본문 바로가기

經/쿳따까 니까야

大義釋 1. Kāmasuttaniddesa 慾愛經

1. Kāmasuttaniddesa 慾愛經

1.
Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchati.

Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā; attharaṇā pāvuraṇā [pāpuraṇā (sī. syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyaṃ vatthu – vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā; ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā; hīnā kāmā majjhimā kāmā paṇītā kāmā; āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā; nimmitā kāmā animmitā kāmā paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā; sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā – ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo; saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo; yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.

“Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī”ti [na hehisīti (syā.)]. –

Ime vuccanti kilesakāmā. Kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti – kāmaṃ kāmayamānassa.

Tassa ce taṃ samijjhatīti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Tanti vatthukāmā vuccanti – manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti – tassa ce taṃ samijjhati.

Addhā pītimano hotīti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhipharaṇatā cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamoditamano hotīti – addhā pītimano hoti.

Laddhā macco yadicchatīti. Laddhāti labhitvā paṭilabhitvā adhigantvā vinditvā. Maccoti satto naro mānavo poso puggalo jīvo jāgu [jātu (syā.), jagu (ka.)] jantu indagu [hindagū (sī. syā.)] manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati, rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti, laddhā macco yadicchati.

Tenāha bhagavā –

“Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchatī”ti.

2.
Tassa ce kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppati.

Tassa ce kāmayānassāti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayānassāti kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa. Atha vā kāmataṇhāya yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati; evamevaṃ kāmataṇhāya yāyati niyyati vuyhati saṃharīyatīti – tassa ce kāmayānassa.

Chandajātassa jantunoti. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – chandajātassa jantuno.

Te kāmā parihāyantīti – te vā kāmā parihāyanti, so vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ vā nādhigacchati, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro uppajjati, yo te bhoge vikirati vidhamati [vidhameti (syā.)] viddhaṃseti aniccatāyeva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsenti paripatanti antaradhāyanti vippalujjanti. Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge so cavati marati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃseti paripatati antaradhāyati vippalujjati.

Corā haranti rājāno, aggi dahati nassati;

Atha antena jahati [atho antena heti (syā.), asahantena dahati (ka.)], sarīraṃ sapariggahaṃ;

Etadaññāya medhāvī, bhuñjetha ca dadetha ca.

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupeti ṭhānanti, te kāmā parihāyanti.

Sallaviddhova ruppatīti. Yathā ayomayena vā sallena viddho, aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati pīḷīyati, byādhito domanassito hoti, evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho, ruppati kuppati ghaṭṭīyati pīḷīyati byādhito domanassito hotīti – sallaviddhova ruppati.

Tenāha bhagavā –

“Tassa ce kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppatī”ti.

3.
Yo kāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattati.

Yo kāme parivajjetīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāme parivajjetīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeti? “Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “tiṇukkūpamā kāmā anudahanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “yācitakūpamā kāmā tāvakālikaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “asisūnūpamā kāmā adhikuṭṭanaṭṭhenā”ti [adhikantanaṭṭhenāti (syā.)] passanto vikkhambhanato kāme parivajjeti, “sattisūlūpamā kāmā vinivijjhanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “sappasirūpamā kāmā sappaṭibhayaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti, “aggikkhandhūpamā kāmā mahābhitāpanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti.

Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti, dhammānussatiṃ bhāventopi…pe… saṅghānussatiṃ bhāventopi… sīlānussatiṃ bhāventopi… cāgānussatiṃ bhāventopi… devatānussatiṃ bhāventopi… ānāpānassatiṃ [ānāpānasatiṃ (sī.)] bhāventopi… maraṇassatiṃ bhāventopi… kāyagatāsatiṃ bhāventopi… upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti.

Paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato kāme parivajjeti, dutiyaṃ jhānaṃ bhāventopi…pe… tatiyaṃ jhānaṃ bhāventopi… catutthaṃ jhānaṃ bhāventopi… ākāsānañcāyatanasamāpattiṃ bhāventopi… viññāṇañcāyatanasamāpattiṃ bhāventopi… ākiñcaññāyatanasamāpattiṃ bhāventopi … nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.

Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti, sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti, anāgāmimaggaṃ bhāventopi anusahagate kāme samucchedato parivajjeti, arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti – yo kāme parivajjeti.

Sappasseva padā siroti. Sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo; bhujanto gacchatīti bhujago; urena gacchatīti urago; pannasiro gacchatīti pannago; sirena supatīti [sappatīti (ka.)] sarīsapo [siriṃsapo (sī.)]; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū. Yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya; evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti – sappasseva padā siro.

Somaṃ visattikaṃ loke, sato samativattatīti. Soti yo kāme parivajjeti. Visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho [paḷigedho (sī.)] saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṃ visatā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti, vanaṃ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā janāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ, upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.

Visattikāti. Kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; visaṃharatīti visattikā; visaṃvādikāti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogoti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābhe yase, pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave, saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.

Loketi apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.

Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā sato.

Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohaṇatāya [apaccoropanatāya (sī.)] sato.

Aparehipi catūhi kāraṇehi sato – sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati sato.

Somaṃ visattikaṃ loke, sato samativattatīti. Loke vā sā visattikā, loke vā taṃ visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti – somaṃ visattikaṃ loke, sato samativattati.

Tenāha bhagavā –

“Yo kāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattatī”ti.

4.
Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhati.

Khettaṃ vatthuṃ hiraññaṃ vāti. Khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhumakkhettaṃ tilakkhettaṃ. Vatthunti gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ. Hiraññanti hiraññaṃ vuccati kahāpaṇoti – khettaṃ vatthuṃ hiraññaṃ vā.

