본문 바로가기

經/쿳따까 니까야

빠띠 삼비다 막가 Paṭisambhidāmagga 無礙解道 1.11~1.18

 1.11 Jatukaṇṇimāṇavapucchā 諸多迦尼問 

121.
“Sutvānahaṃ vīramakāmakāmiṃ, [iccāyasmā jatukaṇṇi]
Oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi metaṃ.

122.
“Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ”.

123.
“Kāmesu vinaya gedhaṃ, [jatukaṇṇīti bhagavā]
Nekkhammaṃ daṭṭhu khemato;
Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.

124.
“Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasi.

125.
“Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti, yehi maccuvasaṃ vaje”ti.
Jatukaṇṇimāṇavapucchā ekādasamā niṭṭhitā.
☸---------------------------------------------------------------------

第十二章 諸多迦尼問
1096 可尊敬的諸多迦尼說道:「聽說你是一位不貪戀慾愛、越過水流的英雄,我來向你這位清淨者求教。

請告訴我平靜的境界,洞察一切的人啊!請如實告訴我,世尊啊!

1097 「世尊克服了慾愛,四處遊蕩,猶如太陽用光芒照亮大地,大智者啊!

請把這個法門教給我這個智慧淺薄的人,讓我知道怎樣在這世拋棄生和老。」

1098 世尊說道:「諸多迦尼啊!摒棄對慾愛的貪戀,以棄世為安樂,即無所取,也無所棄。
1099 「消滅過去之事,排除將來之事,也不執著現在之事,便能平靜地生活。
1100 「徹底摒棄對名色的貪戀,婆羅門啊!沒有任何導致陷入摩羅控制的煩惱。」
☸.....................................................................

一二 闍都乾耳學童所問
1096 尊者闍都乾耳曰:「我聞雄者不欲欲 我問無欲渡暴流 具眼者語寂靜句 世尊如真為我說(1)
1097 太陽威光勝大地 世尊住於勝諸欲 廣慧示我少慧者 為說大法我識知 捨斷此世生與老」(2)
1098 世尊曰:「闍都乾耳 調伏諸欲無貪求 既得出離見安穩 所有執取皆捨離 何物於汝亦勿存(3)
1099 過去煩惱使涸竭 未來何物亦非有 若於中處汝不執 寂滅而修所當行(4)
1100 普對名色之貪求 遠離彼者婆羅門 彼已不為死左右 所有諸漏皆滅無」(5)
闍都乾耳學童所問訖。
☸.....................................................................

 

1.12 Bhadrāvudhamāṇavapucchā 拔陀羅問

126.
“Okañjahaṃ taṇhacchidaṃ anejaṃ, [iccāyasmā bhadrāvudho]
Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.

127.
“Nānājanā janapadehi saṅgatā,
Tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo”.

128.
“Ādānataṇhaṃ vinayetha sabbaṃ, [bhadrāvudhāti bhagavā]
Uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.

129.
“Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattan”ti.
Bhadrāvudhamāṇavapucchā dvādasamā niṭṭhitā.
☸---------------------------------------------------------------------

第十三章 拔陀羅弗達問
1101 可尊敬的跋陀羅弗達說道:「你拋棄家庭,斬斷貪慾,擺脫慾望,摒棄快樂,越過水流,獲得解脫,

脫離劫波,具有妙智,我向你求教。聽了你這位聖人的教誨後,人們將離開這裡。

1102 「人們從各國彙集這裡,渴望聽取你的言詞,英雄啊!請你告訴他們,因為你知道這個法門。」
1103 世尊說道:

「跋陀羅弗達啊!徹底擺脫上下,左右和中間和攝取慾望,因為誰在世上攝取,誰就會受到摩羅跟蹤。

1104 「因此,懂得這一點,有思想的比丘認為人執著攝取就是執著死亡領域,就不會在一切世上攝取任何東西。」
☸.....................................................................

一三 跋陀羅浮陀學童所問
1101 尊者跋陀羅浮陀:「捨棄窟宅斷渴愛 不動喜捨渡暴流 捨除計度得解脫 請問龍象善慧者(1)
1102 期望雄者尊師說 由諸各方人來集 願請尊師為解說 尊師如所知法者」(2)
1103 世尊曰:「跋陀羅浮陀 上下縱橫及於中 調伏一切諸取愛 人於世間若有取 所有諸魔隨於人(3)
1104 知解比丘是有念 不取世間任何物 死之領域愛著者 有取有情如斯觀」(4)
跋陀羅浮陀學童所問訖。
☸.....................................................................

