經/쿳따까 니까야

미란왕문경彌蘭王問經 2.2

空空 2025. 2. 4. 07:21

미란왕문경彌蘭王問經 

2.2 Addhānavagga 시간품時間品  

 

2. Addhānavaggo
1. Dhammasantatipañho

1. Rājā āha “bhante nāgasena, yo uppajjati, so eva so, udāhu añño”ti? Thero āha “na ca so, na ca añño”ti.

“Opammaṃ karohī”ti. “Taṃ kiṃ maññasi, mahārāja, yadā tvaṃ daharo taruṇo mando uttānaseyyako ahosi, so yeva tvaṃ etarahi mahanto”ti? “Na hi, bhante, añño so daharo taruṇo mando uttānaseyyako ahosi, añño ahaṃ etarahi mahanto”ti. “Evaṃ sante kho, mahārāja, mātātipi na bhavissati, pitātipi na bhavissati, ācariyotipi na bhavissati, sippavātipi na bhavissati, sīlavātipi na bhavissati, paññavātipi na bhavissati. Kiṃ nu kho, mahārāja, aññā eva kalalassa mātā, aññā abbudassa mātā, aññā pesiyā mātā, aññā ghanassa mātā, aññā khuddakassa mātā, aññā mahantassa mātā, añño sippaṃ sikkhati, añño sikkhito bhavati, añño pāpakammaṃ karoti, aññassa hatthapādā chijjantī”ti? “Na hi, bhante. Tvaṃ pana, bhante, evaṃ vutte kiṃ vadeyyāsī”ti? Thero āha “ahaññeva kho, mahārāja, daharo ahosiṃ taruṇo mando uttānaseyyako, ahaññeva etarahi mahanto, imameva kāyaṃ nissāya sabbe te ekasaṅgahitā”ti.

☸.....................................................................

第二品
第一 轉生者之同異

國王:「尊者龍軍,若人轉生,為同一人為另一人?」
長老說:「非同非異。」
「請給一譬喻。」

「大王,你對此有何意見?當你為嬰孩弱小、細嫩、遲鈍、仰臥時,是否即是現已成人的你?」
「尊者,否。那弱小、細嫩、遲鈍、仰臥的嬰孩是他人,現已成人之我是另一人。」

「大王,若如此則無母無父、無師長、無工藝師、無持戒者、無智慧者。大王,是否第一期的胎兒的母親不同於第二、第三及第四期胎兒的母親?是否幼稚者的母親異於成人的母親?是否一人作惡,另一人的手足被截斷?」

「尊者,否。但尊者既然這樣說,意將作何詞?」
長老說:「那弱小、細嫩、遲鈍、仰臥的嬰孩是我,現已成人的仍是我。依靠此身,它們同一。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso padīpaṃ padīpeyya, kiṃ so sabbarattiṃ padīpeyyā”ti? “Āma, bhante, sabbarattiṃ padīpeyyā”ti. “Kiṃ nu kho, mahārāja, yā purime yāme acci, sā majjhime yāme accī”ti? “Na hi bhante”ti. “Yā majjhime yāme acci, sā pacchime yāme accī”ti? “Na hi bhante”ti. “Kiṃ nu kho, mahārāja, añño so ahosi purime yāme padīpo, añño majjhime yāme padīpo, añño pacchime yāme padīpo”ti? “Na hi bhante, taṃ yeva nissāya sabbarattiṃ padīpito”ti. “Evameva kho, mahārāja, dhammasantati sandahati, añño uppajjati, añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena na ca so, na ca añño, purimaviññāṇe pacchimaviññāṇaṃ saṅgahaṃ gacchatī”ti.

☸.....................................................................

「請給一譬喻。」

「大王,譬如有人燃燈,是否它會通宵照明?」
「尊者,是。它會通宵照明。」

「大王,是否一更天的燈焰與中更天的燈焰是一回事?」
「尊者,不同。」

「是否中更天的燈焰與末更天的燈焰是一回事?」
「尊者,不同。」

「如是大王,是否一更天的燈為一物,中更天的燈為另一物,而末更天的燈更為另一物?」
「尊者,否。燈依靠它自己而通宵照明。」

「大王,法之延續而有連接,一生一滅,連結起來似無前後;因此,最後之識屬於非同非異。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, khīraṃ duyhamānaṃ kālantarena dadhi parivatteyya, dadhito navanītaṃ, navanītato ghataṃ parivatteyya, yo nu kho, mahārāja, evaṃ vadeyya ‘yaṃ yeva khīraṃ taṃ yeva dadhi, yaṃ yeva dadhi taṃ yeva navanītaṃ, yaṃ yeva navanītaṃ taṃ yeva ghatan’ti, sammā nu kho so, mahārāja, vadamāno vadeyyā”ti? “Na hi bhante, taṃyeva nissāya sambhūtan”ti. “Evameva kho, mahārāja, dhammasantati sandahati, añño uppajjati, añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena na ca so, na ca añño, purimaviññāṇe pacchimaviññāṇaṃ saṅgahaṃ gacchatī”ti.

