본문 바로가기

經/쿳따까 니까야

이띠웃따까 Itivuttaka 如是語經 4.10

4.10 Nadīsotasutta 聞河之聲

 

10. Nadīsotasuttaṃ

109. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

“Seyyathāpi, bhikkhave, puriso nadiyā sotena ovuyheyya piyarūpasātarūpena. Tamenaṃ cakkhumā puriso tīre ṭhito disvā evaṃ vadeyya – ‘kiñcāpi kho tvaṃ, ambho purisa, nadiyā sotena ovuyhasi piyarūpasātarūpena, atthi cettha heṭṭhā rahado saūmi sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ, ambho purisa, rahadaṃ pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan’ti. Atha kho so, bhikkhave, puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya.

 

“Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha [ayaṃ cevettha (syā.)] attho – ‘nadiyā soto’ti kho, bhikkhave, taṇhāyetaṃ adhivacanaṃ.

 

“‘Piyarūpaṃ sātarūpan’ti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.

“‘Heṭṭhā rahado’ti kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ;

 

“‘Ūmibhayan’ti kho [sañīmīti kho (bahūsu)], bhikkhave, kodhupāyāsassetaṃ adhivacanaṃ;

“‘Āvaṭṭan’ti kho [sāvaṭṭoti kho (bahūsu)], bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ;

 

“‘Gaharakkhaso’ti kho [sagaho sarakkhasoti kho (bahūsu)], bhikkhave, mātugāmassetaṃ adhivacanaṃ;

“‘Paṭisoto’ti kho, bhikkhave, nekkhammassetaṃ adhivacanaṃ;

“‘Hatthehi ca pādehi ca vāyāmo’ti kho, bhikkhave, vīriyārambhassetaṃ adhivacanaṃ;

 

“‘Cakkhumā puriso tīre ṭhitoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

“Sahāpi dukkhena jaheyya kāme, yogakkhemaṃ āyatiṃ patthayāno;

Sammappajāno suvimuttacitto, vimuttiyā phassaye tattha tattha;

Sa vedagū vūsitabrahmacariyo, lokantagū pāragatoti vuccatī”ti.

 

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

 

一○九

諸比丘 猶如人於河流樂氣嬉氣前行時 岸邊站立之具眼者曰 君 君何故從河流樂氣嬉氣前行耶

此河之下有波有渦 鱷魚棲 夜叉栖 河下有湖水

君 君至其處 死或可受死等之苦

 

彼時 諸比丘 彼人聞彼之聲 以手足橫斷水流[而出]

實諸比丘 我說此譬喻欲為教之義 此為如斯之義

諸比丘 所謂河流 即此愛之謂

諸比丘 所謂樂氣嬉氣 即此六內處之謂

諸比丘 所謂河下之湖水 即此五下分結之謂

諸比丘 所謂有波 即此忿與絕望之謂

諸比丘 所謂有渦 即此五欲樂之謂

諸比丘 所謂鱷魚棲 夜叉栖 即此女人之謂

諸比丘 所謂橫斷流 即此出離之謂

諸比丘 所謂手足橫斷水流 即此精進努力之謂

諸比丘 所謂立於岸邊之具眼者 即此如來應供 正自覺者之謂

 

如捨諸欲苦與共 來世將有靜安寧

心解脫者有正智 到處解脫觸涅槃

住於梵行識[四諦] 識世之終到彼岸