2.1 Ajitamāṇavapucchāniddesa 阿耆多問
1.
Kenassu nivuto loko, [iccāyasmā ajito]
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi [brūhi (syā.)], kiṃsu tassa mahabbhayaṃ.
Kenassu nivuto lokoti. Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko – ayaṃ vuccati loko. Ayaṃ loko kena āvuto nivuto ovuto [ophuto (syā.)] pihito paṭicchanno paṭikujjitoti – kenassu nivuto loko?
Iccāyasmā ajitoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ [padānupubbatāmetaṃ (bahūsu)] iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti – iccāyasmā ajito.
Kenassu nappakāsatīti kena loko nappakāsati na bhāsati na tapati na virocati na ñāyati na paññāyatīti – kenassu nappakāsati.
Kissābhilepanaṃ brūsīti kiṃ lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso. Kena loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho, brūsi ācikkhasi desesi paññapesi [paññāpesi (ka.)] paṭṭhapesi vivarasi vibhajasi uttānīkarosi [uttāniṃ karosi (ka.)] pakāsesīti – kissābhilepanaṃ brūsi.
Kiṃsu tassa mahabbhayanti kiṃ lokassa bhayaṃ mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti – kiṃsu tassa mahabbhayaṃ. Tenāha so brāhmaṇo –
“Kenassu nivuto loko, [iccāyasmā ajito]
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhayan”ti.
☸---------------------------------------------------------------------
第一 阿耆多學童所問之義釋
一 尊者阿耆多曰:
「由何〔世間〕為被蓋 由何〔世間〕無光輝
何成〔世間〕之染著 請語何成大怖畏」 (一○三二)
「由何世間為被蓋」〔之句中「世間」〕者,是地獄世間、畜生世間、餓鬼世間、
人世間、天世間、蘊世間、界世間、處世間、此世間、他世間、梵天世間、含天之
世間。此謂世間。此世間「由何而被蔽、被蓋,」被妨障,被閉塞,被蔽,被隱蔽耶?
此是計由何世間為被蓋」〔之義〕。
「尊者阿耆多曰」〔之句中〕,「曰」(如斯)者,此是句之接續,句之相合、句之
圓滿、字之合體、文之接著、句之次第。「尊者」此是敬語、敬重語、尊重語、尊敬
語。(阿耆多」是彼婆羅門之名稱、施設、語說、名、名業、命名、詞、文、稱呼。
此是「尊者阿耆多曰」〔之義〕。
「由何世間無光輝」者,是由何世間無光輝耶?無照耀耶?無明照耶?無普照
耶?不被認識耶?不被認耶?此是「由何世間無光輝」〔之義〕。
「何成世間之染著,」者,何故彼世間之染著、懸著、結縛、隨染耶?由何而世
問為被著、固著、染、雜染、塗著、混合、懸、懸著、礙著耶?此是「何成世間之染
著」〔之義〕。「請語」者,為請言、示、施設、確立、開顯、分別、顯示、說明。此
是「何成大怖畏」〔之義〕。
如何成為大佈畏?是如何彼世間之「大怖畏」、惱苦、衝擊、災禍、災厄耶?此
是「請語何成大怖畏」〔之義〕。故彼婆羅門言。
尊者阿耆多曰:
「由何世間為被蓋 由何世間無光輝
何成世間之染著 請語何成大怖畏」
☸.....................................................................
2.
Avijjāya nivuto loko, [ajitāti bhagavā]
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ.
Avijjāya nivuto lokoti. Avijjāti dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā [apaccavekkhanā (syā.)] apaccavekkhaṇakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati – avijjā.
Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko – ayaṃ vuccati loko. Ayaṃ loko imāya avijjāya āvuto nivuto ovuto pihito paṭicchanno paṭikujjitoti – avijjāya nivuto loko.
Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ. Api ca, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto [bhāvitakāyoti bhagavā, bhāvitasīloti bhāvitacittoti (syā.)] bhāvitapaññoti bhagavā; bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (syā.)] paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ bhagavāti – ajitāti bhagavā.
Vevicchā pamādā nappakāsatīti. Vevicchaṃ vuccati pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ. Pamādo vattabbo – kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vosaggo [vossaggo (bahūsu)] vosaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā [aniṭṭhitakiriyatā (ka.) vibha. 846] olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati pamādo. Vevicchā pamādā nappakāsatīti iminā ca macchariyena iminā ca pamādena loko nappakāsati na bhāsati na tapati na virocati na ñāyati na paññāyatīti – vevicchā pamādā nappakāsati.
Jappābhilepanaṃ brūmīti jappā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī [nandi (syā.)] nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā [sottaṃ visatā (syā.)] āyūhanī dutiyā dpaṇidhi bhavanetti vanaṃ vanatho santhavo [sandhavo (ka.) vibha. 909] sineho apekkhā paṭibandhu āsā āsīsanā [āsiṃsanā (syā.)] āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ mārāmisaṃ māravisayo māranivāso māragocaro mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati jappā. Lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddhoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – jappābhilepanaṃ brūmi.
Dukkhamassa mahabbhayanti. Dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ pettivisayikaṃ dukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbhaṭṭhitimūlakaṃ [gabbheṭhitimūlakaṃ (syā. ka.)] dukkhaṃ gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassūpanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamadukkhaṃ parūpakkamadukkhaṃ saṅkhāradukkhaṃ vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho [ḍaho (syā.)] jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ [lohitaṃ pittaṃ (bahūsu)] madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassaṃ dukkhaṃ mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginimaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ rogabyasanaṃ dukkhaṃ bhogabyasanaṃ dukkhaṃ sīlabyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati. Atthaṅgamato nirodho paññāyati. Kammasannissito vipāko. Vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ – idaṃ vuccati dukkhaṃ. Idaṃ dukkhaṃ lokassa bhayaṃ mahābhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti – dukkhamassa mahabbhayaṃ. Tenāha bhagavā –
“Avijjāya nivuto loko, [ajitāti bhagavā]
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayan”ti.
☸---------------------------------------------------------------------
二 世尊宣:「阿耆多!
