2.5 Buddhavagga 불품佛品
5. Buddhavaggo
1. Buddhassa atthinatthibhāvapañho
1. Rājā āha “bhante nāgasena, buddho tayā diṭṭho”ti? “Na hi, mahārājā”ti. “Atha te ācariyehi buddho diṭṭho”ti? “Na hi, mahārājā”ti. “Tena hi, bhante nāgasena, natthi buddho”ti. “Kiṃ pana, mahārāja, himavati ūhā nadī tayā diṭṭhā”ti? “Na hi, bhante”ti. “Atha te pitarā ūhā nadī diṭṭhā”ti? “Na hi, bhante”ti. “Tena hi, mahārāja, natthi ūhā nadī”ti. “Atthi, bhante, kiñcāpi mayā ūhā nadī na diṭṭhā, pitarāpi me ūhā nadī na diṭṭhā, api ca atthi ūhā nadī”ti. “Evameva kho, mahārāja, kiñcāpi mayā bhagavā na diṭṭho, ācariyehipi me bhagavā na diṭṭho, api ca atthi bhagavā”ti.
“Kallosi, bhante nāgasenā”ti.
Buddhassa atthinatthibhāvapañho paṭhamo.
☸.....................................................................
第五品
第一 誰曾是佛
國王說:「尊者龍軍,是否你曾見佛?」
「大王,不曾。」
「如是,你的師父曾見佛?」
「大王,不曾。」
「尊者龍軍,既如此,實無有佛。」
「大王,是否你曾見喜瑪拉雅山之烏哈河?」
「尊者,不曾。」
「如是,你的父親曾見烏哈河?」
「尊者,不曾。」
「大王,既如此,實無有烏哈河。」
「尊者,實有。雖然我父和我皆不曾見烏哈河,但烏哈河實有。」
「大王,雖然我不曾見世尊,我的師父也不曾見世尊,但實有世尊亦復如是。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
2. Buddhassa anuttarabhāvapañho
2. Rājā āha “bhante nāgasena, buddho anuttaro”ti? “Āma, mahārāja, bhagavā anuttaro”ti. “Kathaṃ, bhante nāgasena, adiṭṭhapubbaṃ jānāsi ‘buddho anuttaro’”ti? “Taṃ kiṃ maññasi, mahārāja, yehi adiṭṭhapubbo mahāsamuddo, jāneyyuṃ te, mahārāja, mahanto kho mahāsamuddo gambhīro appameyyo duppariyogāho, yatthimā pañca mahānadiyo satataṃ samitaṃ appenti, seyyathidaṃ, gaṅgā yamunā aciravatī sarabhū mahī, neva tassa ūnattaṃ vā pūrattaṃ vā paññāyatī”ti? “Āma, bhante, jāneyyun”ti. “Evameva kho, mahārāja, sāvake mahante parinibbute passitvā jānāmi ‘bhagavā anuttaro’”ti.
“Kallosi, bhante nāgasenā”ti.
Buddhassa anuttarabhāvapañho dutiyo.
☸.....................................................................
第二 佛是無上
國王說:「尊者龍軍:是否佛是無上?」
「大王,是。佛是無上。」
「尊者龍軍,你既不曾見佛,你如何知他是無上?」
「大王,意以為何?那些未曾見過大海的人如何知大海是廣大、湛深、無量、難測,雖然五條大河如:恆河、鴉姆那、阿奇羅瓦提、沙羅補及摩希恆常不斷向其流注。而其減損或盈滿是不可知?」
「尊者,是。他們能知。」
「大王,當見到證取涅槃的大弟子,我知世尊是無上亦復如是。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
3. Buddhassa anuttarabhāvajānanapañho
3. Rājā āha “bhante nāgasena, sakkā jānituṃ ‘buddho anuttaro’”ti? “Āma, mahārāja, sakkā jānituṃ ‘bhagavā anuttaro’”ti. “Kathaṃ, bhante nāgasena, sakkā jānituṃ ‘buddho anuttaro’”ti. “Bhūtapubbaṃ, mahārāja, tissatthero nāma lekhācariyo ahosi, bahūni vassāni abbhatītāni kālaṅkatassa kathaṃ so ñāyatī”ti. “Lekhena bhante”ti. “Evameva kho, mahārāja, yo dhammaṃ passati, so bhagavantaṃ passati, dhammo hi, mahārāja, bhagavatā desito”ti.