Gavāssaṃ dāsaporisanti. Gavanti gavā [gāvo (ka.)] vuccanti. Assāti pasukādayo vuccanti. Dāsāti cattāro dāsā – antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsabyaṃ upeti, akāmako vā dāsavisayaṃ upeti.

“Āmāya dāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;
Sāmañca eke upayanti dāsyaṃ, bhayāpanuṇṇāpi bhavanti dāsā”ti.

Purisāti tayo purisā – bhatakā, kammakarā, upajīvinoti – gavāssaṃ dāsaporisaṃ.

Thiyo bandhū puthu kāmeti. Thiyoti itthipariggaho vuccati. Bandhūti cattāro bandhū – ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mantabandhavāpi bandhu, sippabandhavāpi bandhu. Puthu kāmeti bahū kāme. Ete puthu kāmā manāpikā rūpā…pe… manāpikā phoṭṭhabbāti – thiyo bandhū puthu kāme.

Yo naro anugijjhatīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito pvā devo vā manusso vā. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti – yo naro anugijjhati.

Tenāha bhagavā –

“Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhatī”ti.

5.
Abalā naṃ balīyanti, maddante naṃ parissayā;
Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.

Abalā naṃ balīyantīti. Abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā ( ) [(parihīnā) (sī. syā.)] omakā lāmakā chatukkā parittā. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti, evampi abalā naṃ balīyanti. Atha vā, abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittaṃ, yassa natthi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – evampi abalā naṃ balīyantīti.

Maddante naṃ parissayāti. Dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [mahisā (sī. syā.)] hatthī ahivicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā – ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ, māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.

Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya, sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya, jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

“Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati.

“Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī”ti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

“Tayome, bhikkhave, antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalaṃ [antarāmalo (syā.)] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso…pe… moho, bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.

“Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

“Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhantamaṃ [andhatamaṃ (syā. ka.)] tadā hoti, yaṃ lobho sahate naraṃ.

“Anatthajanano doso, doso cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

“Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;
Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.

“Anatthajanano moho, moho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

“Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
Andhantamaṃ tadā hoti, yaṃ moho sahate naran”ti.

Evampi tatrāsayāti – parissayā.

Vuttampi hetaṃ bhagavatā – “tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.

“Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃva samphalan”ti.

Evampi tatrāsayāti – parissayā.

Vuttampi cetaṃ bhagavatā –

“Rāgo ca doso ca itonidānā, arati rati lomahaṃso itojā;
Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī”ti [dhaṅkamivossajjanti (syā.)].

Evampi tatrāsayāti – parissayā. Maddante naṃ parissayāti. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – maddante naṃ parissayā.

Tato naṃ dukkhamanvetīti. Tatoti tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti, jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti, byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti, maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti, sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti, nerayikaṃ dukkhaṃ, tiracchānayonikaṃ dukkhaṃ, pettivisayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, mānusikaṃ dukkhaṃ… gabbhokkantimūlakaṃ dukkhaṃ… gabbhe ṭhitimūlakaṃ dukkhaṃ… gabbhā vuṭṭhānamūlakaṃ dukkhaṃ… jātassūpanibandhakaṃ dukkhaṃ… jātassa parādheyyakaṃ dukkhaṃ… attūpakkamaṃ dukkhaṃ… parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti, saṅkhāradukkhaṃ… vipariṇāmadukkhaṃ … cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassadukkhaṃ… mātumaraṇaṃ dukkhaṃ… pitumaraṇaṃ dukkhaṃ… bhātumaraṇaṃ dukkhaṃ… bhaginimaraṇaṃ dukkhaṃ… puttamaraṇaṃ dukkhaṃ… dhītumaraṇaṃ dukkhaṃ … ñātibyasanaṃ dukkhaṃ… bhogabyasanaṃ dukkhaṃ… rogabyasanaṃ dukkhaṃ… sīlabyasanaṃ dukkhaṃ… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – tato naṃ dukkhamanveti.

Nāvaṃ bhinnamivodakanti. Yathā bhinnaṃ nāvaṃ dakamesiṃ [udakadāyito (sī.), udakaṃ anvāyikaṃ (syā.)] tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti, puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti, pacchatopi… heṭṭhatopi… passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti; evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti…pe… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – nāvaṃ bhinnamivodakaṃ.

Tenāha bhagavā –

“Abalā naṃ balīyanti, maddante naṃ parissayā;
Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakan”ti.

6.
Tasmā jantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.

Tasmā jantu sadā satoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti – tasmā. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīci santati sahitaṃ phassitaṃ [phusitaṃ (sī. syā.)], purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ, kāḷe juṇhe vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehi catūhi kāraṇehi sato…pe… so vuccati satoti – tasmā jantu sadā sato.

Kāmāni parivajjayeti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya? “Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeyya, “maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeyya, “tiṇukkūpamā kāmā anudahanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeyya…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento vikkhambhanato kāme parivajjeyya. Evaṃ vikkhambhanato kāme parivajjeyya…pe… evaṃ samucchedato kāme parivajjeyyāti – kāmāni parivajjaye.

Te pahāya tare oghanti. Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; byāpādanīvaraṇaṃ…pe… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – te pahāya tare oghaṃ.

Nāvaṃ sitvāva pāragūti. Yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ sitvā [siñcitvā (sī. syā.)] osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya; evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ… byāpādanīvaraṇaṃ… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Pāraṃ gaccheyyāti – pāraṃ adhigaccheyya, pāraṃ phuseyya, pāraṃ sacchikareyya. Pāragūti yopi pāraṃ gantukāmo sopi pāragū; yopi pāraṃ gacchati sopi pāragū; yopi pāraṃ gato, sopi pāragū.

