經/쿳따까 니까야

長老尼偈經 大偈集

空空 2024. 11. 23. 20:36

大偈集 Mahānipāto

16. 선혜善慧 Sumedhātherīgāthā(450-524)

450 

만타와저성曼陀瓦底城 강사왕수비康奢王首妃

유녀수미타(선혜)有女須美陀(善慧) 우미행성교優美行聖教

 

偈陀450

과왕재만성科王在曼城 생녀소미타生女蘇美陀 성자선불법聖者宣佛法 공주귀의불公主皈依佛

 

Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;

Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

 

451

피녀구덕행彼女具德行 교변차박문巧辯且博聞

수련불지교修練佛之教 피근부모언彼近父母言 부父 모母 청아언聽我言

 

451-1

지계준불법持戒遵佛法 다문지가언多聞知嘉言 진알품부모晉謁稟父母 이로청아선二老聽兒宣

 

Sīlavatī cittakathā, bahussutā buddhasāsane vinītā;

Mātāpitaro upagamma, bhaṇati “ubhayo nisāmetha.

 

452

아락열반생성자我樂涅槃生成者 종생천계무상주縱生天界無常住

제욕공허핍감미諸欲空虛乏甘味 하황인간다고뇌何況人間多苦惱

 

452-1

아심향열반我心向涅槃 천당역단잠天堂亦短暫 인간경공허人間更空虛 소락다고난少樂多苦難

 

“Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ;

Kimaṅgaṃ pana [kimaṅga pana (sī. syā.),

kiṃ pana (?)] tucchā kāmā, appassādā bahuvighātā.

 

453

제욕신랄비여사諸欲辛辣譬如蛇 우인대차생미혹愚人對此生迷惑

피등함입지옥중彼等陷入地獄中 장시수고봉해악長時受苦逢害惡

 

453-1

우인미애욕愚人迷愛欲 애욕사사전愛欲似蛇纏 추인하지옥推人下地獄 장기수고난長期受苦難

 

“Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā;

Te dīgharattaṃ niraye, samappitā haññante dukkhitā [haññare dukhitā (?)]

 

454

불섭신어의不攝身語意 우인범죄업愚人犯罪業 장타악취중長墮惡趣中

 

454-1

우인매일리愚人每日裏 방종신구의放縱身口意 악업기적다惡業既積多 지옥장고처地獄長苦淒

 

“Socanti pāpakammā, vinipāte pāpavaddhino sadā;

Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

 

455

차등우인지혜렬此等愚人智慧劣 암고집리무사려闇苦集理無思慮

설시제법무유지說示諸法無有智 이부지사성제법而不知四聖諦法

 

455-1

무혜무선견無慧無善見 고인탐심전苦因貪心纏 불명사성제不明四聖諦 륜회중류전輪迴中流轉

 

“Bālā te duppaññā, acetanā dukkhasamudayoruddhā;

Desante ajānantā, na bujjhare ariyasaccāni.

 

456

아모我母 존불소설尊佛所說 부지체리不知諦理 도열생유徒悅生有 희망생천希望生天 인간복락人間福樂

 

456-1

모친청아품母親聽我稟 우인하기중愚人何其眾 탐생탐승천貪生貪升天 사제전부동四諦全不懂

 

“Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye;

Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

 

457

출생천인간出生天人間 무상불상주無常不常住 재재출생사再再出生事 우인심불공愚人心不恐

 

457-1

륜회기무상輪迴既無常 천당자단잠天堂自短暫 우인고탐생愚人苦貪生 종부자비탄從不自悲歎

 

“Devesupi upapatti, asassatā bhavagate aniccamhi;

Na ca santasanti bālā, punappunaṃ jāyitabbassa.