“Kallosi, bhante nāgasenā”ti.

Dhammasantatipañho paṭhamo.

☸.....................................................................

「請再給一譬喻。」

「大王,譬如擠出的牛奶經若干時變為酪,從酪到生酥,從生酥到熟酥。大王,若有人說:『牛奶即是酪,即是生酥,也即是熟酥』──大王,是否如此說者為正確說?」

「尊者,否。只因牛奶,其餘始出生。」

「大王,法之延續而有連結,一生一滅,連結起來似無前後。因此,最後之識屬於非同非異亦復如是。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

2. Paṭisandahanapañho

2. Rājā āha “bhante nāgasena, yo na paṭisandahati, jānāti so ‘na paṭisandahissāmī’ti? “Āma, mahārāja, yo na paṭisandahati, jānāti so ‘na paṭisandahissāmī’ti. “Kathaṃ, bhante, jānātī”ti? “Yo hetu yo paccayo, mahārāja, paṭisandahanāya, tassa hetussa tassa paccayassa uparamā jānāti so ‘na paṭisandahissāmī’”ti.

☸.....................................................................

第二 預知轉生不轉生

國王說:「尊者龍軍,是否有不再轉生者預知:『我將不再轉生?』」
「大王,是。有不再轉生者預知:『我將不再轉生。』」

「尊者,彼如何預知?」
「以斷除一切轉生因緣故,他預知自己將不再轉生。」

☸---------------------------------------------------------------------

“Opammaṃ karohī”ti. “Yathā, mahārāja, kassako gahapatiko kasitvā ca vapitvā ca dhaññāgāraṃ paripūreyya. So aparena samayena neva kasseyya na vappeyya, yathāsambhatañca dhaññaṃ paribhuñjeyya vā visajjeyya vā yathā paccayaṃ vā kareyya, jāneyya so, mahārāja, kassako gahapatiko ‘na me dhaññāgāraṃ paripūressatī’ti? “Āma, bhante, jāneyyā”ti. “Kathaṃ jāneyyā”ti? “Yo hetu yo paccayo dhaññāgārassa paripūraṇāya, tassa hetussa tassa paccayassa uparamā jānāti ‘na me dhaññāgāraṃ paripūressatī’”ti. “Evameva kho, mahārāja, yo hetu yo paccayo paṭisandahanāya, tassa hetussa tassa paccayassa uparamā jānāti so ‘na paṭisandahissāmī’ti.

“Kallosi, bhante nāgasenā”ti.

Paṭisandahanapañho dutiyo.

☸.....................................................................

「請給一譬喻。」

「大王,譬如農夫,或家主既耕且種,其穀倉會盈溢。但其後時間,他不耕不種,且耗用所貯藏穀米,或作贈送,或任意處置。大王,是否該農夫或家主可以預知:『我的穀倉不會盈溢?』」

「尊者,是。他可預知。」「如何預知?」「以斷絕一切穀倉盈溢的因緣,他預知:『我之穀倉不會盈溢。』」

「大王,以斷絕一切轉生因緣他預知:『我將不再轉生。』 亦復如是。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

3. Ñāṇapaññāpañho

3. Rājā āha “bhante nāgasena, yassa ñāṇaṃ uppannaṃ, tassa paññā uppannā”ti? “Āma, mahārāja, yassa ñāṇaṃ uppannaṃ, tassa paññā uppannā”ti. “Kiṃ, bhante, yaññeva ñāṇaṃ sā yeva paññā”ti? “Āma, mahārāja, yaññeva ñāṇaṃ sā yeva paññā”ti. “Yassa pana, bhante, taññeva ñāṇaṃ sā yeva paññā uppannā, kiṃ sammuyheyya so, udāhu na sammuyheyyā”ti? “Katthaci, mahārāja, sammuyheyya, katthaci na sammuyheyyā”ti. “Kuhiṃ, bhante, sammuyheyyā”ti? “Aññātapubbesu vā, mahārāja, sippaṭṭhānesu, agatapubbāya vā disāya, assutapubbāya vā nāmapaññattiyā sammuyheyyā”ti. “Kuhiṃ na sammuyheyyā”ti? “Yaṃ kho pana, mahārāja, tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, tahiṃ na sammuyheyyā”ti. “Moho panassa, bhante, kuhiṃ gacchatī”ti? “Moho kho, mahārāja, ñāṇe uppannamatte tattheva nirujjhatī”ti.

☸.....................................................................

第三 知識與智慧

國王說:「尊者龍軍,是否於彼智慧生者其知識亦生?」
「大王,是。於彼智慧生者其知識亦生。」

「尊者,寧非知識與智慧同一?」
「大王,是。知識與智慧是同一。」

「但尊者,於彼智慧生者其知識亦生,他是否會起迷惑?」
「大王,有某處起迷惑,有某處不起迷惑。」

「尊者,何處會起迷惑?何處不會起迷惑?」
「大王,他會迷惑於以前未知的技藝部份,或於未曾去過的地方,或於未曾聽過的名稱。」

「何處他不會起迷惑?」
「大王,凡以智慧所作者如:無常、苦、無我於此他不會起迷惑。」

「但尊者,他的愚痴去往何處?」
「大王,當知,識生起時愚痴立即消逝。」

☸---------------------------------------------------------------------

“Opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso andhakāragehe padīpaṃ āropeyya, tato andhakāro nirujjheyya, āloko pātubhaveyya. Evameva kho, mahārāja, ñāṇe uppannamatte moho tattheva nirujjhatī”ti.

☸.....................................................................

「請給一譬喻。」

「大王,譬如有人將攜燈入黑暗之家,因此黑暗會消滅、光明會出現,大王,當知識生起愚痴立即消逝亦復如是。」

☸---------------------------------------------------------------------

“Paññā pana, bhante, kuhiṃ gacchatī”ti? “Paññāpi kho, mahārāja, sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, taṃ na nirujjhatī”ti.

☸.....................................................................

「但尊者,智慧又去往何處?」
「大王,智慧既作其務遂立即消逝,但凡以智慧所作者,如無常、苦、無我則不消逝。」

☸---------------------------------------------------------------------

“Bhante nāgasena, yaṃ panetaṃ brūsi ‘paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, taṃ na nirujjhatī’ti, tassa opammaṃ karohī”ti. “Yathā, mahārāja, yo koci puriso rattiṃ lekhaṃ pesetukāmo lekhakaṃ pakkosāpetvā padīpaṃ āropetvā lekhaṃ likhāpeyya, likhite pana lekhe padīpaṃ vijjhāpeyya, vijjhāpitepi padīpe lekhaṃ na vinasseyya. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, taṃ na nirujjhatī”ti.

☸.....................................................................

「尊者龍軍,請對此說作一譬喻:『當智慧既作其務,它立即消逝,但凡以智慧所作者,如無常、苦、無我則不消逝。』」

「大王,譬如有人欲在夜間送信,召書寫人持燈來,令其書寫。信既寫畢,他即熄燈。燈雖熄滅,但信不隨滅。大王,當智慧既作其務遂立即消逝,但以智慧所作者,如無常、苦、無我則不消逝亦復如是。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, puratthimesu janapadesu manussā anugharaṃ pañca pañca udakaghaṭakāni ṭhapenti ālimpanaṃ vijjhāpetuṃ, ghare paditte tāni pañca udakaghaṭakāni gharassūpari khipanti, tato aggi vijjhāyati, kiṃ nu kho, mahārāja, tesaṃ manussānaṃ evaṃ hoti ‘puna tehi ghaṭehi ghaṭakiccaṃ karissāmā’”ti? “Na hi, bhante, alaṃ tehi ghaṭehi, kiṃ tehi ghaṭehī”ti? “Yathā, mahārāja, pañca udakaghaṭakāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā te manussā, evaṃ yogāvacaro daṭṭhabbo. Yathā aggi, evaṃ kilesā daṭṭhabbā. Yathā pañcahi udakaghaṭakehi aggi vijjhāpīyati, evaṃ pañcindriyehi kilesā vijjhāpiyanti, vijjhāpitāpi kilesā na puna sambhavanti. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, taṃ na nirujjhatī”ti.

☸.....................................................................

「請再給一譬喻。」

「大王,譬如東方的人民於每一房舍裡置五缸水,用以熄滅焚燒。若房舍著火即以五水缸拋擲其上,因而該火熄滅。大王,是否那些人如此想道:『我們將再用這些水缸』?」

「尊者,否。這些水缸已夠,它們更有何用?」

「大王,五缸水應以五根即信、精進、念、定、智慧視之,人民應以瑜伽行者視之,火應以煩惱視之。火因五缸水熄滅,如煩惱因五根而滅。既已熄滅,煩惱不再興起。大王,當智慧既作其務遂立即消逝,但以智慧所作者,如無常、苦、無我則不消逝亦復如是。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, vejjo pañcamūlabhesajjāni gahetvā gilānakaṃ upasaṅkamitvā tāni pañcamūlabhesajjāni pisitvā [piṃsitvā (sī. pī.)] gilānakaṃ pāyeyya, tehi ca dosā niddhameyyuṃ, kiṃ nu kho, mahārāja, tassa vejjassa evaṃ hoti ‘puna tehi pañcamūlabhesajjehi bhesajjakiccaṃ karissāmī’”ti? “Na hi, bhante, alaṃ tehi pañcamūlabhesajjehi, kiṃ tehi pañcamūlabhesajjehī”ti? “Yathā, mahārāja, pañcamūlabhesajjāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yathā vejjo, evaṃ yogāvacaro daṭṭhabbo. Yathā byādhi, evaṃ kilesā daṭṭhabbā. Yathā byādhito puriso, evaṃ puthujjano daṭṭhabbo. Yathā pañcamūlabhesajjehi gilānassa dosā niddhantā, dose niddhante gilāno arogo hoti, evaṃ pañcindriyehi kilesā niddhamīyanti, niddhamitā ca kilesā na puna sambhavanti. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, taṃ na nirujjhatī”ti.

☸.....................................................................

「請再給一譬喻。」

「大王,譬如醫師攜持五種藥草往詣病人,搗碎它們後令病人飲服,服已而解除病苦。

大王,是否該醫師會如此想:『我將再用這些藥草?』」

「尊者,否。這些藥草已夠,它們更有何用?」

「大王,五種藥草應以五根即信、精進、念、定、智慧視之,醫師應以瑜伽行者視之,疾病應以煩惱視之,病人應以凡夫視之。以五種藥草除去病人的疾苦,當疾病既除,病人即得康復,如五根除去煩惱,煩惱既除即不再生。大王,當智慧既作其務遂立即消逝,但凡以智慧所作者,如無常、苦、無我則不消逝亦復如是。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, saṅgāmāvacaro yodho pañca kaṇḍāni gahetvā saṅgāmaṃ otareyya parasenaṃ vijetuṃ, so saṅgāmagato tāni pañca kaṇḍāni khipeyya, tehi ca parasenā bhijjeyya, kiṃ nu kho, mahārāja, tassa saṅgāmāvacarassa yodhassa evaṃ hoti ‘puna tehi kaṇḍehi kaṇḍakiccaṃ karissāmī’”ti? “Na hi, bhante, alaṃ tehi kaṇḍehi, kiṃ tehi kaṇḍehī”ti? “Yathā, mahārāja, pañca kaṇḍāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā, mahārāja, saṅgāmāvacaro yodho, evaṃ yogāvacaro daṭṭhabbo. Yathā parasenā, evaṃ kilesā daṭṭhabbā. Yathā pañcahi kaṇḍehi parasenā bhijjati, evaṃ pañcindriyehi kilesā bhijjanti, bhaggā ca kilesā na puna sambhavanti. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘aniccan’ti vā ‘dukkhan’ti vā ‘anattā’ti vā, taṃ na nirujjhatī”ti.

“Kallosi, bhante nāgasenā”ti.

Ñāṇapaññāpañho tatiyo.

☸.....................................................................

「請再給一譬喻。」

「大王,譬如一久經沙場的戰士攜帶五枝箭臨陣以勝敵軍,既入戰場他放射五枝箭,因而擊破敵軍。大王,是否該久經沙場的戰士會如此想:『我將再用這些箭?』」

「尊者,否。這些箭已夠,它們更有何用?」

「大王,五枝箭應以五根即信、精進、念、定、智慧視之,久經沙場的戰士應以瑜伽行者視之,敵軍應以煩惱視之。以五枝箭擊破敵軍,如以五根擊破煩惱,煩惱既破即不再生。大王,智慧既作其務遂立即消逝,但以智慧所作者,如無常、苦、無我則不消逝亦復如是。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

4. Paṭisandahanapuggalavediyanapañho

4. Rājā āha “bhante nāgasena, yo na paṭisandahati, vedeti so kiñci dukkhaṃ vedanan”ti? Thero āha “kiñci vedeti, kiñci na vedetī”ti. “Kiṃ vedeti, kiṃ na vedetī”ti? “Kāyikaṃ, mahārāja, vedanaṃ vedeti, cetasikaṃ vedanaṃ na vedetī”ti. “Kathaṃ, bhante, kāyikaṃ vedanaṃ vedeti, kathaṃ cetasikaṃ vedanaṃ na vedetī”ti? “Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa anuparamā kāyikaṃ dukkhavedanaṃ vedeti, yo hetu yo paccayo cetasikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa uparamā cetasikaṃ dukkhavedanaṃ na vedeti. Bhāsitampetaṃ, mahārāja, bhagavatā – ‘so ekaṃ vedanaṃ vedeti kāyikaṃ na cetasikan’”ti.

☸.....................................................................

第四 不轉生者之感覺

國王說:「尊者龍軍,是否不轉生者感覺苦受?」
長老說:「某些彼感覺,某些彼不感覺。」

「何者彼感覺?何者彼不感覺?」
「大王,彼覺於肉體的感覺,而彼不覺於心意的感覺。」

「尊者,如何為彼覺於肉體的感覺?如何為彼不覺於心意的感覺?」
「大王,任何生起肉體的苦受因緣尚未息滅時,他感覺苦受;

但任何生起心意的苦受因緣既已息滅,則他無心意的苦受感覺。大王,世尊亦曾作此說:
『他感覺一種受:肉體之受,非心意受。』」

☸---------------------------------------------------------------------

“Bhante nāgasena, yo dukkhaṃ vedanaṃ vedeti, kasmā so na parinibbāyatī”ti? “Natthi, mahārāja, arahato anunayo vā paṭigho vā, na ca arahanto apakkaṃ pātenti paripākaṃ āgamenti paṇḍitā. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā –

“‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

“‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, sampajāno patissato’”ti.

“Kallosi, bhante nāgasenā”ti [passa theragā. 654].
Paṭisandahanapuggalavediyanapañho catuttho.

☸.....................................................................

「尊者,為何不感覺苦受者不證取涅槃?」

「大王,阿羅漢不愛好、不嫌厭,阿羅漢也不強令未熟者摘落,智者待其成熟之時。

大王,法之將領長老舍利弗亦曾作此說:

我不樂死,我不樂生,如雇工得酬,我等候時間。

我不樂死,我不樂生,作正知正念,我等候時間。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

5. Vedanāpañho

5. Rājā āha “bhante nāgasena, sukhā vedanā kusalā vā akusalā vā abyākatā vā”ti? “Siyā, mahārāja, kusalā, siyā akusalā, siyā abyākatā”ti. “Yadi, bhante, kusalā na dukkhā, yadi dukkhā na kusalā, kusalaṃ dukkhanti nuppajjatī”ti. “Taṃ kiṃ maññasi, mahārāja, idha purisassa hatthe tattaṃ ayoguḷaṃ nikkhipeyya, dutiye hatthe sītaṃ himapiṇḍaṃ nikkhipeyya, kiṃ nu kho, mahārāja, ubhopi te daheyyun”ti? “Āma, bhante, ubhopi te daheyyun”ti. “Kiṃ nu kho, te mahārāja, ubhopi uṇhā”ti? “Na hi bhante”ti. “Kiṃ pana te, mahārāja, ubhopi sītalā”ti? “Na hi bhante”ti. “Ājānāhi niggahaṃ yadi tattaṃ dahati, na ca te ubhopi uṇhā, tena nuppajjati. Yadi sītalaṃ dahati, na ca te ubhopi sītalā, tena nuppajjati. Kissa pana te, mahārāja, ubhopi dahanti, na ca te ubhopi uṇhā, na ca te ubhopi sītalā? Ekaṃ uṇhaṃ, ekaṃ sītalaṃ, ubhopi te dahanti, tena nuppajjatī”ti. “Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ, sādhu atthaṃ jappehī”ti.

☸.....................................................................

第五 樂受之三相

國王說:「尊者龍軍,樂受是善、或不善、或無記?」
「大王,或善、或不善、或無記。」

「尊者,若善受非苦,若苦受非善,則不應有『善即是苦』之說。

「大王,意以為如何?若以炙熱鐵丸置人一手,以冰冷雪塊置另一手,大王,是否雙手均感燙灼?」
「尊者,是。雙手均感燙灼。」

「大王,是否兩者均熱?」
「尊者,否。」

「大王,是否兩者均冷?」
「尊者,否。」

☸---------------------------------------------------------------------

Tato thero abhidhammasaṃyuttāya kathāya rājānaṃ milindaṃ saññāpesi –

“Chayimāni, mahārāja, gehanissitāni somanassāni, cha nekkhammanissitāni somanassāni, cha gehanissitāni domanassāni, cha nekkhammanissitāni domanassāni, cha gehanissitā upekkhā, cha nekkhammanissitā upekkhāti, imāni cha chakkāni, atītāpi chattiṃsavidhā vedanā, anāgatāpi chattiṃsavidhā vedanā, paccuppannāpi chattiṃsavidhā vedanā, tadekajjhaṃ abhisaññuhitvā abhisampiṇḍetvā aṭṭhasataṃ vedanā hontī”ti.

“Kallosi, bhante nāgasenā”ti.

Vedanāpañho pañcamo.

☸.....................................................................

於是長老以阿毗達摩的談論開示彌蘭王說:「大王,此為居家依止的六喜,此為出離依止的六喜,居家依止的六憂,出離依止的六憂,居家依止的六捨,出離依止的六捨──此六項各有六種,過去有三十六種受,未來有三十六種受及現在有三十六種受。將他們集合起來總計一百零八種受。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

6. Nāmarūpaekattanānattapañho

6. Rājā āha “bhante nāgasena, ko paṭisandahatī”ti? Thero āha “nāmarūpaṃ kho, mahārāja, paṭisandahatī”ti. “Kiṃ imaṃ yeva nāmarūpaṃ paṭisandahatī”ti? “Na kho, mahārāja, imaṃ yeva nāmarūpaṃ paṭisandahati, iminā pana, mahārāja, nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahatī”ti. “Yadi, bhante, na imaṃ yeva nāmarūpaṃ paṭisandahati, nanu so mutto bhavissati pāpakehi kammehī”ti? Thero āha “yadi na paṭisandaheyya, mutto bhaveyya pāpakehi kammehi. Yasmā ca kho, mahārāja, paṭisandahati, tasmā na mutto pāpakehi kammehī”ti.

☸.....................................................................

第六 名色與轉生

國王說:「尊者龍軍,誰轉生?」
長老說:「大王,名色轉生。」

「是否此名色自己轉生?」
「大王,此名色自己不轉生。但大王若以此名色造業,或善或惡,則因該業,另一名色轉生。」

「尊者,若此名色自己不轉生,是否其會從惡業得解脫?」
長老說:「大王,若其不轉生,其得從惡業解脫。但大王,因其轉生,所以其不能從惡業得解脫。」

☸---------------------------------------------------------------------

“Opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso aññatarassa purisassa ambaṃ avahareyya, tamenaṃ ambasāmiko gahetvā rañño dasseyya ‘iminā deva purisena mayhaṃ ambā avahaṭā’ti, so evaṃ vadeyya ‘nāhaṃ, deva, imassa ambe avaharāmi, aññe te ambā, ye iminā ropitā, aññe te ambā, ye mayā avahaṭā, nāhaṃ daṇḍappatto’ti. Kiṃ nu kho so, mahārāja, puriso daṇḍappatto bhaveyyā”ti? “Āma, bhante, daṇḍappatto bhaveyyā”ti. “Kena kāraṇenā”ti? “Kiñcāpi so evaṃ vadeyya, purimaṃ, bhante, ambaṃ appaccakkhāya pacchimena ambena so puriso daṇḍappatto bhaveyyā”ti. “Evameva kho, mahārāja, iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi kammehī”ti.

☸.....................................................................

「請給一譬喻。」

「大王,若有人偷他人的芒果,芒果主人將其捕捉並送交國王說:『陛下,我的芒果遭此人偷去。』

此人則說:『陛下,我實不偷。此人所種者為一芒果,我所取者為另一芒果。故我不應受罰。』大王,是否其人應受懲罰?」

「尊者,是。彼應受罰。」

「何以故?」
「尊者,無論其人如何說,第一,他不否認得芒果;第二,因芒果他應受罰。」

「大王,以此名色造業或善或惡,以所造業因另一名色即轉生亦復如是。因之他不從惡業得解脫。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso aññatarassa purisassa sāliṃ avahareyya…pe… ucchuṃ avahareyya…pe… yathā mahārāja koci puriso hemantakāle aggiṃ jāletvā visibbetvā [visīvetvā (sī. pī.)] avijjhāpetvā pakkameyya, atha kho so aggi aññatarassa purisassa khettaṃ ḍaheyya [upaḍaheyya (ka.)], tamenaṃ khettasāmiko gahetvā rañño dasseyya ‘iminā, deva, purisena mayhaṃ khettaṃ daḍḍhan’ti. So evaṃ vadeyya ‘nāhaṃ, deva, imassa khettaṃ jhāpemi, añño so aggi, yo mayā avijjhāpito, añño so aggi, yenimassa khettaṃ daḍḍhaṃ, nāhaṃ daṇḍappatto’ti. Kiṃ nu kho so, mahārāja, puriso daṇḍappatto bhaveyyā”ti? “Āma, bhante, daṇḍappatto bhaveyyā”ti. “Kena kāraṇenā”ti? “Kiñcāpi so evaṃ vadeyya, purimaṃ, bhante, aggiṃ appaccakkhāya pacchimena agginā so puriso daṇḍappatto bhaveyyā”ti. “Evameva kho, mahārāja, iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi kammehī”ti.

☸.....................................................................

「請再給一譬喻。」

「大王,若有人偷他人的谷……(同上)、甘蔗……(同上)。大王,若有人在冬季燃火取暖,火未熄滅他即離去。其後該火焚他人田土,田主將其捕捉並送交國王說:『陛下,我之田土被此人焚燒』。其人會說:『陛下,我實未燒此人田土。彼未被我熄滅之火是一火,而燒此人田土之火是另一種火。故我不應受罰。』大王,是否其人應受懲罰?」

「尊者,是。彼應受懲罰。」

「何以故?」
「尊者,無論其人怎樣說,第一,他不否認其火,第二,因其火他應受懲罰。」

「大王,以此名色造業或善或惡,以其業因另一名色轉生亦復如是。因之他不從惡業得解脫。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso padīpaṃ ādāya pāsādaṃ abhirūhitvā bhuñjeyya, padīpo jhāyamāno tiṇaṃ jhāpeyya, tiṇaṃ jhāyamānaṃ gharaṃ jhāpeyya, gharaṃ jhāyamānaṃ gāmaṃ jhāpeyya, gāmajano taṃ purisaṃ gahetvā evaṃ vadeyya ‘kissa tvaṃ, bho purisa, gāmaṃ jhāpesī’ti, so evaṃ vadeyya ‘nāhaṃ, bho, gāmaṃ jhāpemi, añño so padīpaggi, yassāhaṃ ālokena bhuñjiṃ, añño so aggi, yena gāmo jhāpito’ti, te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ, mahārāja, aṭṭaṃ [atthaṃ (sī. pī.)] dhāreyyāsī”ti? “Gāmajanassa bhante”ti. “Kiṃ kāraṇā”ti? “Kiñcāpi so evaṃ vadeyya, api ca tato eva so aggi nibbatto”ti. “Evameva kho, mahārāja, kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na mutto pāpakehi kammehī”ti.

☸.....................................................................

「請再給一譬喻。」

「大王,若有人攜燈登亭榭將作照明。置燈之際,茅草著火;於茅草焚燒之際,房舍著火;於房舍焚燒之際,村莊著火;村民捕捉其人說:『朋友,為何汝令一村著火?』其人會如此說:『朋友,我實不曾令村莊著火。我以照明者為一燈火,而焚燒村莊為另一火。』於爭論之際,彼等將來到你的跟前。大王,誰的利益你將護持?」

「尊者,村民的利益。」

「何以故?」
「尊者,無論怎樣說,此火確從該火生。」

「大王,無論多少名色,於死時終結,另一名色即轉生。此(名色)確從該(名色)生。

因之,他不能從惡業得解脫亦復如是。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso dahariṃ dārikaṃ vāretvā suṅkaṃ datvā pakkameyya. Sā aparena samayena mahatī assa vayappattā, tato añño puriso suṅkaṃ datvā vivāhaṃ kareyya, itaro āgantvā evaṃ vadeyya ‘kissa pana me tvaṃ, ambho purisa, bhariyaṃ nesī’ti? So evaṃ vadeyya ‘nāhaṃ tava bhariyaṃ nemi, aññā sā dārikā daharī taruṇī, yā tayā vāritā ca dinnasuṅkā ca, aññāyaṃ dārikā mahatī vayappattā mayā vāritā ca dinnasuṅkā cā’ti, te vivadamānā tava santike āgaccheyyuṃ. Kassa tvaṃ, mahārāja, aṭṭaṃ dhāreyyāsī”ti? “Purimassa bhante”ti. “Kiṃ kāraṇā”ti? “Kiñcāpi so evaṃ vadeyya, api ca tato yeva sā mahatī nibbattā”ti. “Evameva kho, mahārāja, kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā naparimutto pāpakehi kammehī”ti.

☸.....................................................................

「請再給一譬喻。」

「大王,若有人求婚於少女,付聘金後即離去。後於異時該女長大成人。爾時有另一人付聘金而與其結婚。前人歸來後會如此說:『朋友,你如何拐走我的妻子?』其人會說:『我實不曾拐走你的妻子,你付聘金及訂婚之幼弱少女為一人,我付聘金所娶之成年女子為另一人。』於爭論之際他們會來到你的跟前。大王,誰的利益你將護持?」

「尊者,第一人的利益。」

「何以故?」
「無論其人作何分說,那長大成人的女子的確來自(所說的)少女。」

「大王,無論多少名色於死時終結,另一名色即轉生,此(名色)確從該(名色)生。

因之,他不能從惡業得解脫亦復如是。」

☸---------------------------------------------------------------------

“Bhiyyo opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso gopālakassa hatthato khīraghaṭaṃ kiṇitvā tasseva hatthe nikkhipitvā pakkameyya ‘sve gahetvā gamissāmī’ti, taṃ aparajju dadhi sampajjeyya. So āgantvā evaṃ vadeyya ‘dehi me khīraghaṭan’ti. So dadhiṃ dasseyya. Itaro evaṃ vadeyya ‘nāhaṃ tava hatthato dadhiṃ kiṇāmi, dehi me khīraghaṭan’ti. So evaṃ vadeyya ‘ajānato te khīraṃ dadhibhūtan’ti te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja, aṭṭaṃ dhāreyyāsī”ti? “Gopālakassa bhante”ti. “Kiṃ kāraṇā”ti? “Kiñcāpi so evaṃ vadeyya, api ca tato yeva taṃ nibbattan”ti. “Evameva kho, mahārāja, kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na parimutto pāpakehi kammehī”ti.

“Kallosi, bhante nāgasenā”ti.

Nāmarūpaekattanānattapañho chaṭṭho.

☸.....................................................................

「請再給一譬喻。」

「大王,譬如有人從牧牛人手中買一瓶牛乳,置放牧人手中後即離去,心想:『我明日來取』。乳於次日即變為酪。彼歸來後會如此說:『給我牛乳瓶。』若牧人以酪示之,其人則說:『我實不曾從你手中買酪,給我牛乳瓶。』彼(牧牛人)會如此說:『你實不覺乳變為酪。』於爭論之際他們會來到你的跟前。大王,誰的利益你將護持?」

「尊者,牧牛人的利益。」

「何以故?」
「無論他怎樣說,此(酪)的確從彼(乳)生。」

「大王,無論多少名色於死時終結,另一名色即轉生,此(名色)的確從該(名色)生。

因之,他不能從惡業得解脫亦復如是。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

7. Therapaṭisandahanāpaṭisandahanapañho

7. Rājā āha “bhante nāgasena, tvaṃ pana paṭisandahissasī”ti? “Alaṃ, mahārāja, kiṃ te tena pucchitena, nanu mayā paṭikacceva akkhātaṃ ‘sace, mahārāja, saupādāno bhavissāmi, paṭisandahissāmi, sace anupādāno bhavissāmi, na paṭisandahissāmī’”ti.

☸.....................................................................

第七 你再轉生否?


國王說:「尊者龍軍,是否你會再轉生?」
「大王,且止。如何以此問我?我豈不早已說過:『大王,(我死之時),若有取我轉生,若無取則不轉生?』」

☸---------------------------------------------------------------------

“Opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso rañño adhikāraṃ kareyya. Rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi kāmaguṇehi samappito samaṅgibhūto paricareyya, so ce janassa āroceyya ‘na me rājā kiñci paṭikarotī’ ti. Kiṃ nu kho so, mahārāja, puriso yuttakārī bhaveyyā”ti? “Na hi bhante”ti. “Evameva kho, mahārāja, kiṃ te tena pucchitena, nanu mayā paṭikacceva akkhātaṃ ‘sace saupādāno bhavissāmi, paṭisandahissāmi, sace anupādāno bhavissāmi, na paṭisandahissāmī’”ti.

“Kallosi, bhante nāgasenā”ti.

Therapaṭisandahanāpaṭisandahanapañho sattamo.

☸.....................................................................

「請給一譬喻。」

「大王,若有人為王服務,國王對其服務喜悅,賜以酬報,因而他出入皆得享有五慾之樂。

若他對民眾說:『國王不曾給我任何賞賜。』大王,是否其人作事適當?」

「尊者,否。」

「大王,為何以此問我?我豈不早已說過:(我死之時),若有取我轉生,若無取則不轉生亦復如是。」

「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

8. Nāmarūpapaṭisandahanapañho

8. Rājā āha “bhante nāgasena, yaṃ panetaṃ brūsi ‘nāmarūpan’ti, tattha katamaṃ nāmaṃ, katamaṃ rūpan”ti. “Yaṃ tattha, mahārāja, oḷārikaṃ, etaṃ rūpaṃ, ye tattha sukhumā cittacetasikā dhammā, etaṃ nāman”ti. “Bhante nāgasena, kena kāraṇena nāmaṃ yeva na paṭisandahati, rūpaṃ yeva vā”ti? “Aññamaññūpanissitā, mahārāja, ete dhammā ekatova uppajjantī”ti.

☸.....................................................................

第八 名色相依

國王說:「尊者龍軍,你說名色,於此何者是名,何者是色?」
「大王,於此粗者為色,於此微細的心心所法為名。」

「尊者龍軍,為何只是名或只是色不轉生?」
「大王,此諸法乃互相依賴及俱生。」

☸---------------------------------------------------------------------

“Opammaṃ karohī”ti. “Yathā, mahārāja, kukkuṭiyā kalalaṃ na bhaveyya, aṇḍampi na bhaveyya, yañca tattha kalalaṃ, yañca aṇḍaṃ, ubhopete aññamaññūpanissitā, ekatova nesaṃ uppatti hoti. Evameva kho, mahārāja, yadi tattha nāmaṃ na bhaveyya, rūpampi na bhaveyya, yañceva tattha nāmaṃ, yañceva rūpaṃ, ubhopete aññamaññūpanissitā, ekatova nesaṃ uppatti hoti. Evametaṃ dīghamaddhānaṃ sandhāvitan”ti.

“Kallosi, bhante nāgasenā”ti.

Nāmarūpapaṭisandahanapañho aṭṭhamo.

☸.....................................................................

「請給一譬喻。」

「大王,譬如從母雞不會只有蛋黃,也不會只有蛋。於此有蛋黃即有蛋,彼之二者互相依賴及俱生;大王,於此若它們不會有名,也不會有色。有名之處即有色,彼之二者互相依賴及俱生亦復如是。如是遂有長時輪迴。」
「尊者龍軍,你甚敏捷。」

☸---------------------------------------------------------------------

9. Addhānapañho

9. Rājā āha “bhante nāgasena, yaṃ panetaṃ brūsi ‘dīghamaddhānan’ti, kimetaṃ addhānaṃ nāmā”ti? “Atīto, mahārāja, addhā, anāgato addhā, paccuppanno addhā”ti. “Kiṃ pana, bhante, sabbe addhā atthī”ti? “Koci, mahārāja, addhā atthi, koci natthī”ti. “Katamo pana, bhante, atthi, katamo natthī”ti? “Ye te, mahārāja, saṅkhārā atītā vigatā niruddhā vipariṇatā, so addhā natthi, ye dhammā vipākā, ye ca vipākadhammadhammā, ye ca aññatra paṭisandhiṃ denti, so addhā atthi. Ye sattā kālaṅkatā aññatra uppannā, so ca addhā atthi. Ye sattā kālaṅkatā aññatra anuppannā, so addhā natthi. Ye ca sattā parinibbutā, so ca addhā natthi parinibbutattā”ti.

“Kallosi, bhante nāgasenā”ti.

Addhānapañho navamo.
Addhānavaggo dutiyo.
Imasmiṃ vagge nava pañhā.

☸.....................................................................

第九 時間存在否?

國王說:「尊者龍軍,你說長時,長時之名為何?」
「大王,即過去時、未來時、現在時。」

「但尊者,時間是否存在?」
「大王,有存在,有不存在。」

「但尊者,何者存在?何者不存在?」

「大王,若過去諸行已過去、已消逝、已寂滅或已變易──該時則不存在。但其異熟法可能生異熟法及轉生他處者──該時則存在。若死去有情轉生他處者──該時存在,若死去有情不轉生他處者──該時則不存在,及彼徵取涅槃之有情──因已證涅槃,該時則不存在。」
「尊者龍軍,你甚敏捷。」