본문 바로가기

經/쿳따까 니까야

이띠웃따까 Itivuttaka 如是語經 4.2

4.2 Sulabhasutta 易得

(한글보충 예정)

 

2. Sulabhasuttaṃ

101. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

“Cattārimāni, bhikkhave, appāni ceva sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ. Piṇḍiyālopo, bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ, bhikkhave, senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ceva sulabhāni ca, tāni ca anavajjāni. Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca (anavajjena ca) [(…) natthi sī. pī. ka. potthakesu ca aṅguttare ca], imassāhaṃ aññataraṃ sāmaññaṅganti vadāmī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

 

“Anavajjena tuṭṭhassa, appena sulabhena ca;

Na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;

Vighāto hoti cittassa, disā nappaṭihaññati.

 

“Ye cassa [yepassa (syā.)] dhammā akkhātā, sāmaññassānulomikā;

Adhiggahitā tuṭṭhassa, appamattassa bhikkhuno”ti [sikkhatoti (sī. ka.)].

 

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

 

一○一

諸比丘 此等四為瑣物而易得 且此等為無訶責者

四之為何 衣之糞掃衣為瑣物而易得 且此為無訶責之物

 

諸比丘 食物之飯團為瑣物而易得 且此為無訶責之物

諸比丘 坐臥樹下為瑣物而易得 且彼為無訶責之物

諸比丘 作家畜之尿為藥品是瑣物而易得 且為無訶責之物

實諸比丘 此等之四為瑣物而易得 且彼為無訶責之物

是故 諸比丘 比丘依瑣物且易得之物而滿足 我謂此為沙門分

 

不惡瑣瑣易得物 衣食臥藥心滿足

就此四物心離苦 快樂之敵無能擊

比丘知足不放逸 沙門保法應修者