 

458

사도(지옥아귀축생수라)이취(인간천상)四道(地獄餓鬼畜生修羅)二趣(人間天上)

여하득생如何得生 함입악취(니리)陷入惡趣(泥犁) 부득출가不得出家

 

458-1

사도화량도四道和兩道 실개수통고悉皆受痛苦 생어지옥중生於地獄中 불능파가출不能把家出

 

“Cattāro vinipātā, duve [dve (sabbattha)] ca gatiyo kathañci labbhanti;

Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

 

459

부모父母 십력존지언十力尊之言 허가출가사許可出家事 여사아불념餘事我不念 노력사생사努力捨生死

 

459-1

청구부모친請求父母親 윤성십력지允成十力志 금세무타구今世無它求 지원료생사只願了生死

 

“Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;

Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

 

460

생성세간피환희生成世間被歡喜 포매지신무견질泡沬之身無堅質

희지내하야喜之奈何耶 멸제생유지욕애滅除生有之慾愛 아욕출가청허가我欲出家請許可

 

460-1

륜회공고신輪迴空苦身 심환본무의尋歡本無義 위멸생지탐為滅生之貪 청허아피체請許我披剃

 

“Kiṃ bhavagate [bhavagatena (syā.)] abhinanditena, kāyakalinā asārena;

Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

 

461

제불지출세諸佛之出世 피차무기회避此無機會

금득차기회今得此機會 계덕여범행戒德與梵行 종신신부독終身信不瀆

 

461-1

단제불상시斷除不祥時 득어불시생得於佛時生 일생지정계一生持淨戒 범행부점정梵行不玷箐

 

“Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho;

Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ”

 

462

선혜작시언善慧作是言 부모父母 한아위재가限我為在家 아불섭식물我不攝食物 아원수사거我願隨死去

 

462-1

미타품부모美陀稟父母 중서출가지重誓出家志 여약불응윤如若不應允 절식이심사絕食而尋死

 

Evaṃ bhaṇati sumedhā, mātāpitaro “na tāva āhāraṃ;

Āharissaṃ [āhariyāmi (sī.), āhārisaṃ (?)] gahaṭṭhā, maraṇavasaṃ gatāva hessāmi”

 

463

모욕제뇌읍母欲除惱泣 부역애피녀父亦愛彼女 금도루각상今倒樓閣上 공동시권유共同施勸諭

 

463-1

모친통곡읍母親痛哭泣 부친루만면父親淚滿面 미타도재지美陀倒在地 부모고상권父母苦相勸

 

Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato;

Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

 

464

녀아여기립女兒汝起立 우비경하익憂悲竟何益 여이유혼약汝已有婚約

피왕승용자彼王勝容姿(와라나와제지아니가라랍달왕瓦羅那瓦提之阿尼迦羅拉達王) 여유피왕약汝有彼王約

 

464-1

아아쾌청기我兒快請起 비통유하익悲痛有何益 가여하니왕嫁予何尼王 차왕파미려此王頗美麗

 

“Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi;

Rājā anīkaratto [aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.

 

465

여위와라나와저汝為瓦羅那瓦底 아니가랍달왕비阿尼迦拉達王妃 녀아女兒 계덕범행출가고戒德梵行出家苦

 

465-1

가여아니왕嫁予阿尼王 왕후편시니王後便是你 지계수범행持戒修梵行 출가다고처出家多苦淒

 

“Aggamahesī bhavissasi, anikarattassa rājino bhariyā;

Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

 

466

왕가유위세王家有威勢 재보여주권財寶與主權 아녀我女 안온향영화安穩享榮華

여년령상유汝年齡尚幼 불능사제욕不能捨諸欲 여응결가서汝應決嫁婿

 

466-1

호령달전국號令達全國 향영화부귀享榮華富貴 청춘응심환青春應尋歡 원아성혼배願兒成婚配

 

“Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta”.

