본문 바로가기

經/쿳따까 니까야

천궁사경전天宮事經典 Vimānavatthupāḷi 2

천궁사경전天宮事經典 Vimānavatthupāḷi 2

2. 잡만품雜蔓品 Cittalatāvaggo

 

18. 비녀천궁사婢女天宮事 Dāsivimānavatthu

157.

也如天帝釋 在能被喜樂的雜蔓林 你各處地到處遊歷:女眾置於前面者 照耀一切方向地 如太白星

 

‘‘Api sakkova devindo, ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

158.

以什麼你有像那樣的容色?以什麼以你在這裡成功?

以及你的諸財富生起:凡任何對意可愛的?

 

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

  

159.

天女!大威力者!我問你 生為人的你做什麼福德

以那個你有這麼輝耀的威力 以及你的容色輝耀一切方向?

 

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

  

160.

那位悅意的天女 被目揵連詢問 被問問題者回答 凡業有這個果

 

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

  

161.

生為人的我在人間時 是家中婢女 他人的女僕

 

‘‘Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā [parapesiyā (ka.)] kule.

  

162.

是有眼者的 有名聲的 喬達摩的優婆夷 那個我有精勤:在那位像這樣者的教說上

 

‘‘Upāsikā cakkhumato, gotamassa yasassino;

Tassā me nikkamo āsi, sāsane tassa tādino. 

 

163.

寧願這個身體被破壞 在這裡[在這個業處實踐上]確實沒有平息:五學處的 平安吉祥道

 

‘‘Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ [santhanaṃ (sī. syā. pī.)];

Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.  

 

164.

無荊棘者 無叢林者 正直者 被善人們教說者 請你看精勤的果 如女子的我到達這個

 

‘‘Akaṇṭako agahano, uju sabbhi pavedito;

Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā. 

 

165.

我是王的商量者:掌握權力帝釋的 六萬樂器 為我作叫醒

 

‘‘Āmantanikā raññomhi, sakkassa vasavattino;

Saṭṭhi turiya [turiya (sī. syā. pī.)] sahassāni, paṭibodhaṃ karonti me.

  

166.

阿蘭巴 額額麼必麼 薩杜瓦爾丁與桑色亞 迫柯樂與蘇波沙 威那莫柯與那哩雅

 

‘‘Ālambo gaggaro [gaggamo (syā.), bhaggaro (ka.)] bhīmo [bhimmo (ka.)], sādhuvādī ca saṃsayo;

Pokkharo ca suphasso ca, viṇāmokkhā [vilāmokkhā (ka.)] ca nāriyo.  

 

167.

難陀連同蘇難陀 受那地那 蘇基希達 阿勒不沙與咪色給夕 彭達里卡地 達魯尼

 

‘‘Nandā ceva sunandā ca, soṇadinnā sucimhitā [sucimbhikā (syā.)];

Alambusā missakesī ca, puṇḍarīkāti dāruṇī.

  

168.

埃尼 帕薩 與蘇帕薩 蘇巴達 穆杜瓦 地尼 這些與其他更好的 仙女們中叫醒者

 

‘‘Eṇīphassā suphassā ca, subhaddā muduvādinī;

Etā caññā ca seyyāse, accharānaṃ pabodhikā.

  

169.

那些天神適時到達後 對我說

來吧!我們跳舞 唱歌來吧!我們使你喜樂

 

‘‘Tā maṃ kālenupāgantvā, abhibhāsanti devatā;

Handa naccāma gāyāma, handa taṃ ramayāmase.

  

170.

這不是沒作福德者們的 這正是作福德者們的:無憂愁的 能被喜樂的歡喜園:三十三天的大林

 

‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;

Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.

  

171.

沒作福德者們 在此世與在來世沒有樂 而作福德者們 在此世連同在來世有樂

 

‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;

 Sukhañca katapuññānaṃ, idha ceva parattha ca.

 

172.

那些想要共住者們 有許多應該被做的善的 作福德者們確實喜悅:在天界成為財富具備者

‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino’’ti.

 

19. 륵고마천궁사勒枯麼天宮事 Lakhumāvimānavatthu

173.

以絕佳的容色 天神!凡你站立 照耀一切方向地 如太白星

 

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

174.

以什麼你有像那樣的容色?以什麼以你在這裡成功?

以及你的諸財富生起:凡任何對意可愛的?

 

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

 

175.

天女!大威力者!我問你 生為人的你做什麼福德

以那個你有這麼輝耀的威力 以及你的容色輝耀一切方向?

 

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

 

176.

那位悅意的天女 被目揵連詢問 被問問題者回答 凡業有這個果

 

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

  

177.