〔世間〕被蓋由無明 慳吝放逸世無光
熱望〔世間〕之染著 我言〔世〕苦大怖畏」 (一○三二)
「世為被蓋由無明」〔之句中〕,無明者,是對苦而無智、對苦之集而無智、對苦
之滅而無智、對至苦滅之道而無智、對前際而無智、對後際而無智、對前後際而無
智、對此緣性緣起之諸法而無智、所有如斯無智、不見、不現觀、不隨覺、不正覺、
不通達、不潛入、不沉潛、不正觀、不觀察、不現見業、惡慧、愚、痴、疑蒙、痴
昧、無明、無明流、無明軛、無明隨眠、無明纏、無明網、痴、不善根。此云無明。
世間是地獄世間、畜生世間、餓鬼世間、人世間、天世間、蘊世間、界世間、處世
問、此世間、他世間、梵天世間、含天之世間。此云世間。由此無明之被蔽、蓋、
妨障、閉塞、蔽、隱蔽。此是「世間被蓋由無明」〔之義〕。
「阿耆多」者,是世尊由呼婆羅門之名。世尊者,此是尊重之同義語。又貪之破
壞者故是世尊,瞋之破壞者故是世尊,痴之破壞者故是世尊,見之破壞者故是世尊,
棘之破壞者故是煩惱,煩惱之破壞者故是世尊。頒法寶,頒與,頒布故是世尊。諸
有之終熄者故是世尊。以修習身,修習戒,修習心(定),修習慧故是世尊。或世尊
是在阿練若、森林之邊鄙無〔人〕聲,無〔騷〕音,無人人之景象,應隱人而住,
禪思受用適當之臥坐所故是世尊。又世尊受用衣服、食物、臥坐所、病者之資具藥
品故是世尊。又世尊受用義味、法味、解脫味、增上戒、增上心、增上慧故是世尊。
又世尊受用四禪、四無量、四無色定故是世尊。又世尊受用八解脫、八勝處、九次
第定故是世尊。又世尊受用十想修習、十偏定、安般念定、不淨定故是世尊。又世
尊受用四念住、四正勤、四神足、五根、五力、七覺支、八支聖道故是世尊。又世
尊受用十如來力、四無畏、四無礙解、六神通、六佛法故是世尊。世尊此之名非
由母所作、非由父所作、非由兄弟所作、非由姊妹所作、非由朋友、同僚所作、非
由親戚、緣者所作、非由沙門、婆羅門所作,非由天神所作。此世尊之〔名〕是諸
佛世尊在菩提樹下解脫之後與一切知智之獲得作證共同之施設者。「此是世尊說示,阿耆多!」〔之義〕。
「慳吝放逸世無光」〔之句中〕,所謂慳吝者,是住處慳、〔施主〕家慳、稱讚慳、
法慳之五慳。所有如斯慳、慳吝、慳吝性、雜欲、吝、緊縮、心之堅執此言為慳。
又蘊慳亦是慳、界慳是為慳、處慳亦是慳,把持此言為慳。放逸者,對身惡行、語
惡行、意惡行,又對五種欲心之放縱,放縱之逐行,又對諸善法之修習不作恭敬、
不作永續、不作持續、萎縮行、〔行〕欲之放棄、責任之放棄、不習行、不修習、不
多作、不受持、不專念、是放逸。即所有如斯放逸、放慢、放慢性。此謂之放逸。
「慳吝放逸世無光」者,由此慳由此放逸而世間無光輝、不照耀、不明照、不普照、
不被認識、不被認。此是「慳吝放逸世無光」〔之義〕。
「熱望成世之染著」〔之句中〕,熱望者,是所有貪、染貪、隨導、隨和、喜、喜
貪、心之染貪、欲求、昏迷、縛著、貪求、偏貪、執著、污泥、能動、幻、能生〔輪
迴〕、〔苦〕生因、縫貪、有網、流貪、愛著、線綎、染著、營務、伴侶、願、導有
者、貪林、愛林、親睦、愛情、期待、結縛、望、望求、望欲、色望、聲望、香望、
味望、觸望、得望、財望、子望、命望、覓、偏覓、熱望、覓望、覓貪、覓欲、動
貪、動轉貪、動慾貪、媚貪、善欲性、非法貪、不等貪、欲求、欲望、冀求、希望、
求望、慾愛、有愛、無有愛、色愛、無色愛、滅愛、色愛、聲愛、香愛、味愛、觸
愛、法愛、暴流、軛、縛、取、障、蓋、欲、結縛、隨煩惱、隨眠、纏、蔓、種種
欲、苦根、苦因緣、苦生、魔罟、魔鉤、魔境、愛河、愛網、愛羈、愛海、貪欲、
貪、不善根,此言為熱望。〔熱望〕是世間之「染著」、懸著、結縛、隨染。由此熱望
世間而被著、固著、染、雜染、塗著、混合、懸、懸著、礙著。我言者,〔所謂〕「我
言」、我語、示、施設、確立、開顯、分別、顯示、說明。此是「熱望成世被染著」〔之義〕。
苦是其大怖畏〔之句中〕,「苦」者,是生苦、老苦、病苦、死苦、愁悲苦、憂惱
苦、地獄之苦、畜生界之苦、餓鬼界之苦、人界之苦、入胎因之苦、在胎因之苦、
出胎因之苦、隨結於生者之苦、生者為他所支配之苦。使自苦之苦、為他所苦之
苦、苦苦、行苦、壞苦、眼病、耳病、鼻病、舌病、身病、頭病、外耳病、口腔病、
齒病、咳、喘息、外鼻病、熱病、老、腹病、氣絕、赤痢、腹痛、虎列刺、癲、癰、
皰瘡、肺病、癲間、輪癬、疥癬、風癬、抓傷、皸裂、出血、糖尿病、痔疾、疙瘩、
潰瘍、膽汁等起病、痰等起病、風等起病、〔膽汁、痰、風〕集合病、氣候變化所生
病、不等姿勢所生病、傷害所生病、業報所生病、寒、暑、飢、渴、大便、小便、
虻、蚊、風、炎熱、與爬行類〔蛇類〕之接觸所生苦、母死之苦、父死之苦、兄弟
死之苦、姊妹死之苦、親子死之苦、親女死之苦、失親戚之苦、失財富之苦、失〔健
康〕疾病之苦、失戒之苦、失〔正〕見之苦。於其等諸法有初故認為興起,有滅沒
故認為滅。有依止於業之異熱〔報〕,有依止於異熱之業,有依止於名之色,有依止
於色之名,〔彼〕從於生,受老所瀰漫,病所打勝,死所攻擊,住立於苦中,無救護
所,無避難所,無皈依所,不可皈依者。此言為苦,苦成為世間之「大怖畏」、惱苦、
衝擊、災禍、災厄。此是「我言其苦大怖畏」〔之義〕。故世尊宣示。
世尊宣示:阿耆多!