 

467

선혜고피등善慧告彼等 차사불가유此事不可有

생유무견질生有無堅質 시고아출가是故我出家

불연원위사不然願為死 시위아결택是為我抉擇

 

467-1

차복아불향此福我不享 륜회본무의輪迴本無義 혼사절불윤婚事絕不允 혹사혹출리或死或出離

 

Atha ne bhaṇati sumedhā, “mā edisikāni bhavagatamasāraṃ;

Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

 

468

불정방이취不淨放異臭 가포부괴신可怖腐壞身 사시만부정死屍滿不淨 지체여혁낭肢體如革囊

 

468-1

차신장차취此身髒且臭 피낭장분편皮囊裝糞便 저충상연동蛆蟲常蠕動 가파불가련可怕不可戀

 

“Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;

Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

 

469

가염도육혈可厭塗肉血 충류록균서처蟲類鹿囷棲處

조류위이식鳥類為餌食 약지차하물若知此何物 하고집불사何故執不捨

 

469-1

차신실가악此身實可惡 혈육기중화血肉其中禍

연작가위식燕雀可為食 충저기중과蟲蛆其中過

아기지여시我既知如是 기능재련모豈能再戀慕

 

“Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ;

Kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.

 

470

의식즉거신意識即去身 불구운묘소不久運墓所 친족기염혐親族起厭嫌 기지여목편棄之如木片

 

470-1

사후무지각死後無知覺 시피친인기屍被親人棄 포지여간시拋之如幹柴 송왕분묘리送往墳墓裏

 

“Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;

Chuddho [chaḍḍito (syā.), chuṭṭho (ka.)] kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

 

471

시위타물식屍為他物食 혐염기묘소嫌厭棄墓所 부모상목욕父母尚沐浴 하황평상인何況平常人

 

471-1

시위구호식屍為狗狐食 피기포어분被棄拋於墳

부모망세욕父母忙洗浴 역인시악심亦因屍惡心

하황제친우何況諸親友 이급기타인以及其它人

 

“Chuddhūna [chaḍḍūna (syā.), chuṭṭhūna (ka.)] naṃ susāne,

parabhattaṃ nhāyanti [nhāyare (?)] jigucchantā;

Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

 

472

골근집육신骨筋集肉身 차신무견질此身無堅質 타루시뇨만唾淚屎尿滿 애착부괴신愛著腐壞身

 

472-1

부신근골련腐身筋骨連 타루분뇨편唾淚糞尿遍 본래무족중本來無足重 우인도탐련愚人徒貪戀

 

“Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;

Kheḷassuccārassava, paripuṇṇe [kheḷassuccārapassavaparipuṇṇe (sī.)] pūtikāyamhi.

 

473

차신약절개此身若切開 내외번전견內外翻轉見 취기실난감臭氣實難堪 생모개가염生母皆可厭

 

473-1

약파신부개若把身剖開 리면번외면裏面翻外面 취기난인수臭氣難忍受 모친야악염母親也惡厭

 

“Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā;

Gandhassa asahamānā, sakāpi mātā jiguccheyya.

 

474

온처계조작蘊處界造作 육위생지기育為生之基 제고실가염諸苦實可厭 내하아가서奈何我嫁婿

 

474-1

온계처제행蘊界處諸行 인생제고근人生諸苦根 지차아유혜知此我有慧 혼인기능윤婚姻豈能允

 

“Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;

Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

 

475

마모일일신磨矛日日新 자신이삼백刺身以三百

수연유백년雖然逾百年 능승차할절能勝此割截 고뇌유차진苦惱由此盡

 

475-1

고약능소멸苦若能消滅 일일리인감日日利刃砍 일일삼백차一日三百次 원인일백년願忍一百年

 

“Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;

Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

 

476

여시지사교如是知師教 시인차할절是認此割截 차등재재고此等再再苦 륜회일월장輪迴日月長

 

476-1

유인지불어有人知佛語 각피생사견卻被生死牽 자심제통고自尋諸痛苦 공파륜회연空把輪迴延

 

“Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;

‘Dīgho tesaṃ [vo (ka.)] saṃsāro, punappunaṃ haññamānānaṃ’

 

477

천계인간계天界人間界 축생아수라畜生阿修羅 아귀지옥도餓鬼地獄道 할절해무량割截害無量

 

477-1

천당화인간天堂和人間 생축아수라牲畜阿修羅 아귀화지옥餓鬼和地獄 고난무궁다苦難無窮多

 

“Devesu manussesu ca, tiracchānayoniyā asurakāye;

Petesu ca nirayesu ca, aparimitā dissare ghātā.