Vuttampi hetaṃ bhagavatā –

Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti. Brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū. Abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāraṃ gato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ.

So ukkhittapaligho saṃkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So nevācinati [neva ācināti (sī. syā.)] nāpacinati, apacinitvā ṭhito. Neva pajahati na upādiyati, pajahitvā ṭhito. Neva saṃsibbati [neva sineti (sī.), neva visīneti (syā.)] na ussineti, visinitvā ṭhito. Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Asekkhena sīlakkhandhena samannāgatattā ṭhito. Asekkhena samādhikkhandhena… asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kaṭaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya… muditāya… upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya [atammayatāya (sī.), akammaññatāya (syā.)] pārisuddhiyā ṭhito, vimuttattā ṭhito, santussitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, (bhavapariyante ṭhito, saṃsārapariyante ṭhito vaṭṭapariyante ṭhito, antime bhave ṭhito,) [( ) natthi sīhaḷapotthake] antime samussaye ṭhito, antimadehadharo arahā.

“Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi tassa punabbhavo”ti.

Nāvaṃ sitvāva pāragūti. Tenāha bhagavā –

“Tasmā jantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū”ti.

Kāmasuttaniddeso paṭhamo.


☸---------------------------------------------------------------------


大 義 釋
皈命彼世尊 應供等覺者
義 品
第一 欲經之義釋
一 欲〔之對象〕且有欲 於彼若其成立者
人乃令欲而得者 〔彼〕確心意大歡喜 (七六六)
欲〔之對象〕且有欲〔此句中〕欲者,概言之(一)事欲(二)煩惱欲之二欲。

(一)云何是事欲?適意之色、適意之聲、適意之香、適意之味、適意之解、敷物、
衣物、奴婢、奴僕、山羊、羊、雞、豚、象、牛、馬、牝馬、田國、宅地、金〔銀〕、
貨幣、村、街、王市、國上、地方、〔四兵〕之營舍、倉庫及一切可染愛之事物乃是
事欲(欲之對象)。又有過去之〔事〕欲,有未來之〔事〕欲,有現在之〔事〕欲。
有內之〔事〕欲,有外之〔事〕欲,有內外之〔事〕欲。有劣之〔事〕欲,有中之
〔事〕欲,有勝之〔事〕欲。有惡趣之〔事〕欲,有人之〔事〕欲,有天之〔事〕
欲。有現起之〔事〕欲 ,有被化作之〔事〕欲 ,有依他而化作之〔事〕欲 。
有遍取〔事〕欲,有非偏取〔事〕欲。有我執〔事〕欲,有非我執〔事〕欲。慾界
一切之諸法,色界一切之諸法,無色界一切之諸法亦為渴愛之據所、渴愛之所緣,
依慾愛之義,依染愛之義,依起憍之義而為事欲。此等謂之事欲。

