經/쿳따까 니까야

長老尼偈經 30偈集

空空 2024. 11. 23. 20:27

30偈集 Tiṃsanipāto

14. 기파耆婆 Subhājīvakambavanikātherīgāthā(368-401)

 

368 Subhājīvakambavanikātherīgāthā

락기파의樂耆婆醫 부엄라림赴奄羅林 기파비구니耆婆比丘尼 호색한차도好色漢遮道 수파고피운須婆告彼云

 

偈陀368

미모소파니美貌蘇巴尼 전왕망과원前往芒果園 색귀란거로色鬼攔去路 소파대타언蘇巴對他言

 

Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;

Dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā.

369

여당도이립汝當道而立 아여유하과我汝有何過 출가지녀인出家之女人 남자불의촉男子不宜觸

 

369-1

아미초야니我未招惹你 위하파아란為何把我攔 아본출가인我本出家人 막여아탑산莫與我搭訕

 

“Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;

Na hi pabbajitāya āvuso, puriso samphusanāya kappati.

370

아어사존교我於師尊教 선서설계학善逝說戒學 청정무계착清淨無繫著 하고여차아何故汝遮我

 

370-1

불교시아사佛教是我師 선서정률엄善逝定律嚴 정선무오구淨善無污垢 위하파아란為何把我攔

 

“Garuke mama satthusāsane, yā sikkhā sugatena desitā;

Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.

371

심탁유진구心濁有塵垢 무탁무진예無濁無塵穢 처처심해탈處處心解脫 하고여차아何故汝遮我

 

371-1

니심하분란你心何紛亂 아심하정안我心何淨安 청정득해탈清淨得解脫 위하파아란為何把我攔

 

“Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;

Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi”

372

남자왈男子曰 년소승용색年少勝容色 출가유하익出家有何益 사탈가사의捨脫袈裟衣

여래汝來 림중오화개林中娛花開

 

372-1

위하요출가為何要出家 정당풍화년正當風華年 탈도황가사脫掉黃袈裟 화림거교환花林去交歡

 

“Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;

Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite [ramāmase pupphite (sī. syā.)] vane.

373

생여화지진生如花之塵 수수보요향樹樹普搖香 초춘락시계初春樂時季 여래汝來 림중오화개林中娛花開

 

373-1

원야향풍취原野香風吹 중수화개만眾樹花開滿 초춘호시광初春好時光 화림가교환花林可交歡

 

“Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;

Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.

374

수수관착화樹樹冠著花 풍요발소음風搖發騷音 일인입림간一人入林間 여경유하락汝竟有何樂

 

374-1

화지영풍전花枝迎風展 사시환영번似是歡迎幡 니독림중거你獨林中去 여하능심환如何能尋歡

 

“Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;

Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi [vanamotarissasi (sī.),

vanamogāhissasi (syā. ka.)].

375

맹수군출몰猛獸群出沒 광상진랑적狂象塵狼籍 무인다공포無人多恐怖 이여무반입而汝無伴入

 

375-1

림중맹수다林中猛獸多 야상상출몰野象常出沒 공포무인적恐怖無人跡 독거주십마獨去做什麼

 

“Vāḷamigasaṅghasevitaṃ, kuñjaramattakareṇuloḷitaṃ;

Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

376

여여황금상汝如黃金像 사달라달원奢達羅達園 소요여천녀逍遙如天女 미려무비류美麗無比類

미부美婦 가시국산의迦尸國產衣 세연미려복細軟美麗服 여견다미려汝見多美麗

 

376-1

니모미무비你貌美無比 신착유납의身著柔衲衣 기사금수상既似金繡像 우사천선희又似天仙姬

 

“Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;

Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.

377

여약주림중汝若住林中 아위여종복我為汝從僕

 

377-1

사선안반정似仙眼半睜 림중배반아林中陪伴我 니파아미주你把我迷住 지애니일개只愛你一個

 

“Ahaṃ tava vasānugo siyaṃ, yadi viharemase [yadipi viharesi (ka.)] kānanantare;

Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.

378

여약종아어汝若從我語 여장득안락汝將得安樂

여래汝來 행재가생활行在家生活 주풍량루각住風涼樓閣 부녀등봉시婦女等奉侍

 

378-1

약청아권고若聽我勸告 환속가향수還俗可享受 수루미풍취繡摟微風吹 복녀래사후僕女來伺候

 

“Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;

Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.

379

가사국산의迦師國產衣 착세연지복著細軟之服

화만채료식華鬘彩料飾 황금마니주黃金摩尼珠

수다장엄구數多裝嚴具 아장위여작我將為汝作

 

379-1

가천가시의可穿迦屍衣 가차향화분可搽香花粉 수식다귀중首飾多貴重 개위주보진皆為珠寶珍

 

“Kāsikasukhumāni dhāraya, abhiropehi [abhirohehi (sī.)] ca mālavaṇṇakaṃ;

Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.