“Kallosi, bhante nāgasenā”ti.
Buddhassa anuttarabhāvajānanapañho tatiyo.
☸.....................................................................
第三 能知佛是無上否
國王說:「尊者龍軍,是否能知佛是無上?」
「大王,是。能知世尊是無上。」
「尊者龍軍,如何能知佛是無上?」
「大王,往昔有長老名帝須是書寫阿闍黎。他已死去許多年,他如何被人知?」
「尊者,以其書寫。」
「大王,見法者即見世尊,因法為世尊所說亦復如是。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
4. Dhammadiṭṭhapañho
4. Rājā āha “bhante nāgasena, dhammo tayā diṭṭho”ti. “Buddhanettiyā kho, mahārāja, buddhapaññattiyā yāvajīvaṃ sāvakehi vattitabban”ti.
“Kallosi, bhante nāgasenā”ti.
Dhammadiṭṭhapañho catuttho.
☸.....................................................................
第四 見法
國王說:「尊者龍軍,你曾見法否?」
「大王,聲聞弟子應終身履行佛所指導者,佛所制設者。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
5. Asaṅkamanapaṭisandahanapañho
5. Rājā āha “bhante nāgasena, na ca saṅkamati paṭisandahati cā”ti? “Āma, mahārāja, na ca saṅkamati paṭisandahati cā”ti. “Kathaṃ, bhante nāgasena, na ca saṅkamati paṭisandahati ca, opammaṃ karohī”ti? “Yathā, mahārāja, kocideva puriso padīpato padīpaṃ padīpeyya, kiṃnu kho so, mahārāja, padīpo padīpamhā saṅkanto”ti? “Na hi, bhante”ti. “Evameva kho, mahārāja, na ca saṅkamati paṭisandahati cā”ti.
“Bhiyyo opammaṃ karohī”ti. “Abhijānāsi nu, tvaṃ mahārāja, daharako santo silokācariyassa santike kiñci silokaṃ gahitan”ti? “Āma, bhante”ti. “Kiṃnu kho, mahārāja, so siloko ācariyamhā saṅkanto”ti? “Na hi, bhante”ti. “Evameva kho, mahārāja, na ca saṅkamati paṭisandahati cāti.
“Kallosi, bhante nāgasenā”ti.
Asaṅkamanapaṭisandahanapañho pañcamo.
☸.....................................................................
第五 轉世與轉生
國王說:「尊者龍軍,是否不轉世者則不轉生?」
「大王,是。不轉世者則不轉生。」
「尊者,如何是不轉世者則不轉生?請給一譬喻。」
「大王,譬如有人從一燈點燃另一燈;是否該燈轉讓給另一燈?」
「尊者,否。」
「大王,不轉世者則不轉生亦復如是。」
「請再給一譬喻。」
「大王,是否你深知當你作兒童時曾從詩歌教師學詩?」
「尊者,是。」
「大王,是否該詩從教師轉移?」
「尊者,否。」
「大王,不轉世者則不轉生亦復如是。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
6. Vedagūpañho
6. Rājā āha “bhante nāgasena, vedagū upalabbhatī”ti? Thero āha “paramatthena kho, mahārāja, vedagū nupalabbhatī”ti.
“Kallosi, bhante nāgasenā”ti.
Vedagūpañho chaṭṭho.
☸.....................................................................
