본문 바로가기

經/쿳따까 니까야

長老偈經 40偈集

40偈集

1,051 마하가섭장로摩訶迦葉長老

장자군집물유행長者群集勿遊行 여시심란난득정如是心亂難得定

득견중인집지고得見眾人集之苦 장자절물희군집長者切勿喜群集

 

Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,

Sabbākāravarūpete sambuddhe parinibbute.

 

1,052

모니여물입속가牟尼汝勿入俗家 여시심란난득정如是心亂難得定

원기성이탐제미元氣盛而貪諸味 사기안락지복리捨棄安樂之福利

 

Bahussuto dhammadharo kosārakkho mahesino,

Cakkhu sabbassa lokassa anando parinibbuto.

 

1,053

속가례배여공양俗家禮拜與供養 차위어니응수지此為淤泥應須知

미세지전차난발微細之箭此難拔 악인공경차난빈惡人恭敬此難擯

 

Bahussuto dhammadharo kosārakkho mahesino,

Cakkhu sabbassa lokassa andhakāre tamonudo.

 

1,054

산간서처하山間棲處下 걸식입도성乞食入都城 아견라인식我見癩人食 공경아근전恭敬我近前

 

Gatimanto satimanto dhitimanto ca yo isi,

Saddhammadhārako thero ānando ratanākaro.

 

1,055

피수지부과彼手持腐果 향아천기식向我薦其食 투식아발중投食我鉢中 피지역괴락彼指亦壞落

 

Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,

Ohito garuko bhāro natthi dāni punabbhavo'ti.

 

1,056

아빙원근처我憑垣根處 이아식기식而我食其食 유시식지종 由始食至終 아심무염혐心無厭嫌

 

Na gaṇena purakkhato care

Vimano hoti samādhi dullabho,

Nānā janasaṅgaho dukho

Iti disvāna gaṇaṃ na rocaye.

 

1,057

의호이식依戶而食 우수위약牛溲為藥 수하좌와樹下座臥

의분소의衣糞掃衣 수차등물受此等物 위사방인為四方人

 

Na kulāni upabbaje muni

Vimano hoti samādhi dullabho,

So ussukko rasānugiddho

Atthaṃ riñcati yo sukhāvaho.

 

1,058

불지사속자佛之嗣續者 산상사명처山上捨命處

가섭유정지迦葉有正知 정념유신통正念有神通 의연상행거毅然上行去

 

Paṅkoti hi naṃ pavedayuṃ

Yāyaṃ vandanapūjanā kulesu,

Sukhumaṃ sallaṃ durubbahaṃ

Sakkāro kāpurisena dujjaho.

 

1,059

가섭걸식귀迦葉乞食歸 의연등산상毅然登山上 무착무포외無著無怖畏 독좌정선사獨坐靜禪思

 

Senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ,

Bhuñjantaṃ purisaṃ kuṭṭhi sakkaccaṃ taṃ upaṭṭhahiṃ.

 

1,060

가섭걸식귀迦葉乞食歸 의연등산상毅然登山上 무착어소중無著於燒中 청량정선사清涼靜禪思

 

So me pakkena hatthena ālopaṃ upanāmayi,

Ālopaṃ pakkhipantassa aṅgulīpettha chijjatha.

 

1,061

가섭걸식귀迦葉乞食歸 의연등산상毅然登山上 무착소위종無著所為終 무루정선사無漏靜禪思

 

Kuḍḍamūlaṃ ca nissāya ālopaṃ taṃ abhuñjisaṃ,

Bhuñjamāne va bhutte vā jegucchaṃ me na vijjati.

 

1,062

만초[가려리]엄지역蔓草[加麗利]掩地域 상성[소향처]象聲[所響處]

차등암산내此等岩山內 위아안락소為我安樂所

 

Uttiṭṭhapiṇḍo āhāro pūtimuttaṃ ca osadhaṃ,

Senāsanaṃ rukkhamūlaṃ paṃsukūlaṃ ca cīvaraṃ,

Yassete abhisambhūtvā sa ve cātuddiso naro.

 

1,063

벽운색미려碧雲色美麗 청랭수징담清冷水澄湛

[지]위인달오파가갑충엄[地]為因達伍波迦甲蟲掩 오악차암산吾樂此岩山

 

Yattha eke vihaññanti āruhantā siluccayaṃ,

Tattha buddhassa dāyādo sampajāno patissato,

Iddhibalenupatthaddho kassapo abhirūhati.