世間被蓋由無明 慳吝放逸世無光
熱望世間之染著 我言世苦大怖畏
☸.....................................................................
3.
Savanti sabbadhi sotā, [iccāyasmā ajito]
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare [pithiyyare (syā.), pithīyare (sī. aṭṭha.)] .
Savanti sabbadhi sotāti. Sotāti taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Sabbadhīti sabbesu āyatanesu. Savantīti savanti āsavanti sandanti pavattanti. Cakkhuto rūpe savanti āsavanti sandanti pavattanti. Sotato sadde savanti…pe… ghānato gandhe savanti… jivhāto rase savanti… kāyato phoṭṭhabbe savanti… manato dhamme savanti āsavanti sandanti pavattanti. Cakkhuto rūpataṇhā savanti āsavanti sandanti pavattanti. Sotato saddataṇhā savanti āsavanti sandanti pavattanti. Ghānato gandhataṇhā savanti… jivhāto rasataṇhā savanti… kāyato phoṭṭhabbataṇhā savanti… manato dhammataṇhā savanti āsavanti sandanti pavattantīti – savanti sabbadhi sotā.
Iccāyasmā ajitoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ iccāti…pe… iccāyasmā ajito.
Sotānaṃ kiṃ nivāraṇanti sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti – sotānaṃ kiṃ nivāraṇaṃ.
Sotānaṃ saṃvaraṃ brūhīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūhi ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti – sotānaṃ saṃvaraṃ brūhi.
Kena sotā pidhiyyareti kena sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti – kena sotā pidhiyyare. Tenāha so brāhmaṇo –
“Savanti sabbadhi sotā, [iccāyasmā ajito]
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare”.
☸---------------------------------------------------------------------
三 尊者阿耆多曰:
「煩惱流流一切處 何以其等流遮障
流之防護請為語 由何流應被閉塞」 (一○三四)
「煩惱流流一切處」〔之句中〕,「流」者,是渴愛之流、見之流、煩惱之流、惡行
之流、無明之流。「一切處」者,是一切〔十二〕處。「流」者,是流、漏、流漏、作
用。〔即〕由眼對色而〔煩惱流〕、漏、流漏、作用。由耳對聲流,由鼻對香流,由
舌對味流,由身對所觸流,由意對法流、漏、流漏、作用。由眼色愛流、漏、流漏、
作用。由耳聲愛流、漏、流漏、作用。由鼻香愛流,由舌味愛流,由身觸愛流,由
意法愛流、漏、流漏、作用。此是「煩惱流流一切處」〔之義〕。
「尊者阿耆多曰」〔之句中〕,「曰」〔如斯〕者,是此句之接續、句之相合、句之
圓滿、字之合體、文之接著、句之次第。「尊者」,此是敬語、敬重語、尊重語、尊
敬語。「阿耆多」者,是彼婆羅門之名、稱、名稱、施設、言說、名、名業、命名、
詞、文、稱呼。此是「尊者阿耆多」〔之義〕。
「何以其等流遮障」者,是如何流之掩蔽、「遮障」、防護、守護、護。此是「何以其等流遮障」〔之義〕。
「流之防護請為語〕者,是請語流之掩蔽、遮障、〔防護」、守護、護,請言、示、
施設、確立、開顯、分別、顯示、說明。此是「流之防護請為語」〔之義〕。
「由何流應被閉塞」者,是由如何之流「被閉塞」、被遮斷、不流、不漏、不流漏、
不作用耶?此是「由何流應被閉塞」〔之義〕。故彼婆羅門言。
尊者阿耆多曰:
「煩惱流流一切處 何以其等流遮障
流之防護請為語 由何流應被閉塞」
☸.....................................................................
4.
Yāni sotāni lokasmiṃ, [ajitāti bhagavā]
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare.
Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhajitāni [vibhattāni (ka.)] uttānīkatāni pakāsitāni, seyyathidaṃ [seyyathīdaṃ (syā.)] – taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
Sati tesaṃ nivāraṇanti. Satīti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo – ayaṃ vuccati sati. Nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti – sati tesaṃ nivāraṇaṃ.
Sotānaṃ saṃvaraṃ brūmīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūmi ācikkhāmi…pe… uttānīkaromi pakāsemīti – sotānaṃ saṃvaraṃ brūmi.
Paññāyete pidhiyyareti. Paññāti yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Paññāyete pidhiyyareti – paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Sabbe saṅkhārā aniccā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Sabbe saṅkhārā dukkhā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Sabbe saṅkhārā anattā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Avijjāpaccayā saṅkhārā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Saṅkhārapaccayā viññāṇan”ti…pe… “viññāṇapaccayā nāmarūpan”ti… “nāmarūpapaccayā saḷāyatanan”ti… “saḷāyatanapaccayā phasso”ti… “phassapaccayā vedanā”ti… “vedanāpaccayā taṇhā”ti… “taṇhāpaccayā upādānan”ti… “upādānapaccayā bhavo”ti… “bhavapaccayā jātī”ti… “jātipaccayā jarāmaraṇan”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Avijjānirodhā saṅkhāranirodho”ti… “saṅkhāranirodhā viññāṇanirodho”ti… “viññāṇanirodhā nāmarūpanirodho”ti… “nāmarūpanirodhā saḷāyatananirodho”ti… “saḷāyatananirodhā phassanirodho”ti… “phassanirodhā vedanānirodho”ti… “vedanānirodhā taṇhānirodho”ti… “taṇhānirodhā upādānanirodho”ti… “upādānanirodhā bhavanirodho”ti… “bhavanirodhā jātinirodho”ti… “jātinirodhā jarāmaraṇanirodho”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Idaṃ dukkhan”ti…pe… “ayaṃ dukkhasamudayo”ti… “ayaṃ dukkhanirodho”ti… “ayaṃ dukkhanirodhagāminī paṭipadā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Ime dhammā āsavā”ti…pe… “ayaṃ āsavasamudayo”ti… “ayaṃ āsavanirodho”ti… “ayaṃ āsavanirodhagāminī paṭipadā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Ime dhammā abhiññeyyā”ti…pe… “ime dhammā pariññeyyā”ti… “ime dhammā pahātabbā”ti… “ime dhammā bhāvetabbā”ti… “ime dhammā sacchikātabbā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti – paññāyete pidhiyyare. Tenāha bhagavā –
“Yāni sotāni lokasmiṃ, [ajitāti bhagavā]
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare”ti.