1.13 Udayamāṇavapucchā 烏德耶問 

130.
“Jhāyiṃ virajamāsīnaṃ, [iccāyasmā udayo]
Katakiccaṃ anāsavaṃ;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;
Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ”.

131.
“Pahānaṃ kāmacchandānaṃ, [udayāti bhagavā]
Domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.

132.
“Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ”.

133.
“Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
Kissassa vippahānena, nibbānaṃ iti vuccati”.

134.
“Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, nibbānaṃ iti vuccati”.

135.
“Kathaṃ satassa carato, viññāṇaṃ uparujjhati;
Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava”.

136.
“Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;
Evaṃ satassa carato, viññāṇaṃ uparujjhatī”ti.
Udayamāṇavapucchā terasamā niṭṭhitā.
☸---------------------------------------------------------------------

第十四章 烏德耶問

1105 可尊敬的烏德耶說道:「你滌除塵垢,坐而修禪,完成責任,沒有煩惱,精通萬物,我帶著問題而來,

請告訴我怎樣憑智慧獲得解脫和剷除無知。」

1106 世尊說道:「烏德耶啊!拋棄對慾愛的渴求和捻,克服懶惰,戒絕惡行。
1107 「思想超然,達到純潔,把思考正法放在首位,我告訴你,這就是憑借智慧獲得解脫和剷除無知。」
1108 「什麼是世界的束縛?怎樣考察它?拋棄什麼,才是人們所說的涅磐?」

1109 「歡喜是世界的束縛,通過思想考察它,拋棄貪愛便是人們所說的涅磐。」
1110 「富有思想,四處遊蕩,這樣的人怎樣滅寂諸識?我們前來問您?聆聽你的教誨。」
1111 「富有思想,四處遊蕩, 這樣的人不喜歡內在和外在的諸受,這樣的,就能滅寂諸識。」
☸.....................................................................


一四 優陀耶學童所問
1105 尊者優陀耶曰:

「離塵靜慮作已辦 成無漏一切諸法 已到達彼岸世尊 為此而來我有問 破壞無明狀如何 了知解脫請告我」(1)

 

1106 世尊曰:「優陀耶愛欲以及憂 兩者皆捨斷 必除棄惛沉 後悔遮亦除」(2)
1107 念捨之清淨 前行法思擇 破壞無明狀 言了知解脫」(3)
1108 「云何有結縛 云何得運行 捨斷任何物 言有涅槃否」(4)
1109 「喜是世間縛 尋以運行此 渴愛之捨斷 是言有涅槃」(5)
1110 「云何行有念 止滅一切識 我來問世尊 欲聞尊師語」(6)
1111「受之於內外 不為生歡喜 如是行有念 止滅一切識」(7)
優陀耶學童所問訖。
☸.....................................................................

1.14 Posālamāṇavapucchā 波娑羅問 


137.
“Yo atītaṃ ādisati, [iccāyasmā posālo]
Anejo chinnasaṃsayo;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ.

138.
“Vibhūtarūpasaññissa, sabbakāyappahāyino;
Ajjhattañca bahiddhā ca, natthi kiñcīti passato;
Ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho”.

139.
“Viññāṇaṭṭhitiyo sabbā, [posālāti bhagavā]
Abhijānaṃ tathāgato;
Tiṭṭhantamenaṃ jānāti, vimuttaṃ tapparāyaṇaṃ.

140.
“Ākiñcaññasambhavaṃ ñatvā, nandī saṃyojanaṃ iti;
Evametaṃ abhiññāya, tato tattha vipassati;
Etaṃ [evaṃ (syā. ka.)] ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato”ti.
Posālamāṇavapucchā cuddasamā niṭṭhitā.
☸---------------------------------------------------------------------

第十五章 波娑羅問
1112 可尊敬的波娑羅說道:「你顯示過去,沒有慾望,剷除恐懼,精通萬物,我帶著問題來問你。
1113 「己知過去色,拋棄一切身,說內在和外在為一無所有,我詢問你倆有關這種人的知識,釋迦啊,

應該怎樣理解這種人?」

1114 世尊說道:「波娑羅啊!如來知道諸識的一切狀況,知道這種人立足解脫,以爭脫為終極目的。
1115 「知道歡喜的束縛因一無所有而消失,理解一切,洞察言觀色一切,這就是有關完美的婆羅門的知識。」
☸.....................................................................