 

1,064

벽운봉우미碧雲峯優美 완여서각정宛如棲閣頂 상성소향처象聲所響處 오락차암산吾樂此岩山

 

Piṇḍapātapaṭikkanto selamāruyha kassapo,

Jhāyati anupādāno pahīnabhayabheravo.

 

1,065

산지우강주山地雨降注 가락유고태可樂有高台 제선왕래처諸仙往來處

관조(공작)성번훤冠鳥(孔雀)聲繁喧 차등암산내此等岩山內 위아안락소為我安樂所

 

Piṇḍapātapaṭikkanto selamāruyha kassapo,

Jhāyati anupādāno ḍayhamānesu nibbuto.

 

1,066

전심응정처專心凝靜處 아이차위족我以此為足 비구수청복比丘修清福 아이차위족我以此為足

 

Piṇḍapātapaṭikkanto selamāruyha kassapo,

Jhāyati anupādāno katakicco anāsavo.

 

1,067

전심구안락轉心求安樂 아이차위족我以此為足 전심구관행專心求觀行 아이차위족我以此為足

 

Karerimālāvitatā bhūmibhāgā manoramā,

Kuñjarābhirudā rammā te selā ramayanti maṃ.

 

1,068

조마화의저鳥麻花衣著 여운복허공如착覆虛空

종종조류군種種鳥類群 차등암산내此等岩山內 위아안락소為我安樂所

 

Nīlabbhavaṇṇā rucirā vārisītā suvindharā,

Indagopakasañchannā te selā ramayanti maṃ.

 

1,069

[차처此處] 재가자부집在家者不集 수군소유유獸群所悠遊

종종조군집種種鳥群集 차등암산내此等岩山內 위아안락소為我安樂所

 

Nīlabbhakūṭasadisā kūṭāgāravarūpamā,

Vāraṇābhirudā rammā te selā ramayanti maṃ.

 

1,070

유징수有澄水 ··· [113, 601] ···

 

Abhivuṭṭhā rammatalā nagā isihi sevitā,

Abbhunnaditā sikhīhi te selā ramayanti maṃ.

 

(113) 와나와사장로瓦那瓦奢長老

유징청지수有澄清之水 역유대반석亦有大磐石 흑면원록군黑面猿鹿群

청태복(도와라)수면青苔覆(闍瓦羅)水面 차등지암산此等之岩山 아등심쾌락我等甚快樂

 

(601)

유징청수有澄清水 유대반석有大磐石 원록군집猿鹿群集

(도와라)수초상복(闍瓦羅)水草上覆 차등암산此等岩山 위아락처為我樂處

 

1,071

여주오종락如奏五種樂 집어심일경集於心一境 득견정법인得見正法人 희락실무비喜樂實無比

 

Alaṃ jhāyitukāmassa pahitattassa me sato,

Alaṃ me atthakāmassa pahitattassa bhikkhuno.

 

1,072

물작다업勿作多業 ··· [494] ···

 

Alaṃ me phāsukāmassa pahitattassa bhikkhuno,

Alaṃ me yogakāmassa pahitattassa tādino.

 

(494)

물다작업원중인勿多作業遠眾人 [모타경타]물노력[模他競他]勿努力

원기왕구제미자元氣旺求諸味者 사기안락지복리捨棄安樂之福利

 

1,073

물작다업勿作多業 원리비리遠離非利 곤피고뇌困疲苦惱 부득안식不得安息

 

Ummāpupphena samānā gaganāvabbhachāditā,

Nānādijagaṇākiṇṇā te selā ramayanti maṃ.

 

1,074

지위진동只為唇動 무견무지無見無知 경직배회硬直徘徊 자사위우自思為優

 

Anākiṇṇā gahaṭṭhehi migasaṅghanisevitā,

Nānādijagaṇākiṇṇā te selā ramayanti maṃ.

 

1,075

우자신렬愚者身劣 사기위우思己為優 강완지심強頑之心 인불칭양人不稱揚

 

Acchodikā puthusilā genaṅgulamigāyutā,

Ambusevālasañchannā te selā ramayanti maṃ.

 

1,076

아우아불우我優我不優 아렬아불렬我劣我不劣 [지자어등동智者於等同] 교만중부동憍慢中不動

 

Na pañcaṅgikena turiyena rati me hoti tādisi,

Yathā ekaggacittassa sammā dhammaṃ vipassato.

 

1,077

지혜어진실智慧語真實 계률득안정戒律得安定 심달안식자心達安息者 지자소칭양智者所稱揚

 

Kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame,

Ussukko so rasānugiddho atthaṃ riñcati yo sukhāvaho.

