40偈集 Cattālīsanipāta
15. 선시仙施 Isidāsītherīgāthā(402-449)
402
대지지정명大地之精名 구소마도성拘蘇摩都城
어파타리자於波吒梨子 석가족출생釋迦族出生 이인유덕니二人有德尼
偈陀402
대지장식품大地裝飾品 화성파타리花城婆吒梨 주석석가녀駐錫釋迦女 불교량고니佛教兩高尼
Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;
Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.
403
기일인이서달서其一人伊西達西 제이보리장로니第二菩提長老尼
구유계덕락선려具有戒德樂禪慮 불제번뇌차다문拂除煩惱且多聞
403-1
일니명이실一尼名伊悉 일니명보리一尼名菩提 다문수지관多聞修止觀 정도단탐욕正道斷貪欲
Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;
Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.
404
피등순탁발彼等巡托缽 반식흘세발飯食訖洗缽 안좌무인소安坐無人所 이인상어사二人相語事
404-1
화연용재흘化緣用齋訖 우세정발우又洗淨缽盂 행지벽정처行至僻靜處 한좌공담서閑坐共談敘
Tā piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo;
Rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.
405
[보리니왈菩提尼曰 대자이서달서大姊伊西達西 여지미목미汝之眉目美
년령상미후年齡尚未朽 인유하지과認有何之過 경심향출리傾心向出離
405-1
이실니모미伊悉你貌美 역미상년기亦未上年紀 인하염세속因何厭世俗 출가래저리出家來這裏
“Pāsādikāsi ayye, isidāsi vayopi te aparihīno;
Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā”
406
차이서달서此伊西達西 설법불선교說法不善巧 보리니여청菩提尼汝聽 아설출가유我說出家由
406-1
이실선설법伊悉善說法 어시답보리於是答菩提 문아출가유問我出家由 청니청아서請你聽我敘
Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;
Isidāsī vacanamabravi, “suṇa bodhi yathāmhi pabbajitā.
407
울선니승도鬱禪尼勝都 아부구덕행我父具德行
피위일장자彼為一長者 아위제일녀我為第一女
피대아애희彼對我愛喜 인자지념심仁慈之念深
407-1
아부선차부我父善且富 본주오덕니本住烏德尼 아득부총애我得父寵愛 시부독생녀是父獨生女
“Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;
Tassamhi ekadhītā, piyā manāpā ca dayitā ca.
408
사계다명족沙計多名族 견래매개자遣來媒介者 장자다재보長者多財寶 취아위아부娶我為兒婦
408-1
살해득성중薩亥得城中 허다고문제許多高門第
대아성인시待我成人時 쟁상파친제爭相把親提
일인금다보一人金多寶 작료타아식作了他兒媳
“Atha me sāketato varakā, āgacchumuttamakulīnā;
Seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.
409
단석근구고旦夕近舅姑 이두례배족以頭禮拜足 아수구고교我受舅姑教 근행학경례勤行學敬禮
409-1
조만경공파早晚敬公婆 개두체투지磕頭體投地 청종기교훈聽從其教訓 사사임사역事事任使役
“Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;
Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.
410
아부지자매我夫之姊妹 형제여근친兄弟與近親 아지일도견我只一度見 외탄양좌석畏憚讓座席
410-1
장부유우인丈夫有友人 저매화형제姐妹和兄弟 견도타문재見到他們在 양좌신전률讓座身戰栗
“Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;
Tamekavarakampi disvā, ubbiggā āsanaṃ demi.
411
식물여음료食物與飲料 급경식물류及硬食物類 분송제저물分送諸貯物 적인여적물適人與適物
411-1
식품화음장食品和飲漿 가중일응구家中一應俱 아의각인호我依各人好 분취근공급分取勤供給
“Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.
412
조신부지기早晨不遲起 부가세수족赴家洗手足 합장행부전合掌行夫前
412-1
적시래시봉適時來侍奉 문감수각세門坎手腳洗 세정진옥중洗淨進屋中 합장배부서合掌拜夫婿
“Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)],
gharaṃ samupagamāmi ummāre;
Dhovantī hatthapāde, pañjalikā sāmikamupemi.
413
소즐여안료梳櫛與顏料 취경도안락取鏡塗眼藥 아여일시비我如一侍婢 자위부장식自為夫裝飾
413-1
나기소화분拿起梳和粉 경자화화필鏡子和畫筆 위군교타분為君巧打扮 상시녀노례像是女奴隸
“Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;
Parikammakārikā viya, sayameva patiṃ vibhūsemi.