 

478

지옥지중할절다地獄之中割截多 타악취자고역동墮惡趣者苦亦同

제천역무도피소諸天亦無逃避所 무능승과열반락無能勝過涅槃樂

 

478-1

지옥화축생地獄和畜生 재난통고다災難痛苦多 천당불보험天堂不保險 열반득극락涅槃得極樂

 

“Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa [kilissamānassa (syā. ka.)];

Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

 

479

십력존언교十力尊言教 경심무여념傾心無餘念 정진사생사精進捨生死 피등달열반彼等達涅槃

 

479-1

유인행불언有人行佛言 력파생사단力把生死斷 기타소용심其他少用心 종가입열반終可入涅槃

 

“Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;

Appossukkā ghaṭenti, jātimaraṇappahānāya.

 

480

아부我父 영존무견질榮尊無堅質 금일아출가今日我出家 아탈기제욕我脫棄諸欲 여단다라수如斷多羅樹

 

480-1

금일즉출가今日即出家 탐욕무복리貪欲無福利 탐사공황지貪似空荒地 우사구토기又似嘔吐棄

 

“Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;

Nibbinnā me kāmā, vantasamā tālavatthukatā”

 

481

아니가라랍달왕자阿尼迦羅拉達王子 영친시기근목전迎親時期近目前 용안모색여조일容顏貌色如朝日

 

481-1

미타대부친美陀對父親 정파리소경正把理訴傾 아니왕장지阿尼王將至 취처요성친取妻要成親

 

Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā;

Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

 

482

이시선혜녀爾時善慧女 이도단발계以刀斷髮系

흑농유두발黑濃柔頭髮 금이할절거今已割截去

긴폐루각문緊閉樓閣門 입어제일선入於第一禪

 

482-1

일두농흑발一頭濃黑發 미타일도단美陀一刀斷 관폐수루문關閉繡樓門 타좌입초선打坐入初禪

 

Atha asitanicitamuduke, kese khaggena chindiya sumedhā;

Pāsādaṃ pidahitvā [pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.

 

483

피녀입정시彼女入定時 왕자입도성王子入都城 선혜어루각善慧於樓閣 정념무상관靜念無常觀

 

483-1

미타입초선美陀入初禪 아니진성원阿尼進城垣 미타재루상美陀在樓上 수습무상관修習無常觀

 

Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;

Pāsāde ca [pāsādeva (sī. syā.)] sumedhā, aniccasaññaṃ [aniccasaññā (sabbattha)] subhāveti.

 

484

피녀작관상彼女作觀想 왕자급승루王子急升樓

황금마니주黃金摩尼珠 왕자위신식王子為身飾 합장구선혜合掌求善慧

 

484-1

아니상루래阿尼上樓來 혼신주보기渾身珠寶氣 향미타구애向美陀求愛 합장망시례合掌忙施禮

 

Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;

Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

 

485

왕가유위세王家有威勢 재보여주권財寶與主權

안온향영화安穩享榮華 여년치상유汝年齒尚幼

응이향제욕應以享諸欲 제욕세간락諸欲世間樂 상인향수난常人享受難

 

485-1

여득국지권汝得國之權 재부화존엄財富和尊嚴 청춘당행락青春當行樂 세상심환난世上尋歡難

 

“Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

 

486

왕국탁부여王國託付汝 오향차영화娛享此榮華

아다위시여我多為施與 여가물수번汝可勿愁煩 여부모고뇌汝父母苦惱

 

486-1

이국위빙증以國為聘贈 영화니향용榮華你享用 무우행포시無憂行佈施 부모전수용父母展愁容

 

“Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;

Mā dummanā ahosi, mātāpitaro te dukkhitā” [mātāpitaro ca te dukhitā (?)].