380

선세진구거善洗塵垢去 여와미복구汝臥美覆具

상피여부구上被與敷具 개위신전포皆為新展布

식이전단재飾以旃檀材 고가수정향高價樹精香 여외와상상汝外臥床上

 

380-1

방중유화장房中有華帳 흑색모담연黑色毛毯軟 면욕포상상棉褥鋪床上 탑향호입면榻香好入眠

 

“Sudhotarajapacchadaṃ subhaṃ, goṇakatūlikasanthataṃ navaṃ;

Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ;

381

비여청련화譬如青蓮華 기어유수출既於由水出 (야차여라찰夜叉與羅剎) 비인지수호非人之守護

여사제녀인如斯諸女人 동위범행자同為梵行者 미용기지체未用己肢體 즉이지로매即已至老邁

 

381-1

니사당중련你似塘中蓮 생어마귀간生於魔鬼間 범행불향용梵行不享用 미기공조잔美器空凋殘

 

“Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;

Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi”

382

니왈尼曰 사시만묘지死屍滿墓地 차신패괴질此身敗壞質

여이상심견汝以喪心見 차처위하사此處為何事 능지여지교能知汝之教

 

382-1

차신본역쇄此身本易碎 주향분묘간走向墳墓間

신중진오구身中盡污垢 하처사니련何處使你戀 (소파장로니설蘇巴長老尼說)

 

“Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;

Bhedanadhamme kaḷevare [kalevare (sī. ka.)], yaṃ disvā vimano udikkhasi”

383

남자왈男子曰

여안유여산빈록汝眼猶如山牝鹿 우여긴나라녀모又如緊那羅女眸

아견여목심환희我見汝目心歡喜 유익증장욕락정愈益增長欲樂情

 

383-1

니안사록안你眼似鹿眼 미사산중선美似山中仙

간도니량안看到你兩眼 정욕배증첨情欲倍增添 (색귀답게色鬼答偈)

 

“Akkhīni ca turiyāriva, kinnariyāriva pabbatantare;

Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.

384

여안흡사청련정汝顏恰似青蓮頂 청정무구사황금清淨無垢似黃金

아견여안심환희我見汝眼心歡喜 유익증장욕락정愈益增長欲樂情

 

384-1

니신사금상你身似金像 안사련판첨眼似蓮瓣尖 간도니량안看到你兩眼 정욕배증첨情欲倍增添

 

“Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;

Tava me nayanāni dakkhiya [nayanānudikkhiya (sī.)], bhiyyo kāmaguṇo pavaḍḍhati.

385

여종리아이원거汝縱離我而遠去 사여청안장첩모思汝清眼長睫毛

긴나라녀유안자緊那羅女柔眼者 아유여안갱생애我由汝眼更生愛

 

385-1

안정장차정眼睛長且淨 반정사천선半睜似天仙 종사원리거縱使遠離去 잉사니량안仍思你兩眼

 

“Api dūragatā saramhase, āyatapamhe visuddhadassane;

Na hi matthi tayā piyattarā, nayanā kinnarimandalocane”

386

니왈尼曰

여혹불지니제자汝惑佛之尼弟子 욕망행차무도사欲望行此無道事

여구명월위완구如求明月為玩具 여망횡과수미산如望橫跨須彌山

 

386-1

니란불지녀你攔佛之女 죄욕난실현罪欲難實現

사완월위주似玩月為珠 사월수미전似越須彌巔 (소파장로니설蘇巴長老尼說)

 

“Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;

Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.

387

어인천량계於人天兩界 아불기탐욕我不起貪欲

아대제욕애我對諸慾愛 부지위하물不知為何物

위차성도고為此聖道故 근본이단제根本已斷除

 

387-1

탐욕근수심貪欲根雖深 이피성도견已被聖道譴 륙중천당중六重天堂中 역무아련간亦無我戀看

 

“Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;

Napi naṃ jānāmi kīriso, atha maggena hato samūlako.

388

비여연소물譬如燃燒物 투입탄화갱投入炭火坑

면전치독기面前置毒器 아대제욕애我對諸慾愛

불지시하물不知是何物 위차성도고為此聖道故 근본이단제根本已斷除

 

388-1

탐욕근수심貪欲根雖深 이피성도단已被聖道斷 사탄투화중似炭投火中 독기솔희란毒器摔稀爛

 

“Iṅgālakuyāva [iṅghāḷakhuyāva (syā.)] ujjhito, visapattoriva aggito kato [agghato hato (sī.)];

Napi naṃ passāmi kīriso, atha maggena hato samūlako.

389

오온미성찰五蘊未省察 상미사사자尚未仕師者 여유혹시인汝誘惑是人 장위식자뇌將為識者惱

 

389-1

원불무지녀遠佛無智女 니가거료발你可去撩撥 소파명사제蘇巴明四諦 하래고절마何來苦折磨

 

“Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;

Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.