414
아자취반식我自炊飯食 자기세기물自己洗器物 여모지대자如母之對子 여시아사부如是我事夫
414-1
친수거주반親手去做飯 친자세취구親自洗炊具 모대독생자母待獨生子 사아대부서似我待夫婿
“Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;
Mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.
415
여시정숙위최선如是貞淑為最善 숙흥야매거만심夙興夜寐去慢心
아불라타구부덕我不懶惰具婦德 단아위부소염악但我為夫所厭惡
415-1
근신근사후謹慎勤伺候 진심차탄력盡心且殫力 부군잉불만夫君仍不滿 발노상매리發怒常罵詈
“Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;
Uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.
416
피고부모왈彼告父母曰 허여아소거許與我所去 불여이서달서서不與伊西達西棲 불능동가거不能同家居
416-1
부군품공파夫君稟公婆 아요리가거我要離家去 불원화이실不願和伊悉 거주재일기居住在一起
“So mātarañca pitarañca, bhaṇati ‘āpucchahaṃ gamissāmi;
Isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa’haṃ (?)] saha vatthuṃ’.
417
아아我兒 여물작차어汝勿作此語 이서달서현伊西達西賢 이차유지능而且有智能 숙기불라타夙起不懶惰
아아我兒 하사여불희何事汝不喜
417-1
이실심근분伊悉甚勤奮 유지통정리有智通情理 부지연하고不知緣何故 불토아환희不討兒歡喜
“‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;
Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta’
418
피녀대아무사해彼女對我無些害 단아여피불공서但我與彼不共棲
대피염악아불요對彼厭惡我不要 허아여피가리거許我與彼可離去
418-1
타수몰기아他雖沒欺我 아야불원의我也不願意 타어아무용他於我無用 불사야출리不辭也出離
“‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;
Dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.),
āpucchahaṃ-nāpucchahaṃ (?)] gamissāmi’
419
구고문피어舅姑聞彼語 향아문연유向我問緣由 여하촉노피汝何觸怒彼 여가명고지汝可明告知
419-1
공파청타언公婆聽他言 편래문근저便來問根底 니유하과착你有何過錯 직언강실제直言講實際
“Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;
‘Kissa [kiṃsa (?)] tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ’
420
아무유사촉피노我無有事觸彼怒 아미해피아무실我未害彼我無失
부지대아노악어夫之對我怒惡語 아우안득위내하我又安得為奈何
420-1
아병무과착我並無過錯 무기무악어無欺無惡語 무고무군원無故無君怨 아당즘행거我當怎行舉
“‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;
Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā’
421
피등이인심뇌란彼等二人心惱亂 암비기아여아리暗庇其兒與我離
반아반환아부가 伴我返還我父家 미려길상지신美麗吉祥之神 인차이아취실패因此而我取失敗
421-1
공파과장아公婆誇獎我 미승길상녀美勝吉祥女
조료기애자照料其愛子 비상수고처悲傷受苦淒
설완차번화說完此番話 련회부가거攆回父家去
“Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;
‘Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ’
422
부사아재가父使我再嫁 제이지부가第二之富家 신가례빙금身價禮聘金 전가지반수前家之半數
422-1
배빙멸기반陪聘滅其半 부친령택서父親另擇婿 차서역부귀此婿亦富貴 가도타가거嫁到他家去
“Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;
Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi
423
피가서일월彼家棲一月 우피피축회又被彼逐回 정숙구부덕貞淑具婦德 구사여비녀驅使如婢女
423-1
일월근시봉日月勤侍奉 처경사가노處境似家奴 수규무원언守規無怨言 재도조구축再度遭驅逐
“Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.),
paṭicchati (syā.), paṭiccharati (ka.)];
Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.
424
걸식배회일남자乞食徘徊一男子 구유자제제타력具有自制制他力
아부허피위녀서我父許彼為女婿 사기걸발람루의捨棄乞缽襤褸衣
424-1
시유일걸사時有一乞士 행걸수규구行乞守規矩
부친대타설父親對他說 청작아녀서請作我女婿
잉도걸식발扔掉乞食缽 탈하람루의脫下襤褸衣
“Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;
‘Hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca’
425
피서아가근반월彼棲我家近半月 피고아부욕분리彼告我父欲分離
여아걸발람루의予我乞缽襤褸衣 아욕걸식재류리我欲乞食再流離
425-1
걸사거미구乞士居未久 향부고사거向父告辭去 환아의여발還我衣與缽 아환거행걸我還去行乞
“Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;
Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’
426
차시부모급친류此時父母及親類 대피고문하연고對彼告問何緣故
차처하사여불성此處何事汝不成 속어오등위여위速語吾等為汝為
426-1
부모화친우父母和親友 문타시하의問他是何意 여유하수구如有何需求 립즉만족니立即滿足你
“Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;
‘Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi’ti.
427
여시피문피고언如是被問彼告言 아심약능득자유我心若能得自由
즉아감도이만족則我感到已滿足 이서달서불공서伊西達西不共棲 여피동가불감거與彼同家不堪居
427-1
걸사답언도乞士答言道 아상능자립我尚能自立 불원재저리不願在這裏 장기반이실長期伴伊悉
“Evaṃ bhaṇito bhaṇati, ‘yadi me attā sakkoti alaṃ mayhaṃ;
Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ’
428
부방피행거父放彼行去 아역위독사我亦為獨思 허아출행사許我出行死 불연아출가不然我出家
428-1
걸사유기아乞士遺棄我 아자암사려我自暗思慮 혹자자심사或者自尋死 혹자출가거或者出家去
“Vissajjito gato so, ahampi ekākinī vicintemi;
‘Āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā’
429
대자지나달타니大姊智那達陀尼 걸식유방래아가乞食遊方來我家
피녀지률차박문彼女持律且博聞 이차고상구덕행而且高尚具德行
429-1
탁발도아가托缽到我家 길나장로니吉娜長老尼 차니견문광此尼見聞廣 정행수계률淨行守戒律
“Atha ayyā jinadattā, āgacchī gocarāya caramānā;
Tātakulaṃ vinayadharī, bahussutā sīlasampannā.
430
아견피녀기我見彼女起 아위피설좌我為彼設座 대피례기족對彼禮其足 병시제식물並施諸食物
430-1
견니망참기見尼忙站起 수즉양좌석遂即讓座席 배도니각하拜倒尼腳下 재반공고니齋飯供高尼
“Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;
Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.
431
식물여음료食物與飲料 내지제경식乃至諸硬食 타처저존물他處貯存物 충빈청식용充份請食用
위왈謂曰 대자大姊 아원욕출가我願欲出家
431-1
음식구공상飲食俱供上 관대진소유款待盡所有 연후표지원然後表志願 출가유아구出家唯我求
“Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Santappayitvā avacaṃ, ‘ayye icchāmi pabbajituṃ’
432
아부고아왈我父告我曰 아녀我女 차처가행법此處可行法
식물여음료食物與飲料 공양재생족供養再生族(바라문婆羅門)
432-1
부친대아설父親對我說 재가가수행在家可修行 승인바라문僧人婆羅門 음식가공응飲食可供應
“Atha maṃ bhaṇatī tāto, ‘idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ;
Annena ca pānena ca, tappaya samaṇe dvijātī ca’
433
쌍수아합장雙手我合掌 체읍향부신涕泣向父申 아범사악업我犯邪惡業 아수사득멸我須使得滅
433-1
합십배아부合十拜我父 품고반곡읍稟告伴哭泣 아기조악업我既造惡業 준아속죄거准我贖罪去
“Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;
‘Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi’.
434
이시부고아爾時父告我 성취보리도成就菩提道 제일법열반第一法涅槃 실증량족존(불)實證兩足尊(佛)
434-1
부친대아설父親對我說 인간유불타人間有佛陀 불법응수습佛法應修習 열반요증득涅槃要證得
“Atha maṃ bhaṇatī tāto, ‘pāpuṇa bodhiñca aggadhammañca;
Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho’
435
부모친족군父母親族群 아개위례배我皆為禮拜 출가경칠일出家經七日 아득삼명지我得三明智
435-1
배별부모친拜別父母親 이급중친붕以及眾親朋 출가귀불교出家皈佛教 칠일득삼명七日得三明
“Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ;
Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.
436
아지칠생전我知七生前 차생결성과此生結成果 아금대여어我今對汝語 일심여제청一心汝諦聽
436-1
지기칠세사知己七世事 악업득보응惡業得報應 아즉고소니我即告訴你 청니인진청請你認真聽
“Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;
Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.
437
왕석애랍가가전往昔愛拉迦迦旃 아축다재일금공我蓄多財一金工
소년부과다취포少年浮誇多醉飽 아여타인지처통我與他人之妻通
437-1
아본활금장我本闊金匠 가주애성리家住艾城裏 년경성광망年輕性狂妄 증경음인처曾經淫人妻
“Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano;
Yobbanamadena matto so, paradāraṃ asevihaṃ.