一五 布沙羅學童所問
1112 尊者布沙羅曰:「說示過去事 不動斷疑惑 達人至彼岸(佛) 是故我來問(1)
1113 無有諸色想 捨斷一切身 無內亦無外 不見有何物 我來詣謹問 智者釋迦佛 斯人更何導」(2)
1114 世尊曰:「布沙羅 一切之識住 如來立通達 知有情止住 解脫之至趣(3)
1115 知無所有之來處 彼知喜貪是結縛 如斯知達已之後 無所有處是無常 住此梵行婆羅門 有此如實之真智」(4)
布沙羅學童所問訖。
☸.....................................................................

1.15 Mogharājamāṇavapucchā 摩伽羅諸問 

141.
“Dvāhaṃ sakkaṃ apucchissaṃ, [iccāyasmā mogharājā]
Na me byākāsi cakkhumā;
Yāvatatiyañca devīsi, byākarotīti me sutaṃ.

142.
“Ayaṃ loko paro loko, brahmaloko sadevako;
Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.

143.
“Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati”.

144.
“Suññato lokaṃ avekkhassu, mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī”ti.
Mogharājamāṇavapucchā pannarasamā niṭṭhitā.
☸---------------------------------------------------------------------

第十六章 摩伽羅諸問
1116 可尊敬的摩伽羅諸說道:

「我己經兩次問過釋迦這個問題。但這位明眼者沒有解符號。我聽說只要問第三次,聖仙就會解答。

1117 「有這世和彼世,有梵界和神界,我不知道著名的喬達摩的觀點。
1118 「我帶著問題來問洞悉至善的人:一個人怎樣看待世界,死神才不會找到他?」
1119 「視世界為空無,摩伽羅諸啊!永遠富有思想,摒棄自我的觀點,這樣的能越過死神;

死神找不到這樣看待世界的人。」
☸.....................................................................

一六 莫伽羅闍學童所問
1116 尊者莫伽羅闍曰:「我曾兩次問世尊 具眼者未作解說 然今發問第三次 天仙解說令我聞(1)
1117 此世界或他世界 諸天以及梵天界 尊師瞿曇有名聲 竟無了知尊師見(2)
1118 如斯優越之見者 因欲欲問我前來 如何觀察世間者 死王如何能不見」(3)
1119 「莫伽羅闍常有念 汝須打破自我見 觀察世間皆是空 如斯始可度死難 如斯觀察世間者 始能不見於死王」(4)
莫伽羅闍學童所問竟。
☸.....................................................................

 

1.16 Piṅgiyamāṇavapucchā 賓吉耶問 

145.
“Jiṇṇohamasmi abalo vītavaṇṇo, [iccāyasmā piṅgiyo]
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ”.

146.
“Disvāna rūpesu vihaññamāne, [piṅgiyāti bhagavā]
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto, jahassu rūpaṃ apunabbhavāya”.

147.
“Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kañci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ”.

148.
“Taṇhādhipanne manuje pekkhamāno, [piṅgiyāti bhagavā]
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā”ti.
Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.
☸---------------------------------------------------------------------

第十七章 賓吉耶問
1120 可尊敬的賓吉耶說道:「我年邁體衰,形容憔悴,耳聾眼花,不要讓我糊里糊塗死去,請告訴我這個法門,

我知道後,能在這世擺脫生和老。」

1121 世尊說道:

「賓吉耶啊!看到世人懶惰懈怠,受害於諸色,因此,賓吉耶啊!你要勤奮努力,摒棄諸色,不再再生。」

1122 「四面,四角和上下,共有十方,在這十方世界中,你無所不見,無氣溫聞,無所不想,無所不知,

請告訴我這個法門,我知道後,能在這世擺脫生和老。」

1123 「看到世人受貪愛擺佈,受衰老折磨,因此,賓吉耶啊!我知道後,能在這世擺脫生和老。」
☸.....................................................................

一七 賓祇耶學童所問
1120 尊者賓祇耶曰:

「我老無力顏色衰 視力不明聽不利 未除蒙昧我不亡 我於此世應識法 如何捨斷生與老 敬請世尊為我語」(1)

 

1121 世尊曰:「賓祇耶 見有色故蒙受害 放逸之人有病患 賓祇耶應不放逸 為不再有應捨色」(2)
1122 「四方四維及上下 十方一切於世間 尊師不見亦不聞 不覺不思無何物 我於此世應識法 捨斷生老為我語」(3)
1123 世尊曰:「賓祇耶 陷入渴愛生熱苦 汝見諸人為老襲 賓祇耶應不放逸 為不再有捨渴愛」(4)
賓祇耶學童所問竟。
☸.....................................................................

1.17 Pārāyanatthutigāthā 彼岸道結語偈 

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. “Pāraṅgamanīyā ime dhammā”ti – tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.