 

1,078

동위수범행同為修梵行 이불수존경而不受尊敬 정법어원리正法於遠離 여동지여공如同地與空

 

Kammaṃ bahukaṃ na kāraye parivajjeyya anattaneyyameta,

Kicchati kāyo kilamati dukkhito so samathaṃ na vindati.

 

1,079

증장범행增長梵行 상존정념常存正念 상유참괴常有懺愧 재생단진再生斷盡

 

Oṭṭhappahatamattena attānampi ta passati,

Patthaddhagīvo carati ahaṃ seyyoti maññati.

 

1,080

비구경조심부정比丘輕噪心不定 가금신전분소의假今身纏糞掃衣

피이차위무상미彼以此為無上美 유여원후전사피猶如猿猴纏獅皮

 

Aseyyo seyyasamānaṃ bālo maññati attānaṃ,

Na taṃ viññū pasaṃsanti patthaddhamānasaṃ naraṃ.

 

1,081

심정불경조心定不輕噪 신중섭제근慎重攝諸根 이착분소의以著糞掃衣 미여산굴사美如山窟獅

 

Yo ca seyyohamasmīti nāhaṃ seyyoti vā puna,

Hīnohaṃ sadiso vā'ti vidhāsu na vikampati.

 

1,082

차등제천자此等諸天子 개유신통력皆有神通力 문명유십천聞名有十千 총속범천신總屬梵天身

 

Paññavantaṃ tathā tādiṃ sīlesu susamāhitaṃ,

Cetosamathamanuyuttaṃ taṃ ve4 viññū pasaṃsare.

 

1,083

현이대상려賢而大祥慮 선정법장군善定法將軍 사리불존자舍利弗尊者 피등합장례彼等合掌禮

 

Yassa sabrahmacārīsu gāravo nūpalabbhati,

Ārakā hoti saddhammā nabhaso paṭhavī yathā.

 

1,084

인간선생자人間善生者 아금귀명여我今歸命汝

인간최상자人間最上者 아금귀명여我今歸命汝

여지정선사汝之靜禪思 부지하소의不知何所依

 

Yesaṃ ca hiri ottappaṃ sadā sammā upaṭṭhitaṃ,

Virūḷhabrahmacariyā te tesaṃ khīṇā punabbhavā.

 

1,085

제불각각유행처諸佛各各有行處 실위심원불사량實為深遠不思量

가령집합취발자假令集合取髮者 피등역난지어차彼等亦難知於此

 

Uddhato capalo bhikkhu paṃsukūlena pāruto,

Kapīva sīhacammena na so tenupasobhati.

 

1,086

후견유덕자後見有德者 존자사리불尊者舍利弗 제천자공경諸天子恭敬 겁빈나로소劫賓那露笑

 

Anuddhato acapalo nipako saṃvutindriyo,

Lobhati paṃsukūlena sīho'va girigabbhare.

 

1,087

진불찰전盡佛剎田 제대세존除大世尊 두타지덕頭陀之德 우무등자優無等者

 

Ete sambahulā devā iddhimanto yasassino,

Dasadevasahassāni sabbe te brahmakāyikā.

 

1,088

봉사아사奉事我師 ··· [604] ···

 

Dhammasenāpatiṃ vīraṃ mahājhāyiṃ samāhitaṃ,

Sāriputtaṃ namassantā tiṭṭhanti pañjalīkatā.

 

(604)

아봉시사我奉侍師 성취불교成就佛教 아사중담我卸重擔 멸생유인滅生有因

 

1,089

불염음식不染飲食 의복와탑衣服臥塌 구담세존瞿曇世尊 불가측량不可測量

유여련화猶如蓮華 불위수오不為水污 경의출진傾意出進 리탈삼계離脫三界

 

Namo te purisājañña namo te purisuttama,

Yassa te nābhijānāma yaṃ'pi nissāya jhāyati.

 

1,090

피대모니彼大牟尼 념주위경念住為頸 신앙위수信仰為手 지혜위두智慧為頭

상득적멸常得寂滅 유행사방遊行四方

 

Accheraṃ vata buddhānaṃ gambhīro gocaro sako,

Ye mayaṃ nābhijānāma vālavedhisamāgatā.

 

섭송攝頌

사십위게집四十為偈集 칭마하가섭稱摩訶迦葉 장로유일인長老唯一人 게송사십이偈頌四十二

' > 쿳따까 니까야' 카테고리의 다른 글

長老偈經 60偈集  (0) 2024.11.14
長老偈經 50偈集  (0) 2024.11.14
長老偈經 30偈集  (1) 2024.11.14
長老偈經 20偈集  (10) 2024.11.13
長老偈經 16偈集  (3) 2024.11.13