第六 靈魂之問
國王說:「尊者龍軍,是否靈魂可得?」
長老說:「以真諦言。靈魂不可得。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
7. Aññakāyasaṅkamanapañho
7. Rājā āha “bhante nāgasena, atthi koci satto yo imamhā kāyā aññaṃ kāyaṃ saṅkamatī”ti? “Na hi, mahārājā”ti. “Yadi, bhante nāgasena, imamhā kāyā aññaṃ kāyaṃ saṅkamanto natthi, nanu mutto bhavissati pāpakehi kammehī”ti? “Āma, mahārāja, yadi na paṭisandaheyya, mutto bhavissati pāpakehi kammehīti, yasmā ca kho, mahārāja, paṭisandahati, tasmā na parimutto pāpakehi kammehī”ti.
☸.....................................................................
第七 此身轉移到他身
國王說:「尊者龍軍,任何有情從此身轉移到另一身?」
「大王,並無。」
「尊者龍軍,若無從此身轉移到另一身,是否他從惡業獲得解脫?」
「大王,是。若他不再生則從惡業獲得解脫;但大王,既然再生則不從惡業獲得解脫。」
☸---------------------------------------------------------------------
“Opammaṃ karohī”ti. “Yathā, mahārāja, kocideva puriso aññatarassa purisassa ambaṃ avahareyya, kiṃ so daṇḍappatto bhaveyyā”ti? “Āma, bhante, daṇḍappatto bhaveyyā”ti. “Na kho so, mahārāja, tāni ambāni avahari, yāni tena ropitāni, kasmā daṇḍappatto bhaveyyā”ti? “Tāni, bhante, ambāni nissāya jātāni, tasmā daṇḍappatto bhaveyyā”ti. “Evameva kho, mahārāja, iminā nāmarūpena kammaṃ karoti sobhanaṃ vā asobhanaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na parimutto pāpakehi kammehī”ti.
“Kallosi, bhante nāgasenā”ti.
Aññakāyasaṅkamanapañho sattamo.
☸.....................................................................
「請給一譬喻。」
「大王,若有人偷取他人的芒果,是否他應受懲罰?」
「尊者,是。他應受懲罰。」
「但大王,他所偷取的芒果非(以前)所種植的,為何他應受懲罰?」
「緣於那些芒果他們(始)出生,因此他應受懲罰。」
「大王,以此名色他造善業或惡業,藉該業另一名色即結生,因此他不從惡業獲得解脫。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
8. Kammaphalaatthibhāvapañho
8. Rājā āha “bhante nāgasena, iminā nāmarūpena kammaṃ kataṃ kusalaṃ vā akusalaṃ vā, kuhiṃ tāni kammāni tiṭṭhantī”ti? “Anubandheyyuṃ kho, mahārāja, tāni kammāni chāyāva anapāyinī”ti [anupāyinīti (ka.)]. “Sakkā pana, bhante, tāni kammāni dassetuṃ ‘idha vā idha vā tāni kammāni tiṭṭhantī’”ti? “Na sakkā, mahārāja, tāni kammāni dassetuṃ ‘idha vā idha vā tāni kammāni tiṭṭhantī’”ti.
☸.....................................................................
第八 業往何處
國王說:「尊者龍軍,以此名色造善業或惡業,此諸業住在何處?」
「大王,此諸業將追隨之,如影隨(形),永不離開。」
「尊者,能否指出彼諸業說:『業在此處或業在彼處?』」
「大王,不能指出彼諸業說:『業在此處或業在彼處。』」
☸---------------------------------------------------------------------
“Opammaṃ karohī”ti. “Taṃ kiṃ maññasi, mahārāja, yānimāni rukkhāni anibbattaphalāni, sakkā tesaṃ phalāni dassetuṃ ‘idha vā idha vā tāni phalāni tiṭṭhantī’”ti. “Na hi, bhante”ti. “Evameva kho, mahārāja, abbocchinnāya santatiyā na sakkā tāni kammāni dassetuṃ ‘idha vā idha vā tāni kammāni tiṭṭhantī’ti.
“Kallosi, bhante nāgasenā”ti.
Kammaphalaatthibhāvapañho aṭṭhamo.
☸.....................................................................