149.
Ajito tissametteyyo, puṇṇako atha mettagū;
Dhotako upasīvo ca, nando ca atha hemako.

150.
Todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito;
Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

151.
Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.

152.
Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.

153.
Te tositā cakkhumatā, buddhenādiccabandhunā;
Brahmacariyamacariṃsu, varapaññassa santike.

154.
Ekamekassa pañhassa, yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya, gacche pāraṃ apārato.

155.
Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.
☸---------------------------------------------------------------------

第十八章 彼岸道經
世尊住在摩揭陀石寺,十六個婆羅門弟子輪流提出問題,他一一作了解答,如果懂得每個問題的要義,

懂得正法,遵循正法,他就能到達老和死的彼岸,這些正法導向彼岸,因此,這個法門被稱作「彼岸道」。

1124 阿耆多、提捨彌勒,、布那迦、彌德古、陀多迦、烏波濕婆、南德、海摩迦。
1125 兩都提耶迦波、諸多迦尼智者、跋陀羅弗達、烏德耶、波娑羅婆羅門、摩伽羅諸和賓吉耶大仙。
1126 他們來到品行完美的仙人佛陀那裡,來到無上佛陀那裡,詢問精妙的問題。
1127 佛陀對他們提出的問題作了如實的解答;牟尼對這些問題的解答使這些婆羅門滿意。

1128 他們對明眼者,太陽的親屬佛陀感到滿意,在這位智慧優秀的人身旁過梵行生活。
1129 他們按照佛陀對每個問題的教誨生活,從此岸走向彼岸。
1130 遵行這條無上之路,便能從此岸走向彼岸;這是導向彼岸的道路,因此,稱為「彼岸道」。
☸.....................................................................

一八 〔十六學童所問之結語〕
世尊住於摩竭陀國波沙那迦塔寺廟時,教說以上諸偈。為應婆和利門弟子十六人婆羅門之請問而為解說。

若於其所問一一知義、知法已者,則當應法、隨法行道,應到達老死之彼岸。

此等諸法〔依行道〕而可到達彼岸故,此教法即有彼岸道之名稱。

 

1124 帝須彌勒阿耆多 富那迦與彌多求 優波私婆度多迦 難陀更與醯摩迦(1)
1125 兩人劫波刀提耶 闍都乾耳是賢者 以及跋陀羅浮陀 優陀耶與布沙羅 莫伽羅闍具慧者 及賓祇耶為大仙(2)
1126 彼等行具足 仙人接近佛 微妙所請問 接近最勝佛(3)
1127 受彼所請問 佛如實解說 諸問以解說 滿足婆羅門(4)
1128 彼日種具眼 由佛得滿足 優越慧者處 出家修梵行(5)
1129 對一一所問 如佛所開示 如是行道者 由此至彼岸(6)
1130 修習最上道 由此到彼岸 此達彼岸路 故稱彼岸道(7)
☸.....................................................................

 

1.18 Pārāyanānugītigāthā 彼岸道讚頌偈 


156.
“Pārāyanamanugāyissaṃ, [iccāyasmā piṅgiyo]
Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;
Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.

157.
“Pahīnamalamohassa, mānamakkhappahāyino;
Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.

158.
“Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me.

159.
“Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
Evampahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.

160.
“Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;
Iccāsi iti bhavissati;
Sabbaṃ taṃ itihītihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.

161.
“Eko tamanudāsino, jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.

162.
“Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci”.

163.
“Kiṃ nu tamhā vippavasasi, muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

164.
“Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci”.

165.
“Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

166.
“Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

167.
“Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto.
Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.

168.
“Saddhā ca pīti ca mano sati ca,
Nāpentime gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.

169.
“Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;
Saṅkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.

170.
“Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

171.
“Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ, gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ” [maccudheyyapāraṃ (sī.)].

172.
“Esa bhiyyo pasīdāmi, sutvāna munino vaco;
Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.

173.
“Adhideve abhiññāya, sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.

174.
“Asaṃhīraṃ asaṃkuppaṃ, yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacittan”ti [ajitamāṇavapucchāya paṭṭhāya yāvapārāyanānugītigātāpariyosānā syā. … potthake natthi].

Pārāyanānugītigāthā niṭṭhitā.
☸---------------------------------------------------------------------

1131 可尊敬的賓吉耶說道:「我將讚頌彼岸道;這位無垢者、廣智者、清淨者、無慾者、庇護者、

洞察言觀色什麼,教誨什麼,有什麼必要說謊?