 

487

불구제욕不求諸欲 이리우치已離愚痴 선혜녀왈善慧女曰 물악제욕勿樂諸欲 제욕유환諸欲有患

 

487-1

미타대왕설美陀對王說 탐어아무익貪於我無益

이차아이경而且我已經 단제제치우斷除諸痴愚

당지탐지해當知貪之害 니역당방어你亦當防禦

 

Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;

“Mā kāme abhinandi, kāmesvādīnavaṃ passa.

 

488

만타다왕曼陀多王 사주지주四洲之主 욕악향수欲樂享受

제일인자第一人者 욕망미만欲望未滿 즉행붕서即行崩逝

 

488-1

만타전륜왕曼陀轉輪王 위사주패수為四洲霸首 일생향정애一生享情愛 지사미만족至死未滿足

 

“Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo;

Atitto kālaṅkato, na cassa paripūritā icchā.

 

489

우신선유칠종보雨神善有七種寶 보강감림윤시방普降甘霖潤十方

인대제욕불능포人對諸欲不能飽 불포지중인사거不飽之中人死去

 

489-1

차왕다주보此王多珠寶 시방쟁공헌十方爭貢獻 지사방지족至死方知足 인개탐무염人皆貪無厭

 

“Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;

Na catthi titti kāmānaṃ, atittāva maranti narā.

 

490

제욕비여도지인諸欲譬如刀之刃 제욕비여사지두諸欲譬如蛇之頭

제욕비여거화소諸欲譬如炬火燒 제욕비여폭로골諸欲譬如曝露骨

 

490-1

탐사도화침貪似刀和砧 탐사독사두貪似毒蛇頭 역사소신화亦似燒身火 사인성고루使人成骷髏

 

“Asisūnūpamā kāmā, kāmā sappasiropamā;

Ukkopamā anudahanti, aṭṭhikaṅkala [kaṅkhala (sī.)] sannibhā.

 

491

제욕무상諸欲無常 이불견고而不堅固

독대고다毒大苦多 치열철환熾熱鐵丸

근본해악根本害惡 결과고뇌結果苦惱

 

491-1

탐욕무항상貪欲無恒常 고다사독상苦多似毒霜 초지중다고招至眾多苦 역여연철봉亦如燃鐵棒

 

“Aniccā addhuvā kāmā, bahudukkhā mahāvisā;

Ayoguḷova santatto, aghamūlā dukhapphalā.

 

492

제욕여수과諸欲如樹果 유고비육련有苦譬肉臠 기만유여몽欺瞞猶如夢 비여위차품譬如為借品

 

492-1

탐욕사과육貪欲似果肉 인차조고해因此遭苦害 탐욕사몽환貪欲似夢幻 편국화외채騙局和外債

 

“Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā;

Supinopamā vañcaniyā, kāmā yācitakūpamā.

 

493

제욕비창첨諸欲譬槍尖 질병여상종疾病與傷腫

해악급재화害惡及災禍 제욕여화갱諸慾如火坑

근본유해악根本有害惡 포외살해야怖畏殺害也

 

493-1

탐욕사첨도貪欲似尖刀 상사인상신常使人傷身 역여독종류亦如毒腫瘤 고화사지근苦和死之根

 

“Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;

Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

 

494

여시제욕자如是諸欲者 다반고장애多伴苦障礙 여거汝去 아어차생유我於此生有 자무신뢰소自無信賴所

 

494-1

탐욕고처대貪欲苦處大 탐욕위험다貪欲危險多 청니회국거請你回國去 아불신유아我不信有我

 

“Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;

Gacchatha na me bhagavate, vissāso atthi attano.