438
유차아사후由此我死後 장입지옥중長入地獄中 이자죄업과以煮罪業果 후입빈원태後入牝猿胎
438-1
금장사망후金匠死亡後 장수지옥고長受地獄苦 하세거투태下世去投胎 모후생아출母猴生我出
“Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;
Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.
439
아생장칠일我生將七日 원군대공원猿群大公猿 발취정자거拔取精子去 범처수차징犯妻受此懲
439-1
출생강칠일出生剛七日 왕엄기성기王閹其性器 조차악업보遭此惡業報 지연음인처只緣淫人妻
“Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;
Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.
440
유차아사거由此我死去 신달파국생辛達波國生 입빈산양태入牝山羊胎 척안여파족隻眼與跛足
440-1
위후사망후為猴死亡後 투태위소양投胎為小羊 모양거림중母羊居林中 배타쌍목맹背駝雙目盲
“Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;
Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.
441
아피발정자我被拔精子 기승유아회騎乘幼兒迴
십유이년간十有二年間 아위충류뇌我為蟲類惱
아신상리병我身常罹病 인연타처교因緣他妻交
441-1
소양우조엄小羊又遭閹 수고십이년受苦十二年
배타소양고背馱小羊羔 성기험생저性器險生蛆
차생우수난此生又受難 지연음인처只緣淫人妻
“Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;
Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.
442
아유차사거我由此死去 생위일빈우生為一牝牛 수지동색독樹脂銅色犢 피거세일년被去勢一年
442-1
차양사망후此羊死亡後 투입모우태投入母牛胎
모우속우판母牛屬牛販 우독고동색牛犢古銅色
강만십이월剛滿十二月 성기조엄할性器遭閹割
“Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;
Vaccho lākhātambo, nillacchito dvādase māse.
443
아재만차리我再挽車犁 맹목수고뇌盲目受苦惱 신체상리병身體常罹病 인연타처교因緣他妻交
443-1
리지우랍차犁地又拉車 안맹체리허眼盲體羸虛 차생우수고此生又受苦 지연음인처只緣淫人妻
“Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi;
Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.
444
유차아사거由此我死去 생어비녀가生於婢女家 비남역비녀非男亦非女 인연타처교因緣他妻交
444-1
투태가노投胎家奴 불남역불녀不男亦不女 유차악업보有此惡業報 지연음인처只緣淫人妻
“Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;
Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.
445
생년삼십세生年三十歲 아사우전생我死又轉生
생위하차녀生為荷車女 출생즉빈천出生即貧賤
핍재우탐군乏財又貪窘 대인부채다對人負債多
445-1
삼십편사망三十便死亡 투생차부녀投生車夫女 차부심궁곤車夫甚窮困 채주상래핍債主常來逼
“Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;
Kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.),
taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.
446
이후부채증爾後負債增 우심아비읍憂心我悲泣 교우상대주巧遇商隊主 대아리가행帶我離家行
446-1
채다리식중債多利息重 거부심초급車夫甚焦急 맹력추상아猛力推搡我 사아상곡제使我常哭啼
“Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;
Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.
447
의리다사義利多沙 상주지명商主之名 아년십륙我年十六 성숙녀령成熟女齡 피차련모彼此戀慕
447-1
장지십륙세長至十六歲 청춘일처녀青春一處女 거부유일자車夫有一子 장아거위처將我據為妻
“Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;
Orundhatassa putto, giridāso nāma nāmena.
大集 Mahānipāta
448
피이유타처彼已有他妻 행선구덕행行善具德行 애부유성예愛夫有聲譽 아념증차부我念憎此夫
448-1
부본유처실夫本有妻室 현덕유미예賢德有美譽 애군정심독愛君情甚篤 대아시악계對我施惡計
“Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;
Anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] viddesanamakāsiṃ.
449
대아여비녀待我如婢女 아즉사부거我即捨夫去
차아업연과此我業緣果 전생도금세轉生到今世 금생업과진今生業果盡
449-1
아어차부군我於此夫君 유여녀노례猶如女奴隸
인유악업재因有惡業在 부우장아기夫又將我棄
전세소조얼前世所造孽 본세방속필本世方贖畢
“Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;
Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā”ti.
(40偈라지만 텍스트 마다 들죽날죽하다)
'經 > 쿳따까 니까야' 카테고리의 다른 글
본생경本生經 (2) | 2024.11.24 |
---|---|
長老尼偈經 大偈集 (4) | 2024.11.23 |
長老尼偈經 30偈集 (0) | 2024.11.23 |
長老尼偈經 20偈集 (0) | 2024.11.22 |
長老尼偈經 16偈集 (1) | 2024.11.22 |