1132 他摒棄污垢和痴迷,擺脫驕傲和虛妄,嗨!我將稱頌他的美妙言詞。

1133 「梵天啊!我侍奉這位被稱作『真理』的佛陀,他紅色除黑暗,洞察一切,理解世界,越過一切存在,

沒有煩惱,擺脫一切痛苦。

1134 「猶如鳥兒離開灌木叢,定居在果實纍纍的樹林,我也離開那些目光短淺的人,像天鵝到達大湖。

1135 「過去有些人向我解釋喬達摩之前的教義,說是『從前如此,現在也將如此。』

所有這些傳統說法全然增加我的疑惑。

1136 「唯獨他驅除黑暗,出身高貴,光彩熠熠,這位智慧廣博的喬達摩,智力發達的喬達摩。
1137 「他教給我這個無與倫比的法門,它可以直接親證,達到滅寂貪愛。」
1138 「這位智慧廣博的喬達摩,智力發達的喬達摩,賓吉耶啊!你離開他片斷嗎?
1139 「他教給你這個無與倫比的法門,它可以直接親證,達到滅寂貪愛。」
1140 「這位智慧廣博的喬達摩,智力發達的喬達摩,婆羅門啊!我片斷也不離開他。

1141 「他教給我這個無與倫比的法門,它可以直接親證,達到滅寂貪愛。」
1142 「我日日夜夜勤奮努力,用我的心,如同用我的眼看他,在崇敬中度過夜晚,因此,我認為我沒有離開他。
1143 「我的信仰、喜悅、思想和意念教離不開喬達摩的教誨;這位大智者走到哪裡,我便在哪裡向他致敬。
1144 「一旦我年邁體衰,我的身體到不了他那裡,我的思想也永遠努力到他那裡,婆羅門啊!因為我的心與他相連。
1145 「我陷入泥潭,戰慄發抖,從這個島爬上那個島,然後見到這位越過水流、沒有煩惱的正等覺。」

1146 「正如婆迦利、跋陀羅弗達、阿羅維喬達摩擺脫信仰,你也擺脫信仰吧!

宜吉耶啊!你將走向死亡領域的彼岸。」

1147 「聽了牟尼的言詞,我非常高興;正等覺揭開遮蔽,排除障礙,充滿智慧。
1148 「他理解一切天神,知道一切事物,他是導師,解答有疑惑的人提出的問題。
1149 「我肯定會達到那個不可戰勝、不可動搖、無與倫比的境界,在那裡, 我將沒有疑惑,你要記住,

我是個思想堅定的人。」
☸.....................................................................

1131 尊者賓祇耶〔向婆和利〕曰:「隨誦彼岸道 離垢廣智者 如所見而說 無欲無藪主 因何語虛妄 (8)

1132 捨斷垢與痴 慢覆亦捨斷 言辭以讚歎 即我所述說(9)
1133 我除闇覺者 普眼知世邊 越度一切有 無漏正覺者 一切苦捨斷 近坐實名者(10)
1134 如鳥捨山林 棲止多果林 我捨少見者 如鵝入大海(11)
1135 瞿曇以前人 解說『應如是』 乃人云亦云 唯有增妄想(12)
1136 獨坐除惱闇 彼慧光普照 瞿曇廣慧者 瞿曇廣智者(13)
1137 彼示即時見 渴愛以盡滅 無患之教說 絕無可譬如」(14)
1138 「賓祇耶現見 渴愛以滅盡 示汝無惱法 決無可譬喻」(15)
1139 瞿曇有廣慧 瞿曇有廣智 雖於須臾間 應否離於住」(16)
1140 「我現即時見 渴愛以滅盡 我說無惱法 決無可譬喻(17)

 

1141 瞿曇有廣慧 瞿曇有廣智 雖於須臾間 而不離於住(18)

1142 晝夜不放逸 意眼見世尊 禮拜以過夜 思惟不離住(19)
1143 信喜意念法 不離瞿曇教 廣慧之赴處 是我必歸向(20)
1144 我老身力弱 無能至彼處 常以思惟赴 意與佛相合(21)
1145 戰慄臥泥中 洲渚任漂流 我渡暴流時 見無漏覺者」(22)
1146 「跋陀羅浮陀 薄迦利乃至 阿邏毘瞿曇 皆如有信解 賓祇耶信解 至死之彼岸」(23)
1147 「我聞牟尼語 益信樂佛教 蔽聞無心栽 應辯正覺者(24)
1148 知通超天法 超天知一切 疑者諸請問 終告彼無疑(25)
1149 絕無可譬喻 不搖動涅槃 確信我必至 我此已無疑 我心正信解 如是請認受」(26)
彼岸道品竟。