(二)云何是煩惱欲?欲是〔煩惱〕欲,貪欲是〔煩惱〕欲,思惟是〔煩惱〕欲,
貪是〔煩惱〕欲,思惟貪是〔煩惱〕欲。彼對〔色聲等之五種〕欲是欲欲、慾貪、
欲喜、慾愛、慾愛惰、欲熱惱、欲昏迷、欲縛著、慾暴流、慾軛、欲歌、愛欲蓋。
欲!我見汝根本
欲!汝由思惟生
欲!我不思惟汝
如斯汝無有
此等謂煩惱欲。
以欲且有欲者,以欲而欲、欲求、樂、冀求、希望、熱望。〔此〕「是以欲且有欲」〔之義〕。
「於彼若其成之者」〔之句中〕,「於彼若」者,〔云〕彼剎帝利,又婆羅門,又毘
舍,又首陀,又在家者,又出家者,又天,又人〔之義〕。「其」者,乃言適意之色、
適意之聲、適意之香、適意之味、適意之解等事欲。所謂「成之」者,乃成就、成、
得、獲得、到達、存在。此「於被若其成之者」〔之義〕。
「〔彼〕確心意大歡喜」〔之句中〕,「確」者,此一向之語、無疑之語、不疑惑之
語、不二之語、確實之語、嚴密之語、純粹之語、確立之語。此「確」〔之義〕。「喜」
者,乃於五種欲相應之喜、悅喜、歡喜、喜悅、笑、笑喜、幸福、滿足、雀躍、心
之快適,心之滿悅。「意」者,乃心、意、意所(mānasaṃ)、心臟、淨白(心 paṇḍaraṃ)、意、意處、意根、
識、識蘊〔觸等之法〕隨順於意識界。此言「意」也。此意乃與喜俱起、俱生、相合、
相應、同時起、同時滅、一所依,一所緣。言意喜者,乃意之喜、意滿足、意笑、
意笑喜、意適、意雀躍、意之喜、意喜悅。此為「〔彼〕確意喜」〔之義〕。
「人乃令欲而得者」〔之句中〕,「得」者,乃得、已得、獲得、到達、所有〔之義〕。
「人」(可死者)者,是有情、人、摩奴之子 、士夫(被養者)、補特伽羅、命者、
生死者、生者、根行者 (自在行者)、摩奴所生者也。「令欲者」乃於色、聲、香、
味、觸、一切欲、樂、冀求、希望、使之熱望也。此「人乃令欲而得者」〔之義〕。是
故世尊宣示:
「欲〔之對象〕且有欲 於彼若其成之者
人乃令欲而得者 〔彼〕確心意大歡喜
二 若彼且有彼之欲 於人生之彼欲者
彼等諸欲若失去 〔彼〕猶如被箭射惱 (七六七)
「若彼且有彼之欲」〔之句中〕「若彼」者,是言彼剎帝利,又婆羅門,又毘舍,又首
陀,又在家者,又出家者,又天,又人〔之義〕。「正有彼欲」者,是有欲、欲求、樂、
冀求、希望、熱望。或又依慾愛而行、所導、所運、所引行。譬如乘象、乘馬、乘
牛、乘山羊、乘羊、乘駱駝、乘驢馬而行,所導、所運、所引向。如是依慾愛而行,
所導、所運、所引行。此為「若彼且有彼之欲」〔之義〕。
「於人生之彼欲者」〔之句中〕, 欲者,乃對於〔色聲等之五種〕 欲之欲欲、慾貪、
欲喜、慾愛、慾愛情、欲熱惱、欲昏迷、欲縛著、慾暴流、慾軛、慾取、愛欲蓋。
於彼生欲欲〔等〕是正生、起、現起、出現。「於人」者,是有情、人、摩奴之子、
士夫、補特伽羅、命者、生死者、生者、根行者、摩奴所生者。此「於人生之彼欲」
〔之義〕。
「彼等諸欲若失去」者,(一)彼等諸欲若衰失,(二)〔言〕彼由諸欲所失〔之義〕。
(一)彼等諸欲若衰失者云何?人雖〔不死而〕存在,諸王奪彼等之財產,或盜賊
所奪,或火所燒,或水所流去,或不愛相續者所奪,或由貯藏處〔埋藏之財寶〕失
去或事業方策錯誤而失財,或於家中令家潰滅者出現而濫費、浪費、蕩盡此等財
產。結局唯是無常 。如是彼等諸欲〔之對象〕失去、衰夫、毀失、凋落、消滅、
破壞。
(二)〔言〕彼由諸欲欲失者云何?彼等之財產雖〔不失而〕存在,彼死矣、命終
消滅、破壞。如是彼由諸欲所失去、衰失、毀失、凋落、消滅、破壞。
諸盜與王奪 火燒而滅亡
最後仍把持 諸財共身捨
慧者知解此 受用且施與
應力而施與 且為受用者
不被〔他〕批難 〔死後〕至天處
此是「彼等諸欣若失去」〔之義〕。
「猶如被箭射惱」者,譬如為鐵裂之箭所射、骨製之箭、牙製之箭、角製之箭、
木製之箭所射者,惱怒、傷痛、熱惱、病、憂,如是事欲之變易滅異故而生起愁悲
苦憂惱,彼為欲箭、憂箭所射而至於惱怒、傷心、熱惱、病、憂。此是「猶如被箭射
惱」〔之義〕。故世尊宣示:
若彼且友彼之欲 於人生之彼欲者
彼等諸欲若失去 〔彼〕猶如被箭射惱
三 猶如山足避蛇頭 正在迴避諸欲者
彼於世間之愛者 有念於正以超越 (七六八)
〔言〕「正在迴避諸欲者」〔之句中〕,正在者是剎帝利、婆羅門、毘舍、首陀、
在家者、出家者、天、人、任何容貌、任何業務、任何職分、任何階級、任何地位、
任何法之具備者〔之義〕。「迴避諸欲」〔之句中〕,〔言〕欲者,若概言之,乃事欲與
煩惱欲之二欲……乃至(參照一頁以下)……此等謂事欲……乃至(參照二頁)……
此等謂煩惱欲。以迴避諸欲(一)乃〔一時之〕鎮伏,又(二)乃〔永久之〕正斷而言由二
原因迴避諸欲。