390

매리례경고여락罵詈禮敬苦與樂 아이정념위안립我以正念為安立

아지부정유위법我知不淨有為法 아심일체처무오我心一切處無污

 

390-1

영욕여고락榮辱與苦樂 아균체찰과我均體察過 삼계개위고三界皆為苦 대아무유혹對我無誘惑

 

“Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;

Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.

391

아위선서제자니我為善逝弟子尼 승행팔지도승물乘行八支道乘物

발번뇌전성무루拔煩惱箭成無漏 아입공옥이위락我入空屋以為樂

 

391-1

이입팔정도已入八正道 탐루개단진貪漏皆斷盡 세존불제자世尊佛弟子 향왕유공성向往唯空性

 

“Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;

Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.

392

아제목괴뢰我製木傀儡 채색미견신彩色美見新 이사여관박以絲與串縛 종종위무도種種為舞蹈

 

392-1

완우화목우玩偶和木偶 아증친안견我曾親眼見 사미능기무似美能起舞 전빙일선견全憑一線牽

 

“Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;

Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.

393

발취선여관拔取線與串 해산위부빈解散為部份 급지무적시及至無跡時 하물가류의何物可留意

 

393-1

일단선해제一旦線解除 신수전산란身首全散亂 미인불복존美人不複存 하이시애련何以施愛戀

 

“Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite [paripakkhīte (sī.), paripakkate (syā.)];

Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.

394

신유위괴뢰身喻為傀儡 대아생지혜對我生智慧

여무차등법如無此等法 차신즉부존此身即不存

무법신부존無法身不存 하물가류의何物可留意

 

394-1

오신역여시吾身亦如是 사대위령건四大為零件 지수화화풍地水和火風 유하가애련有何可愛戀

 

“Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;

Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.

395

유여웅황도채벽猶如雄黃塗彩壁 여견형영채벽물汝見形影彩壁物

차처여유전도견此處汝有顛倒見 불요인간지지혜不要人間之智慧

 

395-1

화사작벽화畫師作壁畫 안색회녀랑顏色繪女郎 이기위진미以其為真美 차념하황당此念何荒唐

 

“Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;

Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.

396

면전소현여환영面前所現如幻影 여동몽중황금수如同夢中黃金樹

작관물상중인중作觀物像眾人中 여추허물암우자汝追虛物闇愚者

 

396-1

오신여환몽吾身如幻夢 현출금은신現出金銀身 본래신공허本來身空虛 우인가당진愚人假當真

 

“Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;

Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ [rūparūpakaṃ (ka.)].

397

치안수동중置眼樹洞中 여수지단괴如樹脂團塊

중부포상물中部泡狀物 대루유안자帶淚有眼眥

차처생안주此處生眼珠 다종여다양多種與多樣

 

397-1

수교재수동樹膠在樹洞 혹사인안동酷似人眼瞳 수포사안루水泡似眼淚 역유안시충亦有眼屎沖

 

“Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā;

Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā”

398

미목미여화眉目美如畫 이심무집착而心無執著

수파포기안須婆刨己眼 심불기애착心不起愛著

여가지안거汝可持眼去 즉시여피인即時與彼人

 

398-1

호개미소파好個美蘇巴 대안무소련對眼無所戀 구출일지안摳出一只眼 체급악소년遞給惡少年

 

Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;

“Handa te cakkhuṃ harassu taṃ”, tassa narassa adāsi tāvade.

399

남대녀니애착정男對女尼愛著情 즉시실멸행참회即時失滅行懺悔

여범행자유상복汝梵行者有祥福 여시지사재불위如是之事再不為

 

399-1

악소견차경惡少見此景 경탄망도겸驚歎忙道歉 가경범행녀可敬梵行女 축니쾌유전祝您快愈痊

 

Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;

“Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati”

400

여시해인如是害人 여포점화如抱點火 여곤독사如捆毒蛇 아위상복我為祥福 청여서아請汝恕我

 

400-1

포욕여포사抱欲如抱蛇 우사완렬화又似玩烈火 아이토무취我已討無趣 원량아죄과原諒我罪過

 

“Āsādiya [āhaniya (syā. ka.)] edisaṃ janaṃ, aggiṃ pajjalitaṃ va liṅgiya;

Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no”

 

401 기파(의)지암라림중기파니耆婆(醫)之菴羅林中耆婆尼

여시녀니탈피인如是女尼脫彼人 래지최승각자전來至最勝覺者前

견승선업소생상見勝善業所生相 니지안목부구관尼之眼目復舊觀

 

401-1

소파리악소蘇巴離惡少 거례불타조去禮佛陀祖 불조발자비佛祖發慈悲 사안복여초使眼複如初

 

Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;

Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakanti.