9. Māgaṇḍiyasuttaniddesa 摩根提耶經
70.
Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche.
Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasminti. Taṇhañca aratiñca ragañca māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti – disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.
Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na iccheti. Kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ ruhirapuṇṇaṃ aṭṭhisaṅghātanhārusambandhaṃ rudhiramaṃsāvalepanaṃ cammavinaddhaṃ chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyya, kuto pana saṃvāso vā samāgamo vāti – kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche. Anacchariyañcetaṃ manusso dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya. Yaṃ tvaṃ ubhopi na icchasi na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ, katamāya tvaṃ diṭṭhiyā samannāgatoti pucchatīti.
Tenāha bhagavā –
“Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche”ti.
71.
Etādisaṃ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;
Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, bhavūpapattiñca vadesi kīdisaṃ.
72.
Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti [māgandiyāti (sī. syā.)] bhagavā]
Dhammesu niccheyya samuggahītaṃ;
Passañca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassaṃ.
Idaṃ vadāmīti na tassa hotīti. Idaṃ vadāmīti idaṃ vadāmi, etaṃ vadāmi, ettakaṃ vadāmi, ettāvatā vadāmi, idaṃ diṭṭhigataṃ vadāmi – “sassato loko”ti vā…pe… “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā. Na tassa hotīti na mayhaṃ hoti, “ettāvatā vadāmī”ti na tassa hotīti – idaṃ vadāmīti na tassa hoti.
Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.
Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, “idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītan”ti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.
Passañca diṭṭhīsu anuggahāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.
Atha vā “sassato loko, idameva saccaṃ moghamaññan”ti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.
Atha vā “asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā, hoti ca na ca hoti tathāgato paraṃ maraṇā, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”ti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.
Atha vā imā diṭṭhiyo evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.
Atha vā imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.
Atha vā imā diṭṭhiyo aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.
Ajjhattasantiṃ pacinaṃ adassanti. Ajjhattasantiṃ ajjhattaṃ rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa… upanāhassa… makkhassa … paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭipassaddhiṃ santiṃ. Pacinanti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, “sabbe saṅkhārā aniccā”ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, “sabbe saṅkhārā dukkhā”ti… “sabbe dhammā anattā”ti pacinanto vicinanto pavicinanto… “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto. Adassanti adassaṃ adakkhiṃ apassiṃ paṭivijjhinti – ajjhattasantiṃ pacinaṃ adassaṃ.
Tenāha bhagavā –
“Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti bhagavā]
Dhammesu niccheyya samuggahītaṃ;
Passañca diṭṭhīsu anuggahāya;
Ajjhattasantiṃ pacinaṃ adassan”ti.
73.
Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]
Te ve munī brūsi anuggahāya;
Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ taṃ.
Vinicchayā yāni pakappitānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhivinicchayā. Pakappitānīti kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitā. Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitāti – vinicchayā yāni pakappitāni.
Iti māgaṇḍiyoti. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – itīti. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro – iti māgaṇḍiyoti.
Te ve munī brūsi anuggahāya, ajjhattasantīti yametamatthanti. Te veti dvāsaṭṭhi diṭṭhigatāni. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti. Anuggahāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi, ajjhattasantīti ca bhaṇasi. Yametamatthanti yaṃ paramatthanti – te ve munī brūsi anuggahāya, ajjhattasantīti yametamatthaṃ.
Kathaṃ nu dhīrehi paveditaṃ tanti. Kathaṃ nūti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evaṃ nu kho nanu kho kiṃ nu kho kathaṃ nu khoti – kathaṃ nu. Dhīrehīti dhīrehi paṇḍitehi paññavantehi [paññāvantehi (sī. syā.)] buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi. Paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – kathaṃ nu dhīrehi paveditaṃ taṃ.
Tenāha so brāhmaṇo –
“Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]
Te ve munī brūsi anuggahāya;
Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ tan”ti.
74.
Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]
Sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;
Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe.
Na diṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – na diṭṭhiyā na sutiyā na ñāṇena.
Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.
Sīlabbatenāpi na suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbā. Dasavatthukā sammādiṭṭhi – atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī.)] kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; savanampi icchitabbaṃ – parato ghoso, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; ñāṇampi icchitabbaṃ – kammassakatañāṇaṃ, saccānulomikañāṇaṃ [kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ (sī. ka.) ñāṇavibhaṅgepi], abhiññāñāṇaṃ, samāpattiñāṇaṃ; sīlampi icchitabbaṃ – pātimokkhasaṃvaro; vatampi icchitabbaṃ – aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅga, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅganti.
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Nāpi sammādiṭṭhimattena, nāpi savanamattena, nāpi ñāṇamattena, nāpi sīlamattena, nāpi vatamattena ajjhattasantiṃ patto hoti, nāpi vinā etehi dhammehi ajjhattasantiṃ pāpuṇāti. Api ca sambhārā ime dhammā honti ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phassituṃ sacchikātunti – adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena.
Ete ca nissajja anuggahāyāti. Eteti kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ, tedhātukesu kusalesu dhammesu atammayatā [akammayatā (sī. ka.)] icchitabbā, yato kaṇhapakkhiyā dhammā samugghātapahānena pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisati. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi ete ca nissajja anuggahāya. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.
Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.
Santo anissāya bhavaṃ na jappeti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo.
Anissāyāti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissāya, sotaṃ anissāya, ghānaṃ anissāya, jivhaṃ anissāya, kāyaṃ anissāya, manaṃ anissāya, rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme anissāya aggaṇhitvā aparāmasitvā anabhinivisitvāti – santo anissāya. Bhavaṃ na jappeti kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya nappajappeyya na abhijappeyyāti – santo anissāya bhavaṃ na jappe.
Tenāha bhagavā –
“Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]
Sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;
Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe”ti.
75.
No ce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]
Sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;
Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhiṃ.
No ce kira diṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ… diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ… ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – no ce kira diṭṭhiyā na sutiyā na ñāṇena.
Iti māgaṇḍiyoti itīti padasandhi…pe…. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ…pe… iti māgaṇḍiyo.
Sīlabbatenāpi na suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbāti evaṃ bhaṇasi, savanampi icchitabbanti evaṃ bhaṇasi, ñāṇampi icchitabbanti evaṃ bhaṇasi, na sakkosi ekaṃsena anujānituṃ, napi sakkosi ekaṃsena paṭikkhipitunti – adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena.
Maññāmahaṃ momuhameva dhammanti. Momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti – maññāmahaṃ momuhameva dhammaṃ.
Diṭṭhiyā eke paccenti suddhinti. Suddhidiṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; “sassato loko, idameva saccaṃ moghamaññan”ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; “asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentīti – diṭṭhiyā eke paccenti suddhiṃ.
Tenāha so brāhmaṇo –
“No ce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]
Sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;
Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhin”ti.
76.
Diṭṭhiñca [diṭṭhīsu (sī. syā. ka.)] nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]
Samuggahītesu pamohamāgā [samohamāgā (ka.)] ;
Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsi.
Diṭṭhiñca nissāyanupucchamānoti. Māgaṇḍiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, palibodhaṃ nissāya palibodhaṃ pucchati. Anupucchamānoti punappunaṃ pucchatīti – diṭṭhiñca nissāyanupucchamāno.
Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.
Samuggahītesu pamohamāgāti. Yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi sammūḷhosi mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhandosīti – samuggahītesu pamohamāgā.
Ito ca nāddakkhi aṇumpi saññanti. Ito ajjhattasantito vā paṭipadāto vā dhammadesanāto vā, yuttasaññaṃ pattasaññaṃ lakkhaṇasaññaṃ kāraṇasaññaṃ ṭhānasaññaṃ na paṭilabhati, kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ. Atha vā aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā sañjānitamattaṃ vā na paṭilabhati, kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ.
Tasmā tuvaṃ momuhato dahāsīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti – tasmā tuvaṃ momuhato dahāsi.
Tenāha bhagavā –
“Diṭṭhiñca nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]
Samuggahītesu pamohamāgā;
Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsī”ti.
77.
Samo visesī uda vā nihīno, yo maññati so vivadetha tena;
Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.
Samo visesī uda vā nihīno, yo maññati so vivadetha tenāti. Sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – “na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti – samo visesī uda vā nihīno yo maññati so vivadetha tena.
Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotīti. Yassetā tisso vidhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati, avikampamānassa puggalassa sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā. Na tassa hotīti. Na mayhaṃ hotīti tīsu vidhāsu avikampamāno, samo visesīti – na tassa hoti.
Tenāha bhagavā –
“Samo visesī uda vā nihīno, yo maññati so vivadetha tena;
Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotī”ti.
78.
Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;
Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.
Saccanti so brāhmaṇo kiṃ vadeyyāti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Saccanti so brāhmaṇo kiṃ vadeyyāti. “Sassato loko, idameva saccaṃ moghamaññan”ti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyya; “asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”ti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyyāti – saccanti so brāhmaṇo kiṃ vadeyya.
Musāti vā so vivadetha kenāti. Brāhmaṇo mayhaṃva saccaṃ, tuyhaṃ musāti kena mānena, kāya diṭṭhiyā, kena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – “na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī”ti – musāti vā so vivadetha kena.
Yasmiṃ samaṃ visamaṃ vāpi natthīti. Yasminti yasmiṃ puggale arahante khīṇāsave sadisohamasmīti māno natthi, seyyohamasmīti māno natthi, hīnohamasmīti omāno natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yasmiṃ samaṃ visamaṃ vāpi natthi.
Sa kena vādaṃ paṭisaṃyujeyyāti. So kena mānena, kāya diṭṭhiyā, kena vā puggalena vādaṃ paṭisaññojeyya paṭibaleyya kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – “na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī”ti – sa kena vādaṃ paṭisaṃyujeyya.
Tenāha bhagavā –
“Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;
Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyyā”ti.
79.
Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni [sandhavāni (ka.)] ;
Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.
Atha kho hāliddakāni [haliddakānī (sī.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – “vuttamidaṃ bhante, kaccāna, bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –
“Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā”ti.
“Imassa nu kho bhante, kaccāna, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti?
“Rūpadhātu kho, gahapati, viññāṇassa oko rūpadhātu rāgavinibandhañca [rāgavinibaddhañca (sī.)] pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho, gahapati… saññādhātu kho, gahapati… saṅkhāradhātu kho, gahapati, viññāṇassa oko saṅkhāradhātu rāgavinibandhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho, gahapati, okasārī hoti.
“Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā [upayupādānā (ka.)] cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Evaṃ kho, gahapati, anokasārī hoti.
“Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Evaṃ kho, gahapati, niketasārī hoti.
“Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.
“Kathañca, gahapati, gāme santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.
“Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.
“Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.
“Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho, gahapati, kāmehi ritto hoti.
“Kathañca, gahapati, purekkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ samannāneti, ‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhānan’ti tattha nandiṃ samannāneti. Evaṃ kho, gahapati, purekkharāno hoti.
“Kathañca, gahapati, apurekkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānan’ti na tattha nandiṃ samannāneti, ‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhānan’ti na tattha nandiṃ samannāneti. Evaṃ kho, gahapati, apurekkharāno hoti.
“Kathañca, gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.
“Kathañca, gahapati, kathaṃ viggayha janena na kattā hoti? Idha, gahapati, ekacco na evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, viggayha janena na kattā hoti. Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –
“Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā”ti.
“Imassa kho, gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.
Tenāha bhagavā –
“Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā”ti.
80.
Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;
Elambujaṃ kaṇḍakavārijaṃ [kaṇṭakaṃ vārijaṃ (sī.)] yathā, jalena paṅkena canūpalittaṃ;
Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.
Yehi vivitto vicareyya loketi. Yehīti yehi diṭṭhigatehi. Vivittoti kāyaduccaritena ritto vivitto pavivitto, vacīduccaritena… manoduccaritena… rāgena…pe… sabbākusalābhisaṅkhārehi ritto vivitto pavivitto. Vicareyyāti vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loketi manussaloketi – yehi vivitto vicareyya loke.
Na tāni uggayha vadeyya nāgoti. Nāgoti āguṃ na karotīti – nāgo, na gacchatīti – nāgo, nāgacchatīti – nāgo. Kathaṃ āguṃ na karotīti – nāgo? Āgū vuccanti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Āguṃ na karoti kiñci loke, [sabhiyāti bhagavā]
Sabbasaññoge visajja bandhanāni;
Sabbattha na sajjati vimutto, nāgo tādī pavuccate tathattā.
Evaṃ āguṃ na karotīti – nāgo.
Kathaṃ na gacchatīti – nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, nānusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatīti – nāgo.
Kathaṃ nāgacchatīti – nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena… anāgāmimaggena… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ nāgacchatīti – nāgo.
Na tāni uggayha vadeyya nāgoti. Nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya; “sassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”ti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – na tāni uggayha vadeyya nāgo.
Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittanti. Elaṃ vuccati udakaṃ, ambujaṃ vuccati padumaṃ, kaṇḍako vuccati kharadaṇḍo, vāri vuccati udakaṃ, vārijaṃ vuccati padumaṃ vārisambhavaṃ, jalaṃ vuccati udakaṃ, paṅko vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na limpati na palimpati na upalimpati, alittaṃ asaṃlittaṃ anupalittanti – elambujaṃ kaṇḍakavārijaṃ yathā jalena paṅkena canūpalittaṃ.
Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalittoti. Evanti opammasaṃpaṭipādanaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Santivādoti santivādo muni tāṇavādo leṇavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti – evaṃ muni santivādo. Agiddhoti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho. So rūpe agiddho, sadde… gandhe… rase… phoṭṭhabbe… kule… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte … senāsane… gilānapaccayabhesajjaparikkhāre… kāmadhātuyā … rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭha-suta-muta-viññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno [anajjhāpanno (sī.), anajjhopanno (syā.)], vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – evaṃ muni santivādo agiddho.
Kāme ca loke ca anūpalittoti. Kāmāti udānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā kāme ca loke ca na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.
Tenāha bhagavā –
“Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;
Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittaṃ;
Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto”ti.
81.
Na vedagū diṭṭhiyā [diṭṭhiyāyako (ka. aṭṭha.) su. ni. 852] na mutiyā, sa mānameti na hi tammayo so;
Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.
Na vedagū diṭṭhiyā na mutiyā, sa mānametīti. Nāti paṭikkhepo. Vedagūti. Vedo vuccati catūsu maggesu ñāṇaṃ, paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto, vedānaṃ vā antaṃ gatoti vedagū, vedehi vā antaṃ gatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū, sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Vedāni viceyya kevalāni, [sabhiyāti bhagavā]
Samaṇānaṃ yānīdhatthi brāhmaṇānaṃ;
Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti.
Na diṭṭhiyāti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti – na vedagū diṭṭhiyā. Na mutiyāti mutarūpena vā parato ghosena vā mahājanasammutiyā vā mānaṃ neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – na vedagū diṭṭhiyā na mutiyā sa mānameti.
Na hi tammayo soti na taṇhāvasena diṭṭhivasena tammayo hoti tapparamo tapparāyano. Yato taṇhā ca diṭṭhi ca māno cassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā ettāvatā na tammayo hoti na tapparamo na tapparāyanoti – sa mānameti na hi tammayo so.
Na kammunā nopi sutena neyyoti. Na kammunāti puññābhisaṅkhārena vā apuññābhisaṅkhārena vā āneñjābhisaṅkhārena vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā. Nopi sutena neyyoti sutasuddhiyā vā parato ghosena vā mahājanasammutiyā vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā nopi sutena neyyo.
Anūpanīto sa nivesanesūti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – anūpanīto sa nivesanesu.
Tenāha bhagavā –
“Na vedagū diṭṭhiyā na mutiyā, sa mānameti na hi tammayo so;
Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesū”ti.
82.
Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;
Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā [ghaṭṭayantā (syā.) su. ni. 853] vicaranti loke.
Saññāvirattassa na santi ganthāti. Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya ganthā vikkhambhitā honti, arahatte patte arahato ganthā ca mohā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – saññāvirattassa na santi ganthā.
Paññāvimuttassa na santi mohāti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassa ādito upādāya mohā vikkhambhitā honti, arahatte patte arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – paññāvimuttassa na santi mohā.
Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi. Ye saññaṃ gaṇhanti kāmasaññaṃ byāpādasaññaṃ vihiṃsāsaññaṃ te saññāvasena ghaṭṭenti saṅghaṭṭenti. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādamāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi [leṭṭūhipi (ka.)] upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti “sassato loko”ti vā…pe… “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti, satthārato satthāraṃ ghaṭṭenti, dhammakkhānato dhammakkhānaṃ ghaṭṭenti, gaṇato gaṇaṃ ghaṭṭenti, diṭṭhiyā diṭṭhiṃ ghaṭṭenti, paṭipadāya paṭipadaṃ ghaṭṭenti, maggato maggaṃ ghaṭṭenti.
Atha vā te vivadanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – “na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī”ti. Tesaṃ abhisaṅkhārā appahīnā; abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti, niraye ghaṭṭenti, tiracchānayoniyā ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ… upapattiyā upapattiṃ… paṭisandhiyā paṭisandhiṃ… bhavena bhavaṃ… saṃsārena saṃsāraṃ… vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti vadanti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā vicaranti loke.
Tenāha bhagavā –
“Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;
Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loke”ti.
Māgaṇḍiyasuttaniddeso navamo.
☸---------------------------------------------------------------------
第九 摩健地耶經之義釋
一 愛與不樂貪 見此三魔女
尚我對於婬 我已無此欲
穢身充糞尿 此之將何為
以足觸於彼 此事尚不欲 (八三五)
「愛與不樂貪,見此三魔女」者,是見、觀已此愛、不樂、貪〔三人〕惡魔之女。
對於婬之法已無欲、貪、愛,此是「已見愛與不樂與貪,對婬已無此欲」〔之義〕。
「穢身充糞尿,此之將何為?以足觸於彼,此事尚不欲」者,乃此身體是充尿,
充糞,充痰,充血,有骨聚,筋腱結附於〔彼〕,塗附以血肉,包以深皮,蔽以表皮,
有大小之孔隙,由上下流漏〔不淨〕,蟲聚寄生,充滿種種穢垢。此身體以足尚不欲
踏。何況與〔此穢身〕共住,共交之事耶?此是「穢身充糞尿,此之將何為?以足觸於彼,此事尚不欲」〔之義〕。
故世尊宣示:
愛與不樂貪 見此三魔女
尚我對於婬 我已無此欲
穢身充糞尿 此之將何為
以足觸於彼 此事尚不欲
二 諸多帝王依尋求 若汝不欲斯女寶
如何見與戒與務 汝說活命有生起 (八三六)
〔右偈是摩健地耶對世尊〕之所問 :「人有時且冀求天之諸欲,不冀求人之諸
欲,有時且冀求人之諸欲,不冀求天之諸欲,此非為希有。然汝對天、人兩者之諸
欲皆不欲、不樂、不冀求、不希望、不熱望。〔抑〕汝有如何見耶?汝具備如何之見耶?」
三 世尊宣:「摩健地耶!
『斯云我說』我無有 確對諸法知〔取著〕
不取〔過患〕於諸見 我見內寂且省察」 (八三七)
「斯云我說我無有」〔之句中〕,「斯云我說」者,乃「世間是常……乃至(七七頁
參照)……如來死後非存在非不存在」如斯我說,我說此,我說如斯如斯,我說斯事,
我說斯成見。「我無有」者,乃「斯事我說」云者,於我無有說也。此「斯云我說我無有」〔之義〕。
lB 「摩健地耶!」是世尊呼彼婆羅門之名。「世尊」者,是與尊重同義語……乃至(一
七○頁以下參照)……此世尊之名是共同作證而施設之者。此是「世尊宣示摩健地耶!」〔之義〕。
「確對諸法知〔取著〕」〔之句中〕,對諸法者,是對六十二之惡見也。「確知」者,
是確知、決擇、簡擇,思擇,考量、度知、辨知、明暸也。取著者,是對諸住者
制限取、一分取、勝妙取、部份取、合取、綜合取也。〔即如見諸住著〕乃取、執取、
住著、縛著、信解「此是真實,是如理,是如實,是真實,是如真,是不顛倒」。此是「確對諸法知取著」〔之義〕。
「不取過患於諸見」者,是於諸見見有過患而不取諸見、不執取、不住著。或又
不取、不執取、不住著〔諸見〕。如是乃「於諸見見過患而不取著」〔之義〕。或又〔世
間是常,唯此為真實其他為虛妄〕者,此是惡見、見執、見難路,見曲邪、見異動、
見結、有苦、有害、有惱、有熱惱,而不至厭離、離貪、寂靜、知通、正覺、涅槃;
於諸見見過患而不取諸見,不執取,不住著。或又不可取諸見,不可執取,不可住著。
如是亦是「不取諸見於過患」〔之義〕。
〔或又〕以『世間是無常』,『世間是有邊』,『世間是無邊』,『叩與身是同一』,
『命與身是相異』,『如來死後存在』,『如來死後不存在』,『如來死後存在且不存
在』,『如來死後非存在非不存在,唯此為真實,其他為虛妄』者,此乃惡見、見執、
見難路、見曲邪、見異動、見結、有苦、有害、有惱、有熱惱而不至厭離、離貪、
寂靜、知通、正覺、涅槃;於諸見見過患,不取諸見,不執取,不住著。或又不取
〔諸見〕,不執取,不住著。如是,是「不取〔過患〕於諸見」〔之義〕。
或又「如斯取此等之諸見,如斯執取者,如斯趣、如斯之來生」,於諸見見過患,
不取諸見,不執取,不住著。或又不可取〔諸見〕,不可執取,不可住著。如斯是「不
取過患於諸見」〔之義〕。或又「此等之諸見乃令至地獄,令至畜生界,令至餓鬼界也」,
於諸見見過患,不取諸見,不執取,不住著。或又不可取〔諸見〕,不可執取,不可住著。
如是,是「於諸見見過患而不取著」〔之義〕。
或又「此等諸見是無常,是有為,是緣生,是滅盡法,是衰滅法,是離貪法,是
滅法」,於諸見見過患,不取諸見,不執取,不住著。或又不可取諸見,不可執取,
不可住著。如是亦是「不取〔過患〕於諸見」〔之義〕。
「我見內寂且省察」〔之句中〕,內寂者,是內貪之寂,瞋之寂,痴之寂,忿、恨、
覆、惱、嫉、慳、諂、誑、強情、激情、慢、過慢、憍、放逸、一切煩惱、一切惡
行、一切不安、一切熱惱、一切熱苦、一切不善行之寂、寂靜、消滅、安息也。
「且省察」者,是決擇、簡擇、思擇、考量、度知、辨知、明察也。〔即〕「一切
行是苦,一切法無我……乃至……所有集法皆是滅法」,且決擇、簡擇、思擇、考量、度知、辨知、明暸也。
「我見」者即是我見、為眺、為觀、洞察也。此是「我見內寂且省察」〔之義〕。
故世尊宣示而
世尊曰:「摩健地耶!
『斯云我說』我無有 確對諸法知〔取著〕
不取過患於諸見 我見內寂且省察」
四 摩健地耶曰:
「所有遍計〔見〕決定 其等牟尼不取著
〔內寂〕尊師所宣義 此果真慧者說耶」 (八三八)
「所有遍計〔見〕決定」〔之句中〕,「決定」者,是六十二惡見之見決定。「遍計」
者,是所遍計,所行作,所設立。此是「遍計」〔之義〕。
或又〔計〕此是無常、有為、緣生、滅盡法、衰滅法、離貪法、滅法、變易法,
此亦是「所遍計〔者〕也」。此是「所有所遍計決定」〔之義〕。
「摩健地耶曰」〔之句中〕,曰〔如斯〕此句之接續……乃至(八五頁參照)……是句之次第。
「其等牟尼不取著,『內寂』尊師所宣義」〔之句中〕,「其等」者,是六十二惡見。
牟尼者,是以智云牟那……乃至(六五頁以下參照)……超越著、網者此是牟尼。
「不取著」者,是於諸見見過患,尊師把取〔解了〕「我不取諸見、不執取、不住著。」
又尊師述為「內寂」。「所宣義」者,是彼第一義。此是「其等牟尼不取著,內寂尊師所宣義」〔之義〕。
「此果真慧者說耶?」〔之句中〕,此果真是疑之質問、疑念之質問,疑惑之質問,
乃「如斯耶?」「不然耶?」「為何耶?」「為云何耶?」「慧者」是諸慧者、諸賢者、具慧
者、覺慧者、智者、辨知者、有慧者。「宣說」者,是宣、宣說、說、示、施設、確
立、開顯、分別、顯示、說明也。此是「此真果慧者說耶?」〔之義〕。故世尊宣之
摩健地耶曰:
「所有遍計見決定 其等牟尼不取著
『內寂』尊師所宣義 此果真慧者說耶」
五 世尊宣示:「摩健地耶
由見由聞亦由智 由戒與務不言淨
無見無聞亦無智 無戒〔無〕務〔不言淨〕
放棄此等無取著 不熱望有不依寂」(八三九)
「由見由聞亦由智」者,雖由見而汝不言、不語、不話、不說明、不言說,有淨、
清淨、遍淨、脫、解脫、遍脫也。雖由聞而汝不言、不語、不話、不說明,不言說
有淨、清淨、遍淨、脫、解脫、遍脫也。雖由見與聞而汝不言、不語、不話、不說
明、不言說有淨、清淨、遍淨、脫、解脫、遍脫。雖由智而汝不言、不語、不話、
不說明、不言說有淨、清淨、遍淨、脫、解脫、遍脫。
「摩健地耶」者,是世尊由彼婆羅門之名而呼喚。「世尊」者,是此即尊重之同義
語……乃至(一七○頁以下參照)……是作證已共同施設也。此是世尊宣示,「摩健地耶!」〔之義〕。
「由戒與務不言淨」者,雖由戒而汝不言、不語、不話、不說明、不言說有淨、
清淨、遍淨、脫、解脫、遍脫。雖由務而汝不言、不語、不話、不說明,不言說有
淨、清淨、遍淨、脫、解脫、遍脫。雖由戒與務而汝不言、不語、不話、不說明、
不言說有淨、清淨、遍淨、脫、解脫、遍脫。此是「由戒與務不言淨」〔之義〕。
又「無見無聞亦無智,無戒無務不言淨」者,乃〔亦非斥見、聞、智、戒、務〕。
見亦是所盼望。〔即〕(一)有佈施,(二)有獻供,(三)有祭祀,(四)有善作、惡作諸業之果報,
(五)有此世,(六)有他世,(七)有母,(八)有父,(九)有化生之有情,(十)於世間正生活正行道,
且自通達作證此世他世向〔世人〕宣說有沙門、婆羅門十事之正見。
聞亦是所望者。〔即〕他人音聲之契經、祇夜、記說、偈、自說、如是語、本生、未曾有法、毘陀羅。
智亦是所望者。〔即〕是業作智、諦隨順智、神通智、等至智。
戒亦是所有望者。〔即〕是別解脫律儀。務亦是所有望者。
〔即〕是阿練若住支、常乞食支、糞掃衣支、三衣支、次第乞食支、時後不食支、常坐不臥支、隨處住支之八頭陀支。
又彼「無見無聞亦無智,無戒無務不言淨」者,雖唯正見,雖唯聞,雖唯智,雖唯戒,雖只於務亦無得內寂之事。
又雖無為此等諸法亦不得內寂。但此等諸法是可得內寂、證得、觸得、作證資糧之〔原因〕。
此是「無見無聞亦無智,無戒無務不言淨」〔之義〕。
「放棄此等無取著」者,希望此等黑分(不善)之諸法絕對捨斷,希望對三界之
諸善法不愛著。黑分之諸法絕對捨斷、捨斷、根絕、如截多羅樹之頂成為滅無,為
未來不生起之物〔故〕,且對三界之諸善法無愛著故,不執,如斯者不執取,不住著,
又對〔彼等〕不可執,不可執取,不可住著。如斯,是「放棄此等無取著」〔之義〕。
又愛、見、慢亦被捨斷、根純,如截多羅樹之頂成為滅無,未來不生起故,如斯不
執、不執取、不住者。如斯是「放棄此等無執者」〔之義〕。又福行、非福行、不動
行亦捨斷,根絕、如截多羅樹之頂成為滅無,於未來不生起故,對如斯不執,不執取,不住著。
如斯,是「放棄此等無取著」〔之義〕。
「不熱望有不依寂」〔之句中〕,「寂」者,是貪之寂故為寂。瞋之寂故為寂。
痴之,寂故為寂。忿、恨、覆、惱、嫉、慳、諂、誑、強情、激情、慢、過慢、憍、放逸、
一切煩惱、一切惡行、一切不安、、一切熱惱、一切熱苦、一切不善行之寂故,寂止
故,寂靜故,燒盡故,消滅故,離去故,安息故是寂、寂靜、消滅、安息。此是寂也。
「不依」者,是〔於依〕有愛依與見依之二依……乃至(五六頁參照)……此是
愛依……乃至(五六頁以下參照)……此是見依。捨斷愛依,捨遣見依,不依於眼,
不依於耳,不依於鼻,不依於舌,不依於身,不依於意,乃不依、不執、不執取、
不住著色、聲、香、味、觸、〔施主家〕、眾、住居、利得、名聲、賞讚、樂、衣服、
食物、臥坐所、病者之資具藥品、慾界、色界、無色界、慾有、色有、無色有、想
有、無想有、非想非非想有、一蘊有、四蘊有、五蘊有,過去、未來、現在、見聞
覺識之諸法。此是「不依寂」〔之義〕。
「不熱望有」,不熱望慾有,不熱望色有,不熱望無色有。此是「不熱望有不依寂」〔之義〕。故世尊之宣示。
世尊宣示:「摩健地耶!
由見由聞亦由智 由戒由務不言淨
無見無聞亦無智 無戒無務〔不言淨〕
放棄此等無取著 不熱望有不依寂
六 摩健地耶曰:
「由見由聞與由智 由戒由務不言淨
無見無聞與無智 無戒無務〔不言淨〕
思念愚迷法無他 由見解淨或人人」 (八四○)
「若實由見由聞與由智亦如〔不言淨〕,」乃由見汝不言、不語、不話、不說明、
不言說淨、清淨、遍淨、脫、解脫、遍脫。由聞汝不言、不語、不話、不說明、不
言說淨、清淨、遍淨、脫、解脫、遍脫。由智汝不言、不語、不話、不說明、不言
說淨、清淨、遍淨、脫、解脫、遍脫〔之義〕。此是「若實由見由聞與由智亦〔不言淨〕」〔之義〕。
「摩健地耶曰」〔之句中〕,曰者,是此句之接續……乃至(八五頁參照)……是
句之次第。摩健地耶是彼婆羅之名。此是「摩健地耶曰」〔之義〕。
所謂「由戒由務不言淨」者,是由戒汝不言、不語、不話、不說明、不言說淨、
清淨、遍淨、脫、解脫、遍脫。由務汝不言、不語、不話、不說明、不言說淨、清
淨、遍淨、脫、解脫、遍脫。由戒由務汝不言、不語、不話、不說明、不言說淨、
淨淨、脫、解脫、遍脫。此是「由戒由務不言淨」〔之義〕。
「無見無聞與無智,無戒無務〔不言淨〕」者,汝斯言「望見」,汝斯言「望聞」,汝
斯言「望智」,汝斯言「望戒」,汝斯言「望務」。汝單面不能容認〔彼等之淨事〕單面
不能拒否〔彼等〕,此是「無見無聞與無智,無戒無務不言淨」〔之義〕。
「思念愚迷法無他」者,如斯,我思念此是汝之愚迷法、愚法、無智法、詭辯法。
此是「我思愚迷法無他」〔之義〕。
「由見解淨或人人」,或某沙門、婆羅門由見而解淨、清淨、遍淨、脫、解脫、
遍脫。〔即〕或某沙門、婆羅門由「世間是常,唯此是實其他為虛妄」之見而解淨、清
淨、遍淨、脫、解脫、遍脫。或某沙門、婆羅門由「世間是無常……乃至(七七頁參
照)……如來死後非存在非不存在,唯此為真實其他成為虛妄」之見而解淨、清淨、
遍淨、脫、解脫、遍脫。此是「由見解淨或人人」〔之義〕。故彼婆羅門言已。
摩健地耶曰:
「由見由聞與由智 由戒由務不言淨
無見無聞與無智 無戒無務〔不言淨〕
思念過迷法無他 由見解淨或人人」
七 世尊宣示:「摩健地耶!
汝依見而且重問 陷於蒙昧為取著
內寂微想尚不見 故汝見〔我說〕愚迷」 (八四一)
「依見而續重問」者,是摩健地耶婆羅門依見而問見,依懸著而問懸著,依結縛
而問結縛,依障礙而問障礙。「且重問」者,是再三問。此是「依見而且重問」〔之義〕。
「世尊宣示:『摩健地耶!』」者,是世尊依彼婆羅門之名而呼喚。世尊者,此是
尊重之同義語……乃至(一七○頁以下參照)……是作證已之共同施設。此是「世尊宣示:
『摩健地耶!』」〔之義〕。
「陷於蒙昧為取著」者,是依汝之執、執取、住著、縛著、令信解彼之見,汝正
是痴,是蒙昧,是暗愚,陷於愚,陷於蒙昧,陷於暗愚,跳入暗冥。此是「陷於蒙昧為取著」〔之義〕。
「〔內寂〕微想尚不見」者,是就此內寂、又行道、又法說、相應想 、得想、相
想原因想、處想亦汝不獲得,何況智耶?如斯,是「而且〔對此內寂〕尚不見微想」
〔之義〕。或又無常亦隨順無常想,苦亦隨順苦想,無我亦隨順無我想,唯想之生起
亦不獲得想相,何況智耶?如斯,是「而且對此尚不見微想」〔之義〕。
「故汝見〔我說〕愚迷」〔之句中〕,「故」者,是故也,於其理由,於其原因,於
其緣,於其因緣也。「愚迷法」者,是愚法,是痴法,是無智法,是詭辯法。「汝見」
者,是觀、睹、省思、普觀。此故汝見〔我說〕成愚迷」〔之義〕。故世尊宣示。
世尊宣曰:「汝摩健地耶
汝依見而且重問 陷於蒙昧為取著
內寂微想尚不見 故汝見〔我說〕愚迷
八 思念等勝劣之人 彼依此而可諍論
對此三種不動搖 於彼無說等勝事 (八四二)
「思念「等」「勝」「劣」之人,彼依此而可諍論」者,是由思念「我等同」,「我是勝」,
又「我是劣」之人,彼依其慢,依其見,又依其補特伽羅〔個人的意見〕〔而言:〕「汝
不了知此法、律,我了知此法、律。何故汝不了知此法、律耶?汝因是邪行道者,
我是正行道者。我〔言〕伴義,汝之〔言不伴義〕,應言於前,汝言於後,應言於後,
汝言於前。汝久習之說被顛覆。可指摘汝〔說之過患〕,汝被論破。為令解脫汝〔說
之過患〕而行,或又汝若能者則顯論之」,而行鬥爭、口論、異執、爭論、確執。
此是「思念等勝劣之人,彼依此而可諍論」〔之義〕。
「對此三種不動搖,於彼無論等勝事」者,捨斷此等三種,令正斷、寂滅、安息、
不得生起、以智火燒之人,對〔此等〕三種而不動、不動搖。於其不動搖人之我,
是無言「我等同」,「我是勝」,又「我是劣」之事。此是「對此三種不動搖,於彼無說等勝事」〔之義〕。
故世尊宣示:
思念等勝劣之人 彼依此而可諍論
對此三種不動搖 於彼無說等勝事
九 婆羅門(佛)「我說真理」將論何
彼云「(汝說)虛妄」將諍論
等與不等不思念 彼又如何將關論 (八四三)
「彼婆羅門,「我說真理將何論」〔之句中〕,婆羅門者,是拒外七法故是婆羅門
……乃至(一○四頁以下參照)……無依止者言是婆羅門。「我說真理將論何?彼婆
羅門(佛)語何、話何、說明何將「世間是常,唯此是真理其他為虛妄」,婆羅門將
論何、語何、話何、明為何、言說何?「世間是無常……乃至(七七頁參照)……如
來死後非存在非不存在,唯此是真理其他成為虛妄」。此是「我說『真理』將論何」〔之義〕。
彼云:「汝說虛妄將何論」者,是彼婆羅門:「我〔說〕唯是真理,汝說是虛妄」,
以何慢,以何見,以何補特伽羅〔個人之意見而論。即〕「汝不了知此法、律……乃
至(二○五頁參照)……或若能者顯論之」〔何行〕鬥爭、口論、異執、諍論、確執。
此是「汝說虛妄將何論」〔之義〕。
「等與不等不思念」〔之人句中〕,〔在〕不思念「時之人」者,是「時之人」乃補特
伽羅〔人〕,阿羅漢、漏盡者。〔在阿羅漢〕「我是等同」無任何慢,「我是勝」無任何
過慢,「我是劣」無任何卑慢、不存在、不能得、捨斷、正斷、寂滅、安息、不得生
起,以智火燒之。此是「等與不等不思念」時之人〔之義〕。
「彼又如何將關論」者,是彼以何慢、以何見、又以何補特伽羅〔個人的意見〕:
「汝不了知此法、律……乃至(二○五頁參照)……或若能者顯論之」關何論、加何
耶萬何鬥爭!何口論!何異執!諍論!何確執!此是「彼又如何將關論」〔之義〕。
故世尊宣示:
彼婆羅門我說真理將論何 彼云汝說虛妄將何論
等與不等不思念 彼又如何將關論
一○ 不為標榜捨窟宅 牟尼於村不親暱
諸欲空無不重視 異執人人不被論 (八四四)
時 訶梨提迦 居士詣於尊者大迦旃延之處。詣已,禮尊者大迦旃延而坐於一
面。坐於一面之訶梨提迦居士向尊者大迦旃延如是言:「尊師迦旃延!依世尊於義品
之摩健地耶問〔經〕中如是說。
不為標榜捨窟宅 牟尼於村不親暱
諸欲空無不重現 異執人人不被論
尊師迦旃延!依世尊簡略韻述,請云何詳細此偈之義」。
「居士!色界是識之窟也。而對色界貪纏結之識,乃云有窟宅者。居士!受界……
居士!想界……居士!行界是識之窟宅。而對行界貪纏結之識,乃云有窟宅者。
居士!如斯是有窟宅者也。
居士!無窟宅者云何?居士!對色界所有欲、貪、喜、渴愛、近著 、取、〔惡〕
心之決意、住著、隨眠一切於如來令捨斷、根絕、如截頂之多羅樹成為滅無,於未
來不生起者也。故如來云無窟宅者。居士!對受界……居士!對想界……居士!對
行界所有欲、貪、喜、渴愛、近著、取、〔惡〕心之決意、住著、隨眠一切於如來令
捨斷、根絕、如截頂之多羅樹成為滅無,於未來不生起者也。故如來云無窟宅者。
居士!如斯是無窟宅者也。
復次居士!標榜者云何?居士!色相標榜之纏結云標榜者。聲相、香相、味相、
觸相、法相標榜之纏結云標榜者。居士!如斯是標榜者。
復次居士!無標榜者云何?居士!於如來色相標榜之纏結令捨斷、根絕、如截
頂之多羅樹成為滅無,於未來不生起者也。故如來云無標榜者。居士!於如來對聲
相、香相、味相、法相、觸相、法相標榜之纏結令捨斷、根絕、截頂之多羅樹成為
滅無,於未來不生起者也。故如來云無標榜者。居士!如斯是無標榜者。
復次居士!於村生親暱者云何?居士!於此處某者與諸在家者交際而住,共喜
共悲,彼等幸福時〔己亦〕幸福,彼等不幸時〔己亦〕不幸,於彼等有行事業時,
自〔為此〕而奔走之。居士!如斯是生於村之親暱。
復次居士!生於村不親暱者云何?居士!於此處有比丘,與諸在家者不交際而
住,不共喜,不共悲,彼等幸福時〔己亦〕不成幸福,彼等不幸時〔己亦〕不成不
幸,彼等有行諸事業時,自無〔為此〕奔走之。居士!如斯生於村不親暱也。
復次居士!於諸欲不空無者云何?居士!於此處某者於諸欲為不離貪,不離
欲,不離愛,不離渴,不離熱惱,不離渴愛。居士!如斯是諸欲不空無。
復次居士!於諸欲成為空無者云何?居士!於此有比丘,於諸欲已離貪,離愛,
離渴,離熱惱,離渴愛。居士!如斯於諸欲是空無也。
復次居士!〔世間之〕重視者云何?居士!於此處某者思念於其處而隨伴喜:
『於未來世我有如斯色。』於其處隨伴喜而云:『於未來世於我有如斯受,有如斯
想,有如斯行,有如斯識。』居士!如斯是〔世間之〕重視者。
復次居士!〔世間之〕不重視者云何?居士!於此處某者思念於其處不隨伴喜:
『於未來世於我有如斯色,』於其處不隨伴喜:『於未來世我有如斯受,有如斯想,
有如斯行,有如斯識。』居士!如斯是〔世間之〕不重視者。
復次居士!為論異執之人人者云何?居士!於此處某者如論:『汝不知此法、
律……乃至(五○頁參照)……或若能者顯論之。』 居士!如斯是為論異執之人人
者。復次居士!不論異執者之人人者云何?居士!於此處某者,如不論:『汝不了
知此法、律……乃至……或若能者顯論之』。居士!如是不論異執之人人者也。如斯
居士!依世尊於義品之摩健地耶問〔經〕中已說明。
不為標榜捨窟宅 牟尼於村不親暱
諸欲空無不重現 異執人人不被論
居士!依世尊簡略說此〔偈〕之詳細之義,如此可知。」故世尊宣示;
不為標榜捨窟宅 牟尼於村不親暱
諸欲空無不重現 異執之人不被論
一一 可遊行所離世間 龍象(佛)惡見不取著
譬如水蓮棘莖蓮 於水與泥不染著
牟尼論寂無貪求 不染著欲與世問 (八四五)
「可遊行所離世間」〔之句中〕,「時點」者,是其時點之諸惡見。「遠離」者,是離、
遠離、離去身惡行,離、遠離、離去語惡行、意惡行、貪……乃至(一五頁參照)
……一切不善行。「可遊行」者,是可行、住,可動作,可活動,可護持,可持續,
可維持也。「世間」者,是人世間也。此是「可遊行所離世間」。
「龍象惡見不取著」〔之句中〕,「龍象」者,(一)不行罪惡故是龍象。(二)不行故是龍象。
(三)不來故是龍象。
(一)不行罪惡故是龍象者云何?罪惡者有雜染齎再有,有不安,有苦報,齎於未來之生老死是惡不善法。
世尊宣示:「薩毘耶!
不行罪惡於世間 捨離諸結之結縛
解脫一切不染著 斯者其故言龍象」
如斯「不行罪惡故是龍象」。
(二)不行故是龍象者云何?是不行欲趣,不行瞋趣,不行痴趣,不行怖畏趣,不
依貪而行,不依瞋而行,不依痴而行,不依慢而行,不依見而行,不依掉舉而行,
不依疑而行,不依隨眠而行,不依違和之諸法而趣,不被導,不被帶去,不將來。
如斯「不行故是龍象」。
(三)不來故是龍象者云何?依須陀洹道令捨斷所有煩惱不再來,不回,不還。依
斯陀含道、阿那含道、阿羅漢道令捨斷所有煩惱不再來,不回,不還。如斯是「不來故是龍象」。
「其等龍象不取著而論者」,是龍象不可取、取著、執、執取、住著、而不論、
不可語、不可話、不可說明、不可言說其等諸惡見。〔即〕不可論,不可語,不可話,
不可說明,不可言說:「世間是常……乃至(七七頁參照)……如來死後非存在非不
存在,唯此是真理,其他為虛妄」。此是「〔其等〕龍象不取著而論」〔之義〕。
「譬如水蓮棘莖蓮,於水與泥不染著」〔之句中〕,「水」者,是「水」也,「水者,
是水也」「蓮」乃(生於水)是蓮。「棘莖」者,是堅莖。「水」者,是「水」,「蓮」是(生
於水者)是生於水發生於水之蓮。水者,是水,泥者,是泥水。譬如發生水中之蓮,
不著於水或泥,不附著、不染著、不著、不在附著、不在染著。此是「譬如水蓮棘莖蓮,於水與泥不染著」〔之義〕。
「如斯牟尼論寂無貪求,不染著欲與世間」〔之句中〕如斯者是譬如對照〔事實〕
之〔句〕也。「牟尼」者,是以智云牟那……乃至(五六頁以下參照)……超越著、
網,此是牟尼。「論寂」者,是牟尼論寂,論救護所,論避難所,論皈依所,論無畏
,論無死,論不死(甘露),論涅槃。此是「牟尼論寂」〔之義〕。
無貪求者,是言貪求渴愛。〔即〕所有貪、染貪……乃至(九頁以下參照)……
成為貪欲、貪不善根。以捨斷彼貪求、正斷、令寂滅、令安息,令不得生起,以智
火燒之人是云無貪求者。彼對於色不貪求,對聲、香、味、觸、施主家、眾、住居、
利得、名聲、賞讚、樂、衣服、食物、臥坐所、病者之資具藥品、慾界、色界、無
色界、慾有、色有、無色有、想有、無想有、非想非非想有、一蘊有、四蘊有、五
蘊有、過去、未來、現在,見聞覺識之諸法不貪求,不貪著,不昏迷,不纏著,離
貪求,捨貪求,唾棄貪求,脫貪求,捨斷貪求,捨遣貪求,離貪,捨貪,唾棄貪,
脫貪,捨斷貪,捨遣貪,無渴望,而寂靜,為清涼,受樂,自為梵〔天〕而住。
此是「牟尼論寂無貪求」〔之義〕。
「不染著欲與世間」〔之句中〕,「欲」者,概言之是事欲與煩惱之二欲……乃至(一
頁以下參照)……云此等為事欲……乃至(二頁參照)……云此等為煩惱欲。「世間」
者,是惡趣世間、人世間、天世間、蘊世間、界世間、處世間。「著」者,是愛著與
見著之二著……乃至(五六頁參照)……此是愛著……乃至(五六頁以下參照)……
此是見著。牟尼是捨斷愛著,捨遣見著,不著欲與世間,不附著,不染著,不在著,
不在附著,不在染著,出離,棄遣,解脫,離縛,不以限定之心住。此是「牟尼論寂
無貪求,不染著欲與世間」〔之義〕。故世尊宣示:
應遊行所離世間 龍象惡見不取著
譬如水蓮棘莖蓮 於水與泥不染著
牟尼論寂無貪求 不染著欲與世間
一二 吠陀達人依見覺 彼不與彼無至慢
依業依聞不被導 不為執著被牽引 (八四六)
「吠陀達人依見覺,無至慢」〔之句中〕,「無」者,是否定也。吠陀之達人〔之句
中〕, 吠陀者,是於四(沙門)道之智、慧、慧根、慧力、擇法覺支、觀慧、觀(毘
缽舍耶)、正見也。〔吠陀之達人〕是依其等吠陀到生老死之終邊、達終邊、到終
點、達終點、到究竟、達究竟、到最終、達最終、到救護所、達救護所、到避難所、
達避難所、到皈依所、達皈依所、到無畏、達無畏、到無死、達無死、到不死、達
不死、到涅槃、達於涅槃也。又到吠陀(諸受)之終邊故是吠陀之達人。依吠陀(諸
受)到終邊故是吠陀之達人。知七法故是吠陀之達人。〔即〕知有身見,知疑,知戒
禁取,知貪,知瞋,知痴,知慢。彼知於雜染資再有、有不安、有苦報、寶未來之生老死之諸惡不善法。
世尊宣示:「薩毘耶!
存於沙門婆羅門 辨知一切吠陀(智)
離貪而對一切受 吠陀達人超諸受」
「依見」者,是於彼吠陀達人,六十二惡見令捨斷、令正斷、寂滅、安息、不得
生起、以智火燒之。彼依見而不趣,不被導,不被帶去,不被將來。又〔彼〕不解
惡見是堅實,不解釋(不見做)。此是「彼之吠陀達人雖依見而無〔至慢〕之事」〔之義〕。
「彼雖依覺無至慢之事」者,彼依覺色〔香、味、觸〕,依他人之聲,依大眾之等覺(世俗的認識)
亦不至於慢、不近、不赴、不執、不執取、不住著。此是「吠陀達人依見、覺亦不至於慢」〔之義〕。
「彼不與彼」者,〔彼〕雖依愛、見與某為第一,亦無趣於彼。捨斷愛、見、慢、
正斷、令寂滅、令安息、令不得生起,以智火燒故,不與彼,不以彼為第一,無趣於彼。
此是「彼不與彼」〔之義〕。
「依業依聞不被導」〔之句中〕,依業不被導者,是雖依福行、雖依非福行、雖依
不動行亦不趣、不導、不運去、不為將來。此是雖「依業〔不導〕〔之義〕。雖依運而
不被導者,是雖依聞淨,雖依他人之聲,雖依大眾之等覺〔世俗的認識〕亦不趣,
不導,不運去,不為將來。此是「依業依聞不被導」〔之義〕。
「不為執著被牽引」〔之句中〕,「牽引」者,是愛牽引與見牽引之二牽引……乃至
(五六頁參照)……此是愛牽引……乃至(五七頁以下參照)……此是見牽引。彼
捨斷愛牽引,捨遣見牽引。捨斷愛牽引,捨遣見牽引故,彼不牽引於諸執著、不染
著、不近、不縛著、不信解、出離、棄遣、離脫、離縛,以不限定之心而住。
此是「不為執著被牽引」〔之義〕。故世尊宣示:
吠陀達人依見覺 彼不與彼無至慢
依業依聞不被導 不為執著被牽引
一三 離去想者無繫縛 以慧解脫無有痴
執著想與見人人 彷徨世間且衝突 (八四七)
「離去想者無繫縛」者,是先行止(奢摩他)於修習聖道者,由最初則令鎮伏繫
縛。〔彼〕達於阿羅漢,阿羅漢之繫縛、痴、蓋、欲想、恚想、害想、見想皆捨斷、
根絕、如截頂之多羅樹成為滅無,於未來不生起。此是「離去想者無繫縛」〔之義〕。
「以慧解脫無有痴」者,是先行觀(毘婆舍那)於修習聖道者,由最初則令鎮伏
痴。〔彼〕達於阿羅漢時,阿羅漢之痴、繫縛、蓋、欲想、恚想、害想、見想皆捨斷、
根絕、如截頂之多羅樹成為滅無,於未來不生起。此是「以慧解脫無有痴」〔之義〕。
「執著想與見人人,彷徨世間且衝突」者,是以想──欲想、恚想、害想──之
人人乃由想而〔與他〕衝突、衝擊。〔即〕王與王諍論,剎帝利與剎帝利諍論,婆羅
門與婆羅門諍論,居士與居士諍論,母與子諍論,子與母諍論,子與父諍論,父與
子諍論,兄弟與兄弟諍論,姊妹與姊妹諍論,兄弟與姊妹諍論,姊妹與兄弟諍論,
朋友與朋友諍論。彼等其時,陷於鬥爭、異執、諍論而相互以手攻擊,以石塊攻擊,
以刀劍攻擊。彼等其時,唯招死、死之苦。然「世間是常」……乃至(七七頁參照)
……又「如來死後非存在非不存在」之執見人人,乃依見而衝突、衝擊。〔己〕依師衝
突於〔他之〕師,〔己〕依法說衝突於〔他之〕法說,〔己〕依眾衝突於〔他之〕眾,
〔己〕依見衝突於〔他之〕見,〔己〕依行道衝突於〔他之〕行道,〔己〕依道衝突
於〔他之〕道。或又彼等:「汝不了知此之法、律……乃至(二○五頁參照)……或
若能者且顯論之」而行諍論、鬥爭、口論、異執、諍論、論執也。於彼等不捨斷〔福、
非福、不動之〕 諸行,諸行不捨斷故,趣於衝突,〔即〕衝突於地獄,衝突於畜生界,
衝突於餓鬼界,衝突於人世間,衝突於天世間,由趣至趣〔而衝突〕,由生起至生起
〔而衝突〕,由結生至結生〔而衝突〕,由有至有〔而衝突〕,由輪迴至輪迴〔而衝突〕,
由輪轉至輪轉〔而衝突〕,且行、住、動作、活動、護持、持續、維持衝突。「世間」
者,是惡趣世間、人世間、天世間、蘊世間、界世間、處世間也。此是「執著想與見
人人,彷徨世間且衝突」〔之義〕。
故世尊宣示:
離去想者無繫縛 以慧解脫無有痴
執著想與見人人 彷徨世間且衝突
第九 摩健地耶經之義釋畢
'經 > 쿳따까 니까야' 카테고리의 다른 글
大義釋 11. Kalahavivādasuttaniddesa 爭論經 (0) | 2025.01.25 |
---|---|
大義釋 10. Purābhedasuttaniddesa 死前經 (0) | 2025.01.25 |
大義釋 8. Pasūrasuttaniddesa 波修羅經 (0) | 2025.01.25 |
大義釋 7. Tissametteyyasuttaniddesa 提捨彌勒經 (0) | 2025.01.25 |
大義釋 6. Jarāsuttaniddesa 衰老經 (0) | 2025.01.25 |