☸---------------------------------------------------------------------
四 世尊宣:阿耆多!
世間所有煩惱流 其等遮障乃是念
流之防護我將語 此等由慧可閉塞 (一○三五)
「世間所有煩惱流」者,是我宣說、述說、宣示、施設、確立、開顯、分別、顯
示、所說明之所有此等之流,所謂渴愛之流、見之流、煩惱之流、惡行之流、無明
之流。「世間」者,是惡趣世間、人世間、天世間、蘊世間、界世間、處世間。此是
「世間所有煩惱流」〔之義)。「阿耆多」者,是世尊呼彼婆羅門之名。「其等遮障乃是
念」〔之句中〕,「念」者,是所有念、隨念、現念、念、憶念、憶持、沉潛、不忘失、
念、念根、念力、正念、念覺支、一行道〔一乘道〕,此言為念。「遮障」者,是掩蔽、
遮障、防護、守護、護。此是「其等遮障乃是念」〔之義〕。
「流之防護我為語」者,是我將語、言、示、施設、確立、開顯、分別、顯示、
說明流之掩蔽、遮障、防護、「守護」、護。此是「流之防護我為語」〔之義〕。
「此等由慧可閉塞」〔之句中〕,「慧」者,是慧知解、思擇、簡擇、擇法、觀察、
思察、省察、賢明、善巧、巧妙、辨別、思念、普觀、廣〔慧〕、慧導者、觀(毘婆
舍那)、正知、鞭、慧、慧根、慧力、慧刀、慧殿、慧明、慧光、慧燈、慧寶、不痴、
擇法、正見。「此等由慧可閉塞」者,是由慧而此等之流可「閉塞」、遮斷、不流、不
漏、不流漏、不作用。於「一切行無常」之知見者,由慧而此等之流可閉塞、遮斷、
不流、不漏、不流漏、不作用。於「一切行是苦」之知見者,由慧而此等之流可閉塞、
遮斷、不流、不漏、不流漏、不作用。於「一切法是無我」之知見者,由慧而此等之
流可閉塞、遮斷、不流、不漏、不流漏、不作用。於「緣無明而有行」之知見者,由
慧而此等之流可閉塞、遮斷、不流、不漏、不流漏、不作用。於「緣行而有識」、「緣
識而有名色」、「緣名色而有六處」、「緣六處而有觸」、「緣觸而有受」、「緣受而有愛」、
「緣愛而有取」、「緣取而有有」、「緣有而有生」、「緣生而有老死」之知見者,由慧而
此等之流可閉塞、遮斷、不流、不漏、不流漏、不作用。於「無明之滅故而有行之滅」、
「行之滅故而有識之滅」、「識之滅故而有名色之滅」、「名色之滅故而有六處之滅」、
「六處之滅故而有觸之滅」、「觸之滅故而有受之滅」、「受之滅故而有愛之滅」、「愛之
滅故而有取之滅」、「取之滅故而有有之滅」、「有之滅故而有生之滅」、「生之滅故而
有老死滅」之知見者,由慧而此等之流可閉塞、遮斷、不流、不漏、不流漏、不作用。
「此是苦」、「此是苦之集」、「此是苦之滅」、「此是至苦滅道」之知見者,由慧而此等
之流可閉塞、遮斷、不流、不漏、不流漏、不作用。「此是漏」、「此是漏之集」、「此
是漏之滅」、「至此漏滅道」之知見者,由慧而此等之流可閉塞、遮斷、不流、不漏、
不流漏、不作用。「此等諸法應知通」、「此等諸法應遍知」、「此等諸法應捨斷」、「此
等諸法應修習」、「此等諸法應作證」之知見者,由慧而此等之流可閉塞、遮斷、不流、
不漏、不流漏、不作用。六觸處之集、滅沒、樂味、過患與出離之知見者,由慧而
此等之流可閉塞、遮斷、不流、不漏、不流漏、不作用。五取蘊之集、滅沒、樂味、
過患與出離之知見者,四大種之集、滅沒、樂味、過患與出離之知見者,「所有集之
法一切是此滅法」之知見者,由慧而此等之流可閉塞、遮斷、不流、不漏、不流漏、
不作用。此是「此等由慧可閉塞」〔之義〕。故世尊宣說。
世尊宣曰:「阿耆多!
世間所有煩惱流 其等遮障乃是念
流之防護我將語 此等由慧可閉塞」
☸.....................................................................
5.
Paññā ceva sati cāpi, [iccāyasmā ajito]
Nāmarūpañca mārisa;
Etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati.
Paññā ceva sati cāpīti. Paññāti yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī [bhūri (ka.)] medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Satīti yā sati anussati…pe… sammāsatīti – paññā ceva saticāpi, iccāyasmā ajito.
Nāmarūpañca mārisāti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – nāmarūpañca mārisa.
Etaṃ me puṭṭho pabrūhīti. Etaṃ meti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi [vivarehi vibhajehi (ka.)] uttānīkarohi pakāsehīti – etaṃ me puṭṭho pabrūhi.
Katthetaṃ uparujjhatīti katthetaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti. Katthetaṃ uparujjhati. Tenāha so brāhmaṇo –
“Paññā ceva sati cāpi, [iccāyasmā ajito]
Nāmarūpañca mārisa;
Evaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhatī”ti.
☸---------------------------------------------------------------------
五 尊者阿耆多曰:
「慧與念為我所尊 〔與此同倫〕名與色
如何情況歸湮滅 彼為我問請為語」 (一○三六)
「慧與念」〔之句中〕,「慧」者,是所有慧、知解、思擇、簡擇、擇法、觀察、思
察、省察、賢明、善巧、巧妙、辨別、思念、普觀、廣〔慧〕、慧、導者、觀、正知、
鞭、慧、慧根、慧力、慧刀、慧殿、慧明、慧光、慧燈、慧寶、不痴、擇法、正見。
「念」者,是所有念、隨念……乃至(一八頁參照)……是正念。此是「尊者阿耆多曰,慧與念」〔之義〕。
「我尊!名與色」〔之句中〕,名者,是受想、行識之四無色蘊。「色」者,是地、
水、火風之四大種所造色。「我尊」者,此是敬語、敬重語、尊重語、尊敬語。此是「我尊!名與色」〔之義〕。
「彼為我問請為語」〔之句中〕,「彼於我」者,是我問、我乞、我求、我信樂之。
「請為語」者,是請語、言、示、施設、確立、開顯、分別、顯示、說明。此是「彼為我問請為語」〔之義〕。
「如何情況歸湮滅」,此是何情況而滅、寂滅、滅沒、安息耶?此是「如何情況歸
湮滅」〔之義〕。故彼婆羅門言。
尊者阿耆多曰:
「慧與念為我所尊 〔與此同倫〕名與色
如何情況歸湮滅 彼為我問請為語」
〔世尊宣:〕阿耆多!