 

495

아이두연시我已頭燃時 타인작하위他人作何為 로사소추박老死所追迫 멸차아노력滅此我努力

 

495-1

아두연착화我頭燃著火 별인즘내하別人怎奈何 자력단생사自力斷生死 사타불추아使它不追我

 

“Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;

Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ”

 

496

부모여왕자父母與王子 호변미득도戶邊未得到 좌지비곡읍坐地悲哭泣 피녀여차어彼女如次語

 

496-1

타개루방문打開樓房門 간견부모친看見父母親

환유아니왕還有阿尼王 좌지통상심坐地痛傷心

견도차정경見到此情景 향기장리경向其將理傾

 

Dvāraṃ apāpuritvānahaṃ [avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca;

Disvāna chamaṃ nisinne, rodante idamavocaṃ.

 

497

무시륜회계無始輪迴界 부사우형제父死又兄弟

자기봉살해自己逢殺害 재재우비읍再再憂悲泣 우인륜회장愚人輪迴長

 

497-1

우인침륜회愚人沉輪迴 부형사이비父兄死而悲 자기야다난自己也多難 선고상류루煽苦常流淚

 

“Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;

Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

 

498

루유여혈액淚乳與血液 륜회과사유輪迴果思惟 생류지륜회生類之輪迴 해골적여산骸骨積如山

 

498-1

니응지유정你應知有情 류과다소루流過多少淚

흘과다소내吃過多少奶 쇄과다소혈灑過多少血

륜전제유정輪轉諸有情 당억백골퇴當憶白骨堆

 

“Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;

Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

 

499

집합루여유集合淚與乳 회성사대해匯成四大海 해골적일겁骸骨積一劫 등비부라산等毘富羅山

 

499-1

일인일겁중一人一劫中 소류혈화루所流血和淚 가지소흘내加之所吃奶 등어사해수等於四海水

 

“Sara caturodadhī [sarassu caturo udadhī (?)], upanīte assuthaññarudhiramhi;

Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

 

500

무종[륜회계]지륜회無終[輪迴界]之輪迴 부모비여염부주父母比如閻浮洲

차위조핵대지환此為棗核大之丸 여차부족위비례與此不足為比例

 

500-1

약파섬부주若把贍部洲 분쇄여개자粉碎如芥籽 세대모친수世代母親數 다여개자수多如芥籽數

 

“Anamatagge saṃsarato, mahiṃ [mahāmahiṃ (?)] jambudīpamupanītaṃ;

Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

 

501

초목지여엽草木枝與葉 무종륜회자無終輪迴者

부여부지부父與父之父 단기사지량斷其四指量

추소지왕석追溯至往昔 기수부족사其數不足思

 

501-1

세상초지엽世上草枝葉 세위사촌단世為四寸段 부대부친수父代父親數 다어초단수多於草段數

 

“Tiṇakaṭṭhasākhāpalāsaṃ [sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)],

upanītaṃ anamataggato sara;

Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

 

502

동해유맹구東海有盲龜 서방래공목西方來孔木 기수투입공其首投入孔 인신난득유人身難得喻

 

502-1

독안오구유獨眼烏龜遊 동해서해간東海西海間

우액해상표牛軛海上漂 구안대액안龜眼對軛眼

륜회입인도輪迴入人道 여차일양난如此一樣難

 

“Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;

Siraṃ [sara (sī.)] tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

 

503

포매지단괴泡沬之團塊 기질불견실其質不堅實

박운지색신薄運之色身 무상견제온無常見諸蘊

지옥할절다地獄割截多 사지심공포思之甚恐怖

 

503-1

응지신오탁應知身污濁 공허여수포空虛如水泡 오온역무상五蘊亦無常 지옥고난오地獄苦難熬

 

“Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;

Khandhe passa anicce, sarāhi niraye bahuvighāte.