(一)鎮伏而〔一時〕迴避諸欲者云何?欲依受樂少之義如見〔無味〕骨聚者,鎮
伏而迴避諸欲。欲依眾多者炊通之義〔皆欲〕 如見肉塊者,鎮伏而迴避諸欲。欲
依次第燒〔身〕之義如見〔手握〕稿炬火之〔燒手〕者,鎮伏而迴避諸欲。欲依大
熱惱之義如見火坑者,鎮伏而迴避諸欲。欲依暫時現起之義如見夢者,鎮伏而迴避
諸欲。欲依一時之義如見借用物者,鎮伏而迴避諸欲。欲依折裂之義如人取樹果而
見〔樹枝〕者,鎮伏而迴避諸欲。欲依斬斫之義如見屠殺所者,鎮伏而迴避諸欲。
欲依貫刺之義如見劍戟者,鎮伏而迴避諸欲。欲依有怖畏之義如見蛇頭者,鎮伏
而迴避諸欲。欲依大焦熱之義如見火聚者,鎮伏而迴避諸欲。
修習隨念佛者亦鎮伏而迴避諸欲,修習隨念法者……乃至……修習隨念僧者,
修習隨念戒者,修習隨念捨者,修習隨念天者,修習隨念安般念者,修習死念者,
修習身至念者亦鎮伏而迴避諸欲。修習隨念寂止者亦鎮伏而迴避諸欲,修習初禪者
亦鎮伏而迴避諸欲,修習第二禪者,修習第三禪者,修習第四禪者,修習空無邊處
定者,修習識無邊處定者,修習無所有處定者、修習非想非非想處定者亦鎮伏而迴
避諸欲。如是「鎮伏而〔一時〕迴避諸欲」也。
(二)正斷而〔永久〕迴避諸欲者云何?修習須陀洹道者亦可至惡趣正斷而迴避諸
欲。修習斯陀含道者亦正斷而迴避粗諸欲。修習阿那含道者亦正斷迴避微俱之諸欲。
修習阿羅漢道者亦諸普遍、一切、無殘、無餘、正斷迴避諸欲。如是乃「正斷而〔永
久〕迴避諸欲。此是「迴避諸欲者」。
「猶如由足〔避〕蛇頭」〔之句中〕,蛇(匍匐者)乃蛇也。依何義而謂蛇?匍匐
而行故乃為蛇,屈曲而行故蛇是(曲行者),以胸而行故蛇是(胸行者),伏頭而行
故蛇是(伏行者),以頭匐行故蛇是(頭匐者),橫於穴故蛇是(穴居者),橫於窟故
蛇是(窟居者),彼牙為武器故蛇是(牙為武器者),彼毒可怖故蛇是(恐怖之毒者),
彼舌兩支故蛇是(二舌者),以二舌嘗味故蛇是(二舌知味者)。譬如,欲生不欲死,
欲樂厭苦由足避蛇頭、離避、迴避、退避、如是欲樂厭苦者避諸欲、離避、迴避、
退避。此「猶如由足〔避〕蛇頭」〔之義〕。
「彼於世間之愛著者有念於正以超越」〔之句中〕,「彼」者是迴避諸所欲者。愛著
者是渴愛:即貪、染貪、隨導、隨和、喜、喜貪、心之染貪、欲求、昏迷、縛著、
貪求、遍貪、執著、污泥、能動、幻、能生〔輪迴〕、〔苦〕生因、縫貪、有網、流
貪、愛著、綿綖、染著、營務、伴侶、願、導有者、貪林、愛林、親睦、愛情、期
待、結縛、望、望求、望欲、色望、聲望、香望、味望、觸望、得望、財望、子望、
命望、覓、遍覓、熱望、覓望、覓食、覓欲、動貪、動轉貪、動慾貪、媚貪、善欲
性、非法貪、不等貪、欲求、欲望、冀求、希望、求望、慾愛、有愛、無有愛、色
愛、無色愛、滅愛、色愛、聲愛、香愛、味愛、觸愛、法愛、暴流、軛、縛、取、
障、蓋、欲、結縛、隨煩惱、隨眠、纏、蔓、種種欲、苦根、苦因緣、苦生、魔罟、
魔鉤、魔境、愛河、愛網、愛羈、愛海、貪欲、貪、不善根也。
「愛著」者依何之義為愛著?擴大之故是愛著,廣大之故是愛著,染著之故是愛
著,冒險之故是愛著,奪取之故是愛著,欺語者之故是愛著,毒根之故是愛著,毒
果之故是愛著,毒受用之故是愛著,或又彼渴愛之廣大而為色、聲、香、味、觸、
施主、眾、住居、利得、名聲、賞讚、安樂、衣服、食物、臥坐所、病者之資具藥
品、慾界、色界、無色界、慾有、色有、無色有、想有、無想有、非想非非想有、
一蘊有、四蘊有、五蘊有、過去、未來、現在、可見聞覺識之諸法中擴大、擴張。
此是愛著〔之義〕。
「世間」者是於惡趣世間、人世間、天世間、蘊世間、界世間、處世間〔之義〕。
「有念」者,依四原因而有念:〔即〕對身而修習身隨觀念住而有念,對於受、
對於心、對於法修習法隨觀念住而有念。又依他之四原因亦有念:〔即〕依不念之
迴避而有念,當以念行行諸法故而有念,念之對治諸法〔以念〕令害破故而有念,
勿忘失念因之諸法故而有念。又依他之四原因亦有念:〔即〕具備念故而有念,以
念為自在故而有念,於念練達故而有念,由念不退轉故而有念。又依他之四原因亦
有念:〔即〕念之故而有念,為寂故而有念,令寂止故而有念,具備善人之法故而
有念。依隨念佛而有念,依隨念法而有念,依隨念僧而有念,依隨念戒而有念,依
隨念捨而有念,依隨念天而有念,依念安般而有念,依念死而有念,依念身至而有
念,依隨念寂止而有念。一切念、隨念、現念、憶持、沉潛、不忘失、念、念根、
念力、正念、念覺支、一行道(一乘道)言此為念。具此之念、正具、解、正解、
備、善備、使具備者謂之有念。
「彼於世間之愛著,有念於正以超越」者,於世間有所愛著此世間之愛著者,彼
有念而度、越度、度過、超越、離越。此是「彼於世間之愛著,有念於正以超越」〔之義〕。

