

 

偈陀236

아파주인벌我怕主人罰 우파주인매又怕主人罵

유공출차착唯恐出差錯 담심차수파擔心且受怕

상상모한랭常常冒寒冷 하하파수타下河把水打

 

“Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

237

바라문婆羅門

여증공구수汝曾恐懼誰 여상시입수汝常試入水

수족개전율手足皆戰慄 엄한수감인嚴寒須堪忍

 

237-1

문성바라문問聲婆羅門 니각해파수你卻害怕誰 동득신체두凍得身體抖 상래하하수常來下河水 (반나소설般娜所說)

 

“Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ”.

238

바라문왈婆羅門曰

존자분니가尊者芬尼迦 여행오선업汝行吾善業

여지조오업汝知阻惡業 이차환문아而且還問我

 

238-1

호심인반나好心人般娜 청아대니설聽我對你說 하수가세죄下水可洗罪 역가적공덕亦可積功德

 

Jānantī vata maṃ [jānantī ca tuvaṃ (ka.)] bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

239

무논노소인無論老少人 여행사오업如行邪惡業 피이수정신彼以水淨身 가이탈사업可以脫邪業

 

239-1

불관로여소不管老與少 무론죄다소無論罪多少

지요하수세只要下水洗 죄악가세도罪惡可洗掉 (바라문소설婆羅門所說)

 

“Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati”.

240

니왈尼曰

여하무지자汝何無智者 여위무지어汝為無智語

이수능정신以水能淨身 탈거제사업脫去諸邪業 여시지설교如是之說教

 

240-1

하인출차언何人出此言 세욕죄가소洗浴罪可消 인설이니신人說而你信 개부동업보皆不懂業報

 

“Ko nu te idamakkhāsi, ajānantassa ajānako;

Dakābhisecanā nāma, pāpakammā pamuccati.

241

여시와여어如是蛙與魚 총상생천계總上生天界 우여룡여악又如龍與鱷 유영지수중游泳池水中

 

241-1

와구화악어蛙龜和鱷魚 수사수생종水蛇水生種 타문상세욕它們常洗浴 리당상천궁理當上天宮

 

“Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;

Nāgā [nakkā (sī.)] ca susumārā ca, ye caññe udake carā.

242

도양자여도저자屠羊者與屠豬者 포어자여엽녹자捕魚者與獵鹿者

도적형인작악자盜賊刑人作惡者 피등이수수정신彼等以水雖淨身 사악지업부득탈邪惡之業不得脫

 

242-1

재양살저인宰羊殺豬人 어민렵록인漁民獵鹿人

도적회자수盜賊劊子手 급일체죄인及一切罪人

시부일세욕是否一洗浴 무죄변호인無罪變好人

 

“Orabbhikā sūkarikā, macchikā migabandhakā;

Corā ca vajjhaghātā ca, ye caññe pāpakammino;

Dakābhisecanā tepi, pāpakammā pamuccare.

243

차등제수가운거此等諸水可運去 여전세소조죄업汝前世所造罪業

즉여복업역운거則汝福業亦運去 여성무유죄복신汝成無有罪福身

 

243-1

하수능제죄河水能除罪 역당능제선亦當能除善 용수세욕후用水洗浴後 선덕역세완善德亦洗完

 

“Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;

Puññampimā vaheyyuṃ te, tena tvaṃ paribāhiro.

244

바라문婆羅門

여상공입수汝常恐入水 여차여물작如此汝勿作

이여지피부以汝之皮膚 한위장침해寒威將侵害

 

244-1

니인파죄악你因怕罪惡 상상하수세常常下水洗

불여부작악不如不作惡 한수불상체寒水不傷體 (이상위반나소설以上為般娜所說)

 

“Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Tameva brahme mā kāsi, mā te sītaṃ chaviṃ hane”

245

바라문왈婆羅門曰

아답항곡도我踏行曲道 존시아정도尊示我正途

존자차수정尊者此水淨 아시여의복我施汝衣服

 

245-1

아오입기도我誤入歧途 현귀입정도現歸入正道

차포증여니此布贈予您 감사니개도感謝您開導 (바라문소설婆羅門所說)

 

“Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;

Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te”

246

니왈尼曰 의복여물衣服汝物 아불욕수我不欲受 야여공고若汝恐苦 여즉염고汝即厭苦

 

246-1

차포아불요此布我不要 차포잉귀니此布仍歸你 니기파수고你既怕受苦 통고니불희痛苦你不喜

 

“Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

247

어공어사於公於私 물작사업勿作邪業 약작사업若作邪業

 

247-1

명처혹암처明處或暗處 여균막작악汝均莫作惡 현재혹장래現在或將來 제악절막작諸惡切莫作

 

“Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;

Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.

248

여수지도汝雖知逃 무탈고도無脫苦道 약여공고若汝恐苦 여즉염고汝即厭苦

 

248-1

작악정수고作惡定受苦 절무법도탈絕無法逃脫 니기파수고你既怕受苦 통고니불락痛苦你不樂

 

“Na te dukkhā pamutyatthi, upeccāpi [uppaccāpi (aṭṭha. pāṭhantaraṃ)] palāyato;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

249

귀의어불歸依於佛 어법여승於法與僧 위여호계為汝護戒 위여리익為汝利益

 

249-1

불타유성덕佛陀有聖德 쾌귀불법승快皈佛法僧 귀의병지계皈依並持戒 대니방리증對你方利增

 

“Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti”

250

바라문왈婆羅門曰 귀의어불歸依於佛 어법여승於法與僧 위아호계為我護戒 위아리익為我利益

 

250-1

아귀불법승我皈佛法僧 엄근지계률嚴謹持戒律 귀의화지률皈依和持律 어아확유리於我確有利

 

“Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

251

선위파라문친족先為婆羅門親族 금위진실바라문今為真實婆羅門

체득삼명유지혜逮得三明有智慧 위문경자정행자為聞經者淨行者

 

251-1

증후범천자曾詡梵天子 금진바라문今真婆羅門 삼명진지구三明真知俱 진정청정인真正清淨人

 

“Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;

Tevijjo vedasampanno, sottiyo camhi nhātako”ti.