 

504

차생재재생此生再再生 도사묘전증徒使墓田增 사유악어구思惟鱷魚懼 갱사사제리更思四諦理

 

504-1

중생세대전眾生世代傳 대대입분지代代入墳地 인죄상공포因罪常恐怖 응사사성제應思四聖諦

 

“Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;

Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

 

505

사위득감로思為得甘露 하고상오신何故嘗五辛 욕락교오신欲樂較五辛 신미고갱다辛味苦更多

 

505-1

불이설묘법佛已說妙法 하필오욕륜何必五欲淪 일체종욕자一切縱欲者 위실태잔인委實太殘忍

 

“Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;

Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

 

506

사위득감로思為得甘露 하고수열뇌何故受熱惱 욕락교치연欲樂較熾然 연자요치열燃煮搖熾熱

 

506-1

열반기가증涅槃既可證 탐복유하용貪複有何用 욕자필소신欲者必燒身 탐욕필요동貪欲必搖動

 

“Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā [sapariḷāhā (sī. aṭṭha.)];

Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

 

507

욕구무적자欲求無敵者 욕유수다적欲有數多敵

제욕유하요諸欲有何要 제욕유다적諸欲有多敵

왕화도여수王火盜與水 급제원증류及諸怨憎類

 

507-1

무적열반재無敵涅槃在 위하내구탐為何乃求貪 탐욕등동어貪欲等同於 진화도수원塵火盜水怨

 

“Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;

Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

 

508

욕구해탈자欲求解脫者 여반피상해汝反被傷害

제욕유하요諸欲有何要 제욕유상해諸欲有傷害

탐착제욕자貪著諸欲者 포박수고뇌捕縛受苦惱

 

508-1

기유해탈재既有解脫在 위하수결박為何受結縛 탐욕여몽환貪欲如夢幻 탐초결박고貪招結縛苦

 

“Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;

Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

 

509

점연초거화點燃草炬火 연소지기파燃燒至其把

방즉불피소放則不被燒 제욕여거화諸欲如炬火 불방자피소不放者被燒

 

509-1

화파능소수火把能燒手 기지소불착棄之燒不著 탐욕사화파貪欲似火把 조화필소작抓火必燒灼

 

“Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;

Ukkopamā hi kāmā, dahanti ye te na muñcanti.

 

510

물위사소욕勿為些少欲 물사대안락勿捨大安樂 다자어연구多髭魚嚥鉤 후고비가여後苦非可如

 

510-1

출세득극락出世得極樂 탐욕유소환貪欲有小歡 어아탄식이魚兒吞食餌 종어조사난終於遭死難

 

“Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;

Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

 

511

이욕제제욕以欲制諸欲 여이쇄계구如以鎖繫狗 제욕습어여諸欲啃於汝 여기전다라어구如飢旃陀羅於狗

 

511-1

탐인다죄행貪人多罪行 개인태탐구皆因太貪求 천민아난인賤民餓難忍 살구식구육殺狗食狗肉

 

“Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;

Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

 

512

제욕탈심자諸欲奪心者 무한고뇌다無限苦惱多 회지심다우會之心多憂 제욕불견뢰諸欲不堅牢 청방기請放棄

 

512-1

니인타탐욕你因墮貪欲 신심무한고身心無限苦 환락본무상歡樂本無常 탐욕속단제貪欲速斷除

 

“Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;

Anubhohisi kāmayutto, paṭinissaja [paṭinissara (sī.)] addhuve kāme.

 

513

불로열반자不老涅槃者 제욕질속로諸欲疾速老

여어하요구汝於何要求 범시유소생凡是有所生 필위병사포必為病死捕

 

513-1

중생인함욕眾生因含欲 상수생사고常受生死苦 즉가구열반即可求涅槃 탐욕당단제貪欲當斷除

 

“Ajaramhi vijjamāne, kiṃ tava kāmehi [yesu jarāya ca; maraṇabyādhihi gahitā (?)] yesu jarā;

Maraṇabyādhigahitā [yesu jarāya ca; maraṇabyādhihi gahitā (?)], sabbā sabbattha jātiyo.