☸.....................................................................
6.
Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;
Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Viññāṇassa nirodhena, etthetaṃ uparujjhati.
Yametaṃ pañhaṃ apucchīti. Yametanti paññañca satiñca nāmarūpañca. Apucchīti apucchasi yācasi ajjhesati [ajjhesi (ka.)] pasādesīti – yametaṃ pañhaṃ apucchi.
Ajita taṃ vadāmi teti. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Tanti paññañca satiñca nāmarūpañca. Vadāmīti vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti. Ajita taṃ vadāmi te.
Yattha nāmañca rūpañca, asesaṃ uparujjhatīti nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ. Asesanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ [pariyādāyavacanametaṃ (syā. ka.)] asesanti. Uparujjhatīti nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti. Yattha nāmañca rūpañca asesaṃ uparujjhati.
Viññāṇassa nirodhena, etthetaṃ uparujjhatīti sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhantīti – viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā –
“Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;
Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Viññāṇassa nirodhena, etthetaṃ uparujjhatī”ti.
☸---------------------------------------------------------------------
六 汝斯所質問 我將為汝說
名與色無餘 為湮滅之時
由於識之滅 此處〔慧、念、名色〕滅(一○三七)
「汝斯所質問」〔之句中〕,如斯所質問是慧、念、名色。質問,是問、乞、求、信樂。
阿耆多!「我將為汝說」〔之句中〕,「阿耆多」者,是世尊呼彼婆羅門之名。「我
將說」者,是其我將說、言、示、將施設、將確立、將開顯、將分別、將顯示、將說
明慧、念、名色。此是阿耆多!「我將為汝說」〔之義〕。
「名與色無餘,為湮滅之時」〔之句中〕,「名」是四無色蘊。色者是四大種及四大
種所造之色。「無殘」者,是普偏、一切之一切,無殘是無餘〔之義〕。無殘者,此是
偏取之語。湮滅者、是滅、寂滅、滅沒、安息。此是「名與色無殘,為湮滅之時」〔之義〕。
「由於識之滅,此處〔慧、念、名色〕滅」,依須陀洹道智行作識之滅,而除
七有可生起無始輪迴之所有名與色,一切於此時湮滅、寂滅、滅沒、安息。依斯陀
含道智行作識之滅,而除 二有可生起五有之所有名與色,一切於此時湮滅、寂滅、
滅沒、安息。依阿那含道智行作識之滅,而除 一有可生起慾有之所有名與色,一
切於此之時湮滅、寂滅、滅沒、安息。依阿羅漢道智行作識之滅,可生起所有名與
色,一切於此之時湮滅、寂滅、滅沒、安息。於無餘般涅槃界般涅槃阿羅漢前識之
滅而慧、念、名、識於此之時湮滅、寂滅、滅沒、安息。此是「由於識之滅,此處此湮滅」〔之義〕。故世尊宣示。
〔世尊宣:〕「阿耆多!
汝斯所質問 我將為汝說
名與色無殘 為湮滅之時
由於識之滅 此處此湮滅」
☸.....................................................................
7.
Ye ca saṅkhātadhammāse, ye ca sekhā [sekkhā (syā. ka.)] puthū idha;
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa.
Ye ca saṅkhātadhammāseti saṅkhātadhammā vuccanti arahanto khīṇāsavā. Kiṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavā? Te saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. “Sabbe saṅkhārā aniccā”ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. “Sabbe saṅkhārā dukkhā”ti saṅkhātadhammā…pe… “sabbe dhammā anattā”ti saṅkhātadhammā… “avijjāpaccayā saṅkhārā”ti saṅkhātadhammā… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Atha vā tesaṃ khandhā saṅkhātā dhātuyo saṅkhātā āyatanāni saṅkhātā gatiyo saṅkhātā upapattiyo saṅkhātā paṭisandhi saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā. Atha vā te khandhapariyante ṭhitā dhātupariyante ṭhitā āyatanapariyante ṭhitā gatipariyante ṭhitā upapattipariyante ṭhitā paṭisandhipariyante ṭhitā bhavapariyante ṭhitā saṃsārapariyante ṭhitā vaṭṭapariyante ṭhitā antime bhave ṭhitā antime samussaye ṭhitā antimadehadharā arahanto.
Tesaṃ cāyaṃ [yāyaṃ (ka.)] pacchimako, carimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi nesaṃ punabbhavoti.
Taṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavāti. Ye ca saṅkhātadhammāse, ye ca sekhā puthū idhāti. Sekhāti kiṃkāraṇā vuccanti sekhā? Sikkhantīti sekhā. Kiñca sikkhanti? Adhisīlampi sikkhanti, adhicittampi sikkhanti, adhipaññampi sikkhanti. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā.
Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā.
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. So “idaṃ dukkhan”ti yathābhūtaṃ pajānāti, “ayaṃ dukkhasamudayo”ti…pe… “ayaṃ dukkhanirodho”ti… “ayaṃ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṃ pajānāti. “Ime āsavā”ti…pe… “ayaṃ āsavasamudayo”ti… “ayaṃ āsavanirodho”ti… “ayaṃ āsavanirodhagāminī paṭipadā”ti yathābhūtaṃ pajānāti. “Ayaṃ adhipaññāsikkhā”… imā tisso sikkhāyo āvajjantā sikkhanti jānantā sikkhanti passantā sikkhanti cittaṃ adhiṭṭhahantā sikkhanti saddhāya adhimuccantā sikkhanti vīriyaṃ [viriyaṃ (syā.)] paggaṇhantā sikkhanti satiṃ upaṭṭhapentā sikkhanti cittaṃ samādahantā sikkhanti paññāya pajānantā sikkhanti abhiññeyyaṃ abhijānantā sikkhanti pariññeyyaṃ parijānantā sikkhanti pahātabbaṃ pajahantā sikkhanti bhāvetabbaṃ bhāventā sikkhanti sacchikātabbaṃ sacchikarontā sikkhanti ācaranti samācaranti samādāya vattanti. Taṃkāraṇā vuccanti – sekhā. Puthūti bahukā. Ete sekhā sotāpannā ca paṭipannā ca sakadāgāmino ca paṭipannā ca anāgāmino ca paṭipannā ca arahanto ca paṭipannā ca. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi – ye ca sekhā puthū idha.