故世尊宣示:
猶如由足避蛇頭 正在迴避諸欲者
彼於世間之愛著 有念於正以超越
四 田圃宅地與黃金 牛馬奴僕與傭人
婦人親類多所欲 如有正在追求人 (七六九)
「田圃宅地與黃金」〔之句中〕,田圃者乃米田、稻田、豌豆田、豆田、麥田、小
麥田、胡麻田〔等〕。宅地者是家宅之地、庫藏之地、前庭之地、後庭之地、庭園之
地、精舍之地也。黃金者,以貨幣謂黃金。此為「田圃、宅地與黃金」〔之義〕。
「牛、馬、奴僕與傭人」〔之句中〕,牛是謂諸牛,馬是謂家畜,「奴僕」者是四奴
僕:〔即〕 家生之奴僕,以財所購之奴僕,自為奴僕者,雖不欲而被迫為奴僕者。
或人生來為奴僕 亦有以財購奴僕
或人自行為奴僕 畏怖被襲成奴僕
「傭人」者是用人、租耕人、寄食人(顧問)之三〔種〕人
「婦人、親類、多所欲」〔之句中〕,婦人者謂出嫁之女人,親類者乃有四親類:
〔即〕親戚(近親者)亦是親類,同姓者亦是親類,同學習者亦是親類,同習藝者
亦是親類。「多所欲」者是種種之欲。適意之色……乃至……適意之觸此是多所欲。
此是「婦人、親類、多所欲」〔之義〕。
「如有正在追求之人」〔之句中〕,正在之〔人〕者,是剎帝利、婆羅門、毘舍、
首陀、在家者、出家者、天、人、任何之容貌、任何之業務、任何之職分、任何之
階級,任何之地位,任何法之具備者〔之義〕。「人」者是有情、人、摩奴之子、人士、
補特伽羅、命者、生死者、生者、根行者、摩奴所生者也。「追求」者,是依煩惱欲
於事欲而貪求、追求、遍求、遍著。此是「如有正在追求之人」〔之義〕。故世尊宣示:
田圃宅地與黃金 牛馬奴僕與傭人
婦人親類多所欲 如有正在追求人
五 (煩惱)打勝彼無力 以諸危難打破彼
如此於彼苦隨從 如同壞舟沉〔入〕水 (七七○)
「(煩惱)打勝彼無力」〔之句中〕,無力者,是無力、弱力、少力、少勢、劣、
下劣、賤劣、下賤、惡劣、劣小、小煩惱。此等之煩惱,征其人、征服、勝、蹂㝹、
奪取、打破。如是乃「打勝彼無力」〔之義〕。或又無力、弱力、少力、少勢、劣、下
劣、賤劣、下賤、惡劣、劣小、小而正是無信力、精進力、念力、定力、慧力、慚
力、愧力之人,彼等煩惱乃征、征服、勝、蹂㝹、奪取、打破其人。如是(煩惱)
打勝彼無力」〔之義〕。
「以諸危難打破彼」〔之句中〕,諸危難者,曰顯現之危難,(二)隱密危難之二危難。
(一)顯現之危難者云何?當有獅子、虎、豹、熊、豺、狼、野牛、象、蛇、蠍、
百足或盜賊、又既遂未遂之凶暴人。〔又〕有眼病、耳病、鼻病、舌病、身病、頭
病、外耳病、口腔病、齒病、咳、喘息、外鼻病、熱病、老、腹病、氣絕、赤痢、
腹痛、虎列刺、癩、癰、皰瘡、肺病、癲癇、輪癬、疥癬、風癬、抓傷、(凍裂)、
出血、糖尿病、痔疾、疙瘩、潰瘍、膽汁等起病、痰等起病、風等起病、〔膽汁、
痰、風〕集合病、氣候變化所生病、不等姿勢所生病、傷害所生病、業報所生病、
寒、暑、飢、渴、大便、小便、虻、蚊、風、太陽熱、爬行類(虻類)之接觸。此
等謂顯現之危難。
(二)隱密危難者云何?是身惡行、語惡行、意惡行、愛欲蓋、瞋恚蓋、惛沉睡眠
蓋、掉舉惡作蓋、疑蓋、貪、瞋、痴、忿、恨、覆、惱、嫉、慳、諂、誑、強情、
激情、慢、過慢、憍、放逸、一切煩惱、一切惡行、一切不安、一切熱惱、一切苦
熱、一切不善行,此等謂隱密之危難。
「危難」者依何之義而危難?(一)征服〔善人〕故是危難。(二)至〔善法之〕減退故
危難。(三)其處(不善法)之依所故是危難。
(一)征服〔善人〕故是危難者云何?彼等危難征、征服、勝、蹂㝹、奪取、打破
彼人。如是「征服故是危難」。
(二)至〔善法之〕減退故是危難者云何?彼等危難至諸善法之減退、消滅。云何
是諸善法?是正行道、隨順之行道、無害敵之行道、隨義之行道、法隨法之行道、
諸戒之完成、諸根之守護、對食知量、警寤之努力、念正知、修習四念住之努力、
修習四正勤之努力、修習四神足之努力、修習五根之努力、修習五力之努力、修習
七覺支之努力、修習八支聖道之努力。至此等諸善法之減退、消滅。如是。「至減退
故是危難」。
(三)其處不善法之依所故是危難者云何?於其處此等之惡不善法生起而依止於自
體。譬如以洞穴為依所之生物橫臥〔於洞穴〕,以水為依所之生物生存〔於水中〕,
以林為依所之生物生存〔於林中〕,以樹為依所之生物生存〔於樹上〕。如是於其處
此等諸不善法生起而依止於自體。如是「其處為依所故是危難」。
即世尊宣示:「諸比丘!門人〔煩惱〕與共,阿闍梨(煩惱)與共之比丘苦而
不住樂。諸比丘!成為門人與共,阿闍梨與共之比丘苦而不住樂者云何?諸比丘!