 

514

차시불로此是不老 차시불사此是不死

불로불사도不老不死道 무역무적無憂亦無敵

무잡답실오無雜踏失誤 무포외열고無怖畏熱苦

 

514-1

열반무부후涅槃無腐朽 무사무애비無死無哀悲 무진무번뇌無瞋無煩惱 무회무탐우無悔無耽憂

 

“Idamajaramidamamaraṃ [idaṃ ajaraṃ idaṃ amaraṃ (?)], idamajarāmaraṃ padamasokaṃ;

Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

 

515

차불멸자중인득此不滅者眾人得 정심전념자正心專念者

수운금일즉가득雖云今日即可得 불노력자불능득不努力者不能得

 

515-1

열반사감로涅槃似甘露 제성이증득諸聖已證得 혜인역가달慧人亦可達 타자불가획惰者不可獲

 

“Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;

Yo yoniso payuñjati, na ca sakkā aghaṭamānena”

 

516

제행천류부득락諸行遷流不得樂 선혜녀여상소설善慧女如上所說

왕자접수피녀교王子接受彼女教 피녀단발투지상彼女斷髮投地上

 

516-1

미타문불리美陀聞佛理 제행무락취諸行無樂趣 위시아니왕為示阿尼王 단발포어지斷發拋於地

 

Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;

Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

 

517

왕자합장유좌기王子合掌由座起 피향녀부작청구彼向女父作請求

청허선혜녀출가請許善慧女出家 피녀해탈견제리彼女解脫見諦理

 

517-1

왕기방행례王起房行禮 걸저부왕설乞她父王說 수저출가원隨她出家願 축저득해탈祝她得解脫

 

Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so;

“Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā”

 

518

득부모지허得父母之許 피녀득출가彼女得出家

각제우여포卻除憂與怖 학습최상과學習最上果 실현륙신통實現六神通

 

518-1

부모기응윤父母既應允 출난환고통出難還苦痛

신위사미니身為沙彌尼 획득륙신통獲得六神通

라한최고과羅漢最高果 미타역수용美陀亦受用

 

Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;

Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

 

519

선혜왕녀득열반善慧王女得涅槃 실위희유미증유實為稀有未曾有

피어최후지시간彼於最後之時間 여실설명제숙생如實說明諸宿生

 

519-1

공주소미타公主蘇美陀 열반득기묘涅槃得奇妙 기득숙명통既得宿命通 자파왕세보自把往世報

 

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;

Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

 

520

세존구나함모니世尊拘那含牟尼 승가람중주僧伽藍中住

삼인붕우급중인三人朋友及眾人 정사봉행시精舍奉行施

 

520-1

고나불타시高那佛陀時 신수일불사新修一佛寺 증여이녀우曾與二女友 이사위보시以寺為佈施

 

“Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

 

521

십차여칠차十次與七次 천차여만차千次與萬次 생어천인간生於天人間 이황인간중而況人間中

 

521-1

이차보시덕以此佈施德 만차생천도萬次生天道 지어생인간至於生人間 갱가부족도更加不足道

 

“Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu uppajjimha, ko pana vādo manussesu.

 

522

어제천지중於諸天之中 구대신통력具大神通力 황어인간중況於人間中

구족칠보자具足七寶者 륜왕지수비輪王之首妃 역위지녀보亦為之女寶

 

522-1

생천유신통生天有神通 위인복록후為人福祿厚 옹유칠종보擁有七種寶 신위성왕후身為聖王後

 

“Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

 

523.

감인사지교堪忍師之教 차위인원근此為因源根 제일지련관第一之連關 락법성열반 樂法成涅槃

 

523-1

이차보시덕以此佈施德 천인득선보天人得善報 우득학불지又得學佛智 수지열반고修至涅槃高

 

“So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ”

 

 

524.

신탁지자(구나함모니불)지언교信卓智者(拘那含牟尼佛)之言教

여시설如是說 염리생유자厭離生有者 유염이욕탈由厭而欲脫

/선혜니善慧尼

 

524-1

여약조차행如若照此行 독신불타설篤信佛陀說 염기륜회세厭棄輪迴世 철저득해탈徹底得解脫

 

Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;

Nibbindanti bhavagate, nibbinditvā virajjantīti.

Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.