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisāti tvampi nipako paṇḍito paññavā buddhimā ñāṇī medhāvī. Tesaṃ saṅkhātadhammānañca sekkhānañca iriyaṃ cariyaṃ vutti pavatti ācaraṃ gocaraṃ vihāraṃ paṭipadaṃ. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti – tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo –
“Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā”ti.
☸---------------------------------------------------------------------
七 所有法之察悟者(阿羅漢)及茲一般之有學
彼等行動(行道) 問我尊智者(佛)請語我(一○三八)
「所有法之察悟者」〔之句中〕,法之察悟者是阿羅漢、漏盡者。何故阿羅漢、漏
盡者謂法之察悟者耶?彼等察悟法、知法、考量法、度知法、辨知法、辨別法。〔即〕
「一切行是無常」以察悟法、知法、考量法、度知法、辨知法、辨別法。「一切行是苦」
以察悟法……乃至……「一切法是無我」以察悟法,「緣無明而有行」以察悟法……乃
至(一九頁以下參照)……「所有集之法皆是滅法」以察悟法、知法、考量法、度知
法、辨知法。或又在彼等〔阿羅漢〕已察悟蘊、察悟界、察悟處、察悟趣、察悟生
起、察悟結生、察悟有、察悟輪迴、察悟輪轉。或又彼等在蘊之終邊、在界之終邊、
在處之終邊、在趣之終邊、在生起之終邊、在結生之終邊、在有之終邊、在輪迴之
終邊、在輪轉之終邊、在最後有、在最後之身體、在最後之持身者、是為阿羅漢。
此為彼等最後身 此為最終之身體
最後之生死輪迴 彼等無有再有事
謂彼阿羅漢漏盡者是法之察悟者。此是「所有法之察悟者。」
「及茲一般之有學」〔之句中〕,「有學」者,何故言為有學耶?為學故是有學。學
何耶?(一)亦學增上戒,(二)亦學增上心,(三)亦學增上慧。
(一)增上戒學者云何?茲有比丘,具戒,防護別解脫律儀而住,具足正行與行處,
於微細之罪亦生怖畏,受持學諸學處〔戒〕。小戒蘊、大戒蘊、戒、住立、初行、自
制、律儀、諸善法得達之首先、最先,此是增上戒學。
(二)增上心學者云何?茲有比丘,離諸慾、離諸不善法、有尋、有伺、由離生喜、
樂具足初禪而住。於尋伺止息之故,為內之淨、為心之專一、無尋、無伺、由定生
喜、樂,有具足第二禪而住。於喜之捨離故,住於有捨,有念有正知而以身受樂──說
彼諸聖者「有捨有念而樂住」──具足第三禪而住。捨斷樂故、捨斷苦故、滅沒喜、
憂故、成為不苦不樂、由捨念之清淨具足第四禪而住。此是增上心學。
(三)增上慧學者云何?茲有比丘具慧──是聖,為決擇,至正苦之盡滅──具備
有關於生滅之慧。彼如實知解此是苦,如實知解此是苦之集,如實知解此是苦之滅,
如實知解此是至此苦滅之道。如實知解此是漏,如實知解此是漏之集,如實知解此
是漏之滅,如實知解此是至漏滅之道。此是增上慧學。
〔彼等有學〕學顧念此等三學,知而學、見而學、觀察而學、於心決意而學、
以信信解而學、勉勵競進而學、使現起念而學、等持心而學、以慧知解而學、知通
應知通而學、遍知應遍知而學、捨斷應捨斷而學、修習應修習而學、作證應作證而
學、行、修行、正行、正持而行。由此而言為有學。「一般」者,是多此等之有學。
〔即〕須陀洹與〔須陀洹〕向、斯陀含與〔斯陀含〕向、阿那含與〔阿那含〕向及
阿羅漢與〔阿羅漢〕向。所謂〔茲」者,是於此佛教之見,於此之忍〔智〕,於此之
意欲,於此之持說,於此之法,於此之律,於此之法與律,於此之宣說,於此之梵
行,於此之師教,於此之身體,於此之人界。此是「及茲一般之有學」〔之義〕。
「彼等行動〔行道〕,問我尊智者請語我」者,是尊師「智者」、賢者、覺慧者、知
者、辨知者、有慧者、請語「彼等」法之察悟者及有學之「行動」所作、行為、所行、
行處、住、行道。「問」者所問、質問、被乞、被求、信樂。「請語」者,是請語、言、
示、施設、確立、開顯、分別、顯示、說明。「我尊」者,此是敬語、敬重語、尊重
語、尊敬語。此是「彼等行動〔行道〕,問我尊智者請語我」〔之義〕。故彼之婆羅門言。
所有法之察悟者 及茲一般之有學
彼等行動〔行道〕 問我尊智者請語我
☸.....................................................................
8.
Kāmesu nābhigijjheyya, manasānāvilo siyā;
Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje.
Kāmesu nābhigijjheyyāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāvuraṇā [pāpuraṇā (syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo [rājaṭhāniyo (ka.)] raṭṭhañca janapado ca koso ca koṭṭhāgārañca – yaṃ kiñci rajanīyavatthu vatthukāmā.
Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā, hīnā kāmā majjhimā kāmā paṇītā kāmā, āpāyikā kāmā mānusikā kāmā dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā paranimmitā kāmā, pariggahitā kāmā apariggahitā kāmā, mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā, kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena ramaṇīyaṭṭhena [natthi syā. potthake mahāni. 1] kāmā. Ime vuccanti vatthukāmā.
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ –
Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi, evaṃ kāma na hehisīti.