「請給一譬喻。」
「大王,意以為何?是否能指出果子於尚未結實的樹木說:『果子在此處或在彼處』?」
「尊者,不能。」
「大王,當(生命)仍相續未斷不能指出彼諸業說:『業在此處或業在彼處』 亦復如是。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
9. Uppajjatijānanapañho
9. Rājā āha “bhante nāgasena, yo uppajjati, jānāti so ‘uppajjissāmī’”ti? “Āma, mahārāja, yo uppajjati jānāti so ‘uppajjissāmī’”ti. “Opammaṃ karohī”ti. “Yathā, mahārāja, kassako gahapatiko bījāni pathaviyaṃ nikkhipitvā sammā deve vassante jānāti ‘dhaññaṃ nibbattissatī’”ti? “Āma, bhante, jāneyyā”ti. “Evameva kho, mahārāja, yo uppajjati, jānāti so ‘uppajjissāmī’”ti.
“Kallosi, bhante nāgasenā”ti.
Uppajjatijānanapañho navamo.
☸.....................................................................
第九 預知再生
國王說:「尊者龍軍,是否再生者知『我將再生』?」
「大王,是。再生者知『我將再生』。」
「請給一譬喻。」
「大王,譬如農家家主將種子播撒在泥土中,若雨水適宜,是否他知『種子將生長』?」
「尊者,是。他知。」
「大王,再生者知『我將再生』 亦復如是。」
「尊者龍軍,你甚敏捷。」
☸---------------------------------------------------------------------
10. Buddhanidassanapañho
10. Rājā āha “bhante nāgasena, buddho atthī”ti? “Āma, mahārāja, bhagavā atthī”ti. “Sakkā pana, bhante nāgasena, buddho nidassetuṃ idhavā idhavā”ti? “Parinibbuto, mahārāja, bhagavā anupādisesāya nibbānadhātuyā, na sakkā bhagavā nidassetuṃ ‘idha vā idha vā’”ti.
☸.....................................................................
第十 有佛
國王說:「尊者龍軍,是否有佛?」
「大王,是。世尊實有。」
「尊者龍軍,能否指佛說:『(佛)在此處或彼處』?」
「大王,世尊般涅槃於無餘涅槃界,不能指出世尊『在此處或彼處』。」
☸---------------------------------------------------------------------
“Opammaṃ karohī”ti. “Taṃ kiṃ maññasi, mahārāja, mahato aggikkhandhassa jalamānassa yā acci atthaṅgatā, sakkā sā acci dassetuṃ ‘idha vā idha vā’”ti? “Na hi, bhante, niruddhā sā acci appaññattiṃ gatā”ti. “Evameva kho, mahārāja, bhagavā anupādisesāya nibbānadhātuyā parinibbuto atthaṅgato, na sakkā bhagavā nidassetuṃ ‘idha vā idha vā’ ti, dhammakāyena pana kho, mahārāja, sakkā bhagavā nidassetuṃ. Dhammo hi, mahārāja, bhagavatā desito”ti.
“Kallosi, bhante nāgasenā”ti.
Buddhanidassanapañho dasamo.
Buddhavaggo pañcamo.
Imasmiṃ vagge dasa pañhā.
☸.....................................................................
「請給一譬喻。」
「大王,意以為何?當燃燒的大火聚已熄滅,是否能指出其火焰在此處或彼處?」
「尊者,不能。該火焰既已消滅則不可知。」
「大王,當世尊般涅槃於無餘涅槃界而寂滅,不能指出其在此處或彼處亦復如是;
但大王,以法身能指出世尊,大王,因是法為世尊所說。」
「尊者龍軍,你甚敏捷。」
'經 > 쿳따까 니까야' 카테고리의 다른 글
미란왕문경彌蘭王問經 2.7 (0) | 2025.02.05 |
---|---|
미란왕문경彌蘭王問經 2.6 (0) | 2025.02.05 |
미란왕문경彌蘭王問經 2.4 (0) | 2025.02.04 |
미란왕문경彌蘭王問經 2.3 (0) | 2025.02.04 |
미란왕문경彌蘭王問經 2.2 (0) | 2025.02.04 |