於此處有比丘,以眼見色後,〔於彼〕憶念思惟所結縛而生起惡不善法。此等之惡不
善法住彼之內、隨住。故云是以門人(內住者)與共,彼等惡不善法現行於彼,故
云〔彼〕阿闍梨(現行者)與共。復次諸比丘!以耳聞聲後,以鼻嗅香後,以舌嘗
味後,以身觸所觸後,以意識法後,於彼憶念思惟結縛生起惡不善法。此等之惡不
善法住彼之內、隨住。故云〔彼〕是以門人(內住者)與共。如是,諸比丘!是以
門人與共,阿闍梨與共之比丘是苦而不住樂。如是亦以「其處為依所故是危難」。
又世尊如是宣示:「諸比丘!此等有三之內垢、內不友、內敵、內殺戮者、內
反敵者。云何為三?諸比丘!貪是內垢、內不友、內敵、內殺戮者、內反敵者。瞋
是內垢、內不友、內敵、內殺戮者、內反敵者。痴是內垢、內不友、內敵、內殺戮
者,內反敵者。諸比丘!此等三之內垢、內不友、內敵、內殺戮者、內反敵者」。
貪乃生不利 貪令心動亂
怖畏由內生 人不覺知彼
貪者不知義 貪者不見法
貪以征人故 時黑暗冥闇
瞋乃生不利 瞋令心動亂
怖畏由內生 人不覺知彼
瞋者不知義 瞋者不見法
忿以征人故 時黑暗冥闇
痴乃生不利 痴令心動亂
怖畏由內生 人不覺知彼
痴者不知義 痴者不見法
痴以征人故 時黑暗冥闇
如是其處為依所故是危難。
又世尊宣示:「大王!於人有三法之生起。〔彼等〕於內生起而至不利益、苦、
不樂住。云何為三?大王!於人有貪之生起,〔彼〕於內生起而至不利益、苦、不樂
住。大王!於人有瞋之生起,〔彼〕於內生起而至不利益、苦、不樂住。大王!於人
有痴之生起,彼於內生起而至不利益、苦、不樂住。大王!於人有此三法之生起,
彼等於內生起而至不利益、苦、不樂住。」
自己〔心〕中生 貪與瞋與痴
惡心有害人 自果如〔枯〕竹
如是亦「其處為依所故是危難」。
又世尊斯宣示:
「所謂貪與瞋 此為身體因
身毛豎立者 不樂樂由生
〔身體〕之等起 〔不善〕尋〔善〕意
如同諸童子 將鳥以放棄。」
如是亦「其處為依所故是危難」。
「以諸危難打破彼」者,彼等諸危難征、征服、勝、蹂㝹、奪取、打破彼人。此
是「諸危難打破彼」〔之義〕。
「如此於彼苦隨從」〔之句中〕,「如此」者是各各之危難故。「於其人苦隨從」者,
是隨行、扈從。(即)生苦隨從、隨行、扈從。老苦隨從、隨行、扈從。病苦隨從、
隨行、扈從。死苦隨從、隨行、扈從。愁悲苦、憂惱苦隨從、隨行、扈從。地獄之
苦、畜生界之苦、餓鬼界之苦隨從、隨行、扈從。人界之苦、入胎為原因之苦、住
胎為原因之苦、出胎為原因之苦,於生者隨結苦、生者為他支配苦、自苦之苦、被
他所苦之苦隨從、隨行、扈從。苦苦隨從、隨行、扈從。行苦、壞(變易)苦、眼
病、耳病、鼻病、舌病、身病、頭病、外耳病、口腔病、齒病、咳、喘息、外鼻病、
熱病、老、腹病、氣絕、赤痢、腹痛、虎列刺、癩、癰、庖瘡、肺病、癲癇、輪癬、
風癬、抓傷、?、出血、糖尿病、痔疾、疙瘩、潰瘍、膽汁等起病、疾等起病、風
等起病、〔膽汁、疾、風〕集合病、氣候變化所生病、不等姿勢所生病、傷害所生病、
業報所生病、寒、暑、飢渴、大便、小便、〔等之苦〕、虻、蚊、風、太陽熱、與爬
行類(蛇類)接觸所生之苦、母死之苦、父死之苦、兄弟死之苦、姊妹死之苦、子
死之苦、女死之苦、失親戚之苦、失財富之苦、失〔健康〕疾病之苦、失戒苦、失
〔正〕見苦之隨從、隨行、扈從。此是「如此於彼苦隨從」〔之義〕。
「如同壞舟沉入水」者,譬如壞舟由此處彼處從水,隨行、扈從、〔漏入〕,〔即〕
由前方從水,隨行、扈從而〔入〕、由後方、由下方、由橫處亦從水,隨行、扈從而
〔入〕,如是各各之危難故,其人苦隨從、隨行、扈從。〔即〕生苦隨從、隨行、扈
從……乃至失〔正〕見苦隨行、隨行、扈從。此是「如同壞舟沉入水」〔之義〕。故世
尊宣示:
〔煩惱〕打勝彼無力 以諸危難打破彼
如此於彼苦隨從 如同壞舟沉〔入〕水
六 故人常有念 諸欲應迴避
如汲出船垢 到達彼岸者
彼等捨諸欲 應可度暴流 (七七一)
「故人常有念」〔之句中〕,「故」者,是其理由,其原因,於其緣、其因綠也。於
諸欲見有此過患之故。「人」者,是有情、人、摩奴之子、補特伽羅、命者、生死者、
生者、摩奴所生者。於「常」者,於常、於一切場合、於一切時、於常時、於恒時、
於常恒、繼續、不絕、按次序如水波之生〔無間斷〕,於無間、相續、相接、於食前、
於食後、於初夜、於中夜、於後夜、於新月(黑分)於滿月(白分),於雨季、於冬
季、於夏季、於青年期、於中年期、於老年期也。「有念」者,依四原因而有念:〔即〕