Ime vuccanti kilesakāmā. Gedho vuccati taṇhā, yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kāmesu nābhigijjheyyāti kilesakāmena vatthukāmesu nābhigijjheyya na palibundheyya [palibujjheyya (syā.)] agiddho assa agadhito amucchito anajjhāpanno [anajjhopanno (syā.)] vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā vihareyyāti – kāmesu nābhigijjheyya.
Manasānāvilo siyāti. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Vacīduccaritena…pe… manoduccaritena… rāgena… dosena… mohena… kodhena… upanāhena… makkhena… paḷāsena… issāya… macchariyena… māyāya… sāṭheyyena… thambhena… sārambhena… mānena… atimānena… madena… pamādena… sabbakilesehi… sabbaduccaritehi… sabbaḍāhehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Manasānāvilo siyāti cittena anāvilo siyā – aluḷito anerito aghaṭṭito acalito abhanto vūpasanto āvilakare kilese jaheyya pajaheyya vinodeyya byantīkareyya [byantiṃ kareyya (ka.)] anabhāvaṃ gameyya, āvilakarehi kilesehi ca ārato [ārato assa (ka.) mahāni. 18 passa] virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – manasānāvilo siyā.
Kusalo sabbadhammānanti “sabbe saṅkhārā aniccā”ti kusalo sabbadhammānaṃ, “sabbe saṅkhārā dukkhā”ti kusalo sabbadhammānaṃ, “sabbe dhammā anattā”ti kusalo sabbadhammānaṃ, “avijjāpaccayā saṅkhārā”ti kusalo sabbadhammānaṃ…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti kusalo sabbadhammānaṃ. Evampi kusalo sabbadhammānaṃ.
Atha vā, aniccato kusalo sabbadhammānaṃ, dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato [adhuvato (ka.) mahāni. 13] … atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato… vipariṇāmadhammato… asārakato… aghamūlato… vadhakato… vibhavato… sāsavato… saṅkhatato… mārāmisato… jātidhammato… jarādhammato… byādhidhammato… maraṇadhammato… sokaparidevadukkhadomanassupāyāsadhammato … saṃkilesikadhammato… samudayato… atthaṅgamato… assādato… ādīnavato… nissaraṇato kusalo sabbadhammānaṃ. Evampi kusalo sabbadhammānaṃ.
Atha vā, khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppādakusalo satipaṭṭhānakusalo sammappadhānakusalo iddhipādakusalo indriyakusalo balakusalo bojjhaṅgakusalo maggakusalo phalakusalo nibbānakusalo. Evampi kusalo sabbadhammānaṃ.
Atha vā, sabbadhammā vuccanti dvādasāyatanāni – cakkhu ceva [cakkhuñceva (ka.)] rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca. Yato ca ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato [anabhāvaṅgato (syā.)] āyatiṃ anuppādadhammo, ettāvatāpi kusalo sabbadhammānanti – kusalo sabbadhammānaṃ.
Sato bhikkhu paribbajeti. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.
Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ [satipaṭipakkhānaṃ (syā.) mahāni. 3] dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā [appamuṭṭhattā (syā.)] sato.
Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññena samannāgatattā sato, satiyā apaccorohaṇatāya sato.
Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati…pe… sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upāgato samupāgato upapanno samupapanno [sampanno (ka.)] samannāgato, so vuccati sato. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu – sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. Bhinnā honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā [ponobbhavikā (syā. ka.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Pajjena katena [pajjotakatena (ka.) su. ni. 519] attanā, [sabhiyāti bhagavā]
Parinibbānagato vitiṇṇakaṅkho;
Vibhavañca bhavañca vippahāya, vusitavā khīṇapunabbhavo sa bhikkhūti.
Sato bhikkhu paribbajeti sato bhikkhu paribbaje, sato gaccheyya, sato tiṭṭheyya, sato nisīdeyya, sato seyyaṃ kappeyya, sato abhikkameyya, sato paṭikkameyya, sato ālokeyya, sato vilokeyya, sato samiñjeyya, sato pasāreyya, sato saṅghāṭipattacīvaraṃ dhāreyya, sato careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – sato bhikkhu paribbaje. Tenāha bhagavā –
“Kāmesu nābhigijjheyya, manasānāvilo siyā;
Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje”ti.
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā, bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti – “satthā me bhante bhagavā, sāvakohamasmī”ti.
Ajitamāṇavapucchāniddeso paṭhamo.
☸---------------------------------------------------------------------
八 諸欲不可為貪求 意之混濁不可有
善巧而於一切法 比丘有念應普行 (一○三九)
「諸欲不可為貪求」〔之句中〕,欲者,概言之,是(一)事欲與(二)煩惱欲之二欲。
(一)事欲〔欲之對象物〕者云何?適意之色、適意之聲、適意之香、適意之味、
適意之觸、敷物、著物、奴婢、奴僕、山羊、羊、雞、豚、象、牛、馬、牝馬、田
園、宅地、金〔銀〕、貨幣、村、街、王市、國土、地方、〔四兵之〕營舍、倉庫及
所有染愛事物是事欲(欲之對象)。又有過去之〔事〕欲、有未來之〔事〕欲、有現
在之〔事〕欲。有內之〔事〕欲、有外之〔事〕欲、有內外之〔事〕欲。有劣之〔事〕
欲、中之〔事〕欲、勝之〔事〕欲、惡趣之〔事〕欲、人之〔事〕欲、天之〔事〕
欲。現起之〔事〕欲、化作之〔事〕欲、由他而所化作之〔事〕欲。有偏取
之〔事〕欲、不偏取之〔事〕欲、我執之〔事〕欲、我所不執之〔事〕欲。慾界之
一切諸法,無色界之一切諸法亦為渴愛之據所、渴愛之所緣而由慾愛之義、由染著
之義、由使起憍之義而為〔事〕欲、此等言為事欲。
(二)煩惱欲者云何?欲是〔煩惱〕欲、貪是〔煩惱〕欲、慾貪是〔煩惱〕欲、思
惟是〔煩惱〕欲、貪是〔煩惱〕欲、思惟貪是〔煩惱〕欲。彼對〔五種〕欲是欲欲、
慾貪、欲喜、慾愛、慾愛情、欲熱惱、欲昏迷、欲縛著、慾暴流、慾軛、慾取、欲貪蓋。
欲!我見汝之根本 欲!汝由思惟而生
欲!我不思惟於汝 如是汝將成無有
此等謂煩惱欲
貪求是渴愛。即所有貪、染貪……乃至(一四頁參照)……貪欲、貪、成為不善根。
「諸欲不可為貪求」者,是不可貪求事欲、煩惱欲,不可障礙於〔彼等〕,離貪求、
捨貪求、唾棄貪求、脫貪求、捨遣貪求、離貪、捨貪、脫貪、捨遣貪、不愛、寂滅、
清涼、受樂、自為梵而住。此是「諸欲不可為貪求」〔之義〕。
「意之混濁不可有」〔之句中〕,「意」者,是心意、意所、心臟、淨白〔心〕、意、
意處、意根、識、識蘊、隨順〔觸等法〕之意識界。由身惡行而心混濁、動轉、搖、
衝突、動搖、動亂而不寂滅。由於語惡行、意惡行、貪、瞋、痴、忿、恨、覆、惱、
嫉、慳、諂、誑、強情、激情、慢、過慢、憍、放逸、一切煩惱、一切惡行、一切
不安、一切熱惱、一切熱苦、一切不善行、而心混濁、動轉、搖、衝突、動搖、動
亂而不寂滅。「意之混濁不可有」者,是由心而不混濁、不動轉、不搖、不衝突、不
動搖、不動亂、應為寂滅,捨混濁諸煩惱、捨斷、除去、滅除、使之滅無,遠離諸
煩惱之混濁、離、捨離、出離、棄遣、寂滅、離脫、離縛、以不限定之心而住。此是「意之混濁不可有」〔之義〕。
「善巧而為一切法」者,是〔知〕「一切行無常」而善巧一切諸法,〔知〕「一切行
是苦」而善巧一切諸法,〔知〕「一切法無我」而善巧一切諸法,〔知〕「緣無明而有行」
而善巧一切諸法……乃至(一九頁以下參照)……〔知〕「所有集之法皆是滅法」而
善巧一切諸法。如斯是「善巧而為一切諸法」〔之義〕。
或又〔知〕「無常」而善巧一切諸法,〔知〕「是苦、病、癰、箭、痛、惱、敵、
毀、疾、禍、不快、怖畏、災患、動、壞、不恒、無救護所、無避難所、無皈依所、
不成為皈依者、是空缺、空虛、空、無我、過患、變易法、不堅實、痛恨、殺戮者、
非有、有漏、有為、魔食、生法、老法、病法、死法、愁悲苦憂惱法、雜染法、集、
滅沒、不樂味、過患、不出離、而成善巧一切諸法。如斯亦是「一切諸法而為善巧」〔之義〕。
或又蘊善巧、界善巧、處善巧、緣起善巧、念住善巧、正勤善巧、神足善巧、
力善巧、覺支善巧、道善巧、果善巧、涅槃善巧。如斯亦是「一切諸法而為善巧」〔之義〕。
或又一切〔即〕言一切眼與色、耳與聲、鼻與香、舌與味、身與觸、意與法之
一切言為十二處。對內外之〔十二〕處貪之捨斷、根絕、如被截頂之多羅樹成為滅
無,於未來不生起故,由此而亦善巧一切諸法。此是「一切諸法而為善巧」〔之義〕。
「比丘有念應普行」〔之句中〕,有念者,是由四原因而有念。〔即〕對身修習身
隨觀念住而有念,對受、對心、對法修習法隨觀念住而有念。又由他之四原因而亦
有念。〔即〕由不念之迴避而有念,以念行應行諸法故而有念,〔以念〕害破念之對
治諸法故而有念,不忘失念因之諸法故而有念。又由他之四原因而亦有念。〔即〕具
備念之故而有念,以念能為自在故而有念,練達念之故而有念,由念不退轉故而有
念。又由他之四原因而亦有念。〔即〕念之故而念、寂之故而有念,寂止之故而有念,
具備善人之法故而有念。由佛隨念而有念,由法隨念而有願,由僧隨念而有念,由
戒隨念而有念,由捨隨念而有念,由天隨念而有念,由安般念而有念,由死念而有
念,由身至念而有念,由寂止隨念而有念。所有念、隨念、現念、念、憶持、沉潛、
不忘失、念、念根、念力、正念、念覺支、一行道〔一乘道〕此言為念。具此之念、
正具、達、正達、成、正成、令具備者言為有念。
比丘者,是破壞七法故是比丘。〔即〕(一)破壞有身見,(二)破壞疑,(三)破壞戒禁
取,(四)破壞貪,(五)破壞瞋,(六)破壞痴,(七)破壞慢。彼破壞雜染而資再有、有不安有
苦報、寶未來之生老死諸之惡不善法。
世尊宣示:「薩毘耶!
「汝自由道使〔修習〕 至般涅槃度疑惑
已成〔梵行〕捨斷有 滅盡再有成比丘」
「比丘有念應普行」者,有念比丘應「普行」、應有念而步行、有念而立、有念而
坐、有念而臥、有念而往、有念而來、有念而前視、有念而顧視、有念而屈身、有
念而伸身、有念而攜僧伽梨衣、缽衣、有念而行、有念而行作、應動作、活動、護
持、持續、維持。此是「比丘有念應普行」〔之義〕。故世尊宣示:
諸欲不可為貪求 意之混濁不可有
善巧而為一切法 比丘有念應普行
〔世尊說法之偈〕將終?彼婆羅門向與同一欲、同一加行、同一意趣、同一熏
習之熏習者之數千生類云:「所有集之法皆是滅法」已生遠塵離垢之法眼。又彼之婆
羅門之心為無取而已解脫諸漏。將得阿羅漢果,已消失羚羊皮、結髮、樹皮衣、杖、
曼陀羅、髮、鬚。彼成著黃色之袈娑依,攜僧伽梨衣之比丘而由隨義之行道而
合掌,禮拜世尊,坐曰:「尊師!世尊是我師,我是弟子。」
阿耆多學童所問之義釋第一〔畢〕。
'經 > 쿳따까 니까야' 카테고리의 다른 글
小義釋 2.5~2.10 (0) | 2025.01.26 |
---|---|
小義釋 2.2 ~ 2.4 (0) | 2025.01.26 |
小義釋 1.0 Vatthugāthā 序偈 (0) | 2025.01.26 |
大義釋 16. Sāriputtasuttaniddesa 舍利弗經 (0) | 2025.01.26 |
大義釋 15. Attadaṇḍasuttaniddesa 執杖經 (0) | 2025.01.26 |