對身而修習身隨觀念住者而有念,對於受、對於心、對於法而修習法隨觀念住者而
有念。又依他之四原因亦有念……乃至(參照一○頁以下)……言彼有念。此是「故
人常有念」〔之義〕。
「諸欲應迴避」〔之句中〕,諸欲者,概言之是事欲與煩惱欲之二欲……乃至(參
照一頁以下)……此等謂事欲……乃至(參照二頁)……此等謂煩惱欲。「諸欲應迴
避」者,謂〔於一時〕鎮伏、〔於永久〕正斷,依此二原因應迴避諸欲。鎮伏〔於一
時〕應迴避諸欲者云何?欲是依受樂少之義如見〔無味〕骨聚者而鎮伏應迴避諸欲。
欲是依多者共通之義如見〔皆欲之〕肉塊者而鎮伏應迴避諸欲。欲是依次第燒身之
義如見〔手握〕莫之炬火〔燒手〕者而鎮伏應迴避諸欲……乃至(參照七頁以下)
……修習非想非非想處定者,亦鎮伏應迴避諸欲。如是「鎮伏〔於一時〕 應迴避諸欲」。
……乃至(參照八頁)如是「正斷」〔於永久〕應迴避諸欲」。
「彼等捨〔諸欲〕,應可度暴流」〔之句中〕,「彼等」者,是〔事欲及煩惱欲遍知
彼等〕 事欲,捨斷煩惱欲之「捨斷」者,是捨棄、除去、滅除、使之滅無,捨斷慾貪
蓋、捨棄、除去、滅除、使之滅無,捨斷瞋恚蓋、惛沉睡眠蓋、掉舉惡作蓋,捨斷
疑蓋、捨棄、除去、滅除、使之滅無,應度欲流、有流、見流、無明流之〔暴流〕,
應越度、應度過、應超越、應離越。此是「捨斷彼等,度暴流」〔之義〕。
「如汲出船垢,到達彼岸者」者,譬如由重船使汲出〔彼〕之重垢,汲取而棄之,
為輕船,急速輕快容易至彼岸,如是遍知事欲,捨斷煩惱欲、捨棄、除去、滅除、
使之滅無,捨斷愛欲蓋、瞋恚蓋、惛忱蓋、睡眠蓋、掉舉惡作蓋、疑蓋、捨棄、除
去、滅除、使之滅無,急速輕快應容易至彼岸。「彼岸」者不死(甘露)、謂之涅槃。
即,彼之一切行之止寂、一切依之捨遣、渴愛之滅盡、離貪、滅、涅槃也。「應到達
彼岸」者應到彼岸,應觸彼岸,應作證彼岸〔之義〕。
「到達彼岸者」,欲到達者亦將為到彼岸者,現到達彼岸者亦為到彼岸者,已到
達彼岸者亦為到彼岸者。
即世尊如是宣示:「『度至彼岸之婆羅門在陸地』。諸比丘!婆羅門者此阿羅
漢之同義語。」彼是依通達到彼岸者,依遍知到彼岸者,依捨斷到彼岸者,依修習到
彼岸者,依作證到彼岸者,依等至到彼岸者。〔即〕依一切法之通達到彼岸者,依一
切苦之遍知到彼岸者,依一切煩惱之捨斷到彼岸者,依四聖道之修習到彼岸者,依
滅之作證到彼岸者,依一切等至之等至到彼岸者。彼於聖戒得自在、得完全。於聖
定得自在、得完全。於聖慧得自在、得完全。於聖解脫得自在得完全。彼到彼岸,
彼達彼岸,到終邊,達終邊,到終點,達終點,到究竟,達究竟,到最終,達最終,
到救護所,達救護所,到避難所,達避難所,到皈依所,達皈依所,到無畏,達無
畏,到無死,達無死,到不死(甘露),達不死,到涅槃,達涅槃。彼(梵行)已成,
〔所作〕已辦,過去〔輪迴〕道,到涅槃之方域,到終點,護梵行,達最上之見,
修習道,捨斷煩惱,通達不動〔之阿羅漢果〕,作證滅〔涅槃〕。於彼遍知苦,捨斷
集,修習道,作證滅,通達應通達,遍知應遍知,捨斷應捨斷,修習應修習,作證
應作證。彼放捨障礙,埋沒〔輪迴之〕濠,拔除〔愛〕求,無關鑰〔下五分結〕,為
聖而卸〔慢〕幢,卸重擔,離繫,捨斷五支〔蓋〕,具備六支〔捨〕,守護一〔念〕,
〔依慧有習行、迴避、除去、捨斷之〕四依,除去獨一諦(偏見),遣完全求覓,有
不混濁之思惟,有安息身行,有善解脫之心,有善解脫之慧。獨存〔完全〕而已住
於〔梵行〕,最上人、第一人而得達第一之得達。彼無積〔善惡之報〕無所除之事,
已除而為住立。無捨斷〔煩惱〕無執取,已捨斷而住立。無〔由煩惱〕離,無〔依
慢而〕高傲,已離而住立。令具備無學之戒蘊故而住立,令具備無學之定蘊、無學
之慧蘊、無學之解脫蘊、無學之解脫智見蘊故而住立。體得真諦而住立,超越動搖
而住立,消盡煩惱火而住立,不迴行〔輪迴〕而住立,取幸運而住立,依解脫習行
而住立。依慈遍淨而住立,依悲、喜、捨遍淨而住立,依究竟清淨而住立,依無煩
惱性遍淨而住立,解脫故而住立,知足故而住立。蘊之終邊而住立,界之終邊而
住立,處之終邊而住立,趣之終邊而住立,有之終邊而住立,輪迴之終邊而住立,
輪轉之終邊而住立,最後有而住立,最後之人界而住立。最後之持身者是阿羅漢。
「此為最後有 此為最終身
生死之輪迴 無有再有事。」
此為「汲出船之垢到達彼岸者」〔之義〕。是故世尊宣示:
故人常有念 諸欲應迴避
如汲出船垢 到達彼岸者
彼等捨諸欲 應可度暴流
第一欲經之義釋畢。