從漁夫門出去後 我有住所 在那裡 當大仙人的弟子們往來時

 

‘‘Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;

Tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.

  

178.

飯粥蔬菜 鹽與酸粥:我在成為正直者們上施與:以明淨的心

 

‘‘Odanaṃ kummāsaṃ [sākaṃ (sī.)] ḍākaṃ, loṇasovīrakañcahaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

  

179.

在十四 十五日 與凡半月的第八日 以及神變月 善具備八支[SN.10.5]

 

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

  

180.

我入布薩 經常在諸戒上已自制 以抑制與以分享 我住天宮

 

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

  

181.

以殺生與以妄語 是戒絕者 抑制者 以偷盜與以通姦 以及以飲酒是遠離者

 

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

  

182.

在五學處上是喜樂者 對諸聖諦是熟知者 是有眼者的 有名聲的 喬達摩的優婆夷

 

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

  

183.

以那個我有像那樣的容色 ··· (中略) 以及我的容色輝耀一切方向

大德!而願你以我的名義以頭禮拜世尊的足:大德!名為勒枯麼優婆夷以頭禮拜世尊的足

大德!又這是非不可思議的:凡世尊如果在某個沙門果上記說我 世尊在一來果上記說她

 

‘‘Tena metādiso vaṇṇo ··· pe ··· vaṇṇo ca me sabbadisā pabhāsatīti.

‘‘Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi

– ‘lakhumā nāma, bhante,upāsikā bhagavato pāde sirasā vandatī’ti.

Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ

sāmaññaphale byākareyya [byākareyyāti (?)].

Taṃ bhagavā sakadāgāmiphale byākāsī’’ti.

 

20. 반즙녀시주천궁사飯汁女施主天宮事 Ācāmadāyikāvimānavatthu

185.

[天帝釋問尊者大迦葉]當你為了托鉢行走 沈默地站立時 貧窮的 貧困的女人:倚靠他人家者

 

‘‘Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā [avassitā (sī.)]

 

186.

凡施與你飯汁:淨信者以自己雙手 她捨棄人身後 她已到達哪個方角呢?

 

‘‘Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā’’ti.

 

187.

當我為了托鉢行走 沈默地站立時 貧窮的 貧困的女人:倚靠他人家者

 

‘‘Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā.

  

188.

凡施與我飯汁:淨信者以自己雙手 她捨棄人身後 從這裡死沒者 脫離者

 

‘‘Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.

  

189.

名為化樂天 天神們是大神通力者 在那裡她是快樂的女人 飯汁女施主喜悅

 

‘‘Nimmānaratino nāma, santi devā mahiddhikā;

Tattha sā sukhitā nārī, modatācāmadāyikā’’ti.

 

190.

啊!以貧困的布施:在迦葉上善住立者 以對他人帶來的 以布施 供養確實成功

 

‘‘Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;

Parābhatena dānena, ijjhittha vata dakkhiṇā.

  

191.

凡如果作轉輪王的 皇后位:全部肢體美的女人 以及丈夫的最高看見者[喜心者]

比這個飯汁布施 不值得十六分之一

 

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Etassācāmadānassa , kalaṃ nāgghati soḷasiṃ.

  

192.

百金幣百馬 百母騾車 萬女孩:寶石耳環裝飾的 比這個飯汁布施 不值得十六分之一

 

‘‘Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.

  

193.

百喜馬拉雅山的龍象:像轅桿那樣牙的 龐大的 黃金飾帶的

著金馬鞍的象 比這個飯汁布施 不值得十六分之一

 

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā [hemakappanivāsasā (syā. ka.)];

Etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.

  

194.

即使對四洲:凡在這裡如果使作主宰者 比這個飯汁布施 不值得十六分之一

 

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Etassācāmadānassa, kalaṃ nāgghati soḷasi’’nti.

 

21. 전다라녀천궁사旃陀羅女天宮事 Caṇḍālivimānavatthu

195.

旃陀羅女!請你禮拜 有名聲喬達摩的足 只為了對你的憐愍 第七仙站立

 

‘‘Caṇḍāli vanda pādāni, gotamassa yasassino;

Tameva [taveva (sī.)] anukampāya, aṭṭhāsi isisattamo [isisuttamo (sī.)].

  

196.

請你使意極淨信:在像這樣的阿羅漢上 請你急速地合掌禮拜 你的壽命是少的

 

‘‘Abhippasādehi manaṃ, arahantamhi tādini [tādine (syā. ka.)];

Khippaṃ pañjalikā vanda, parittaṃ tava jīvita’’nti.

 

197.

被已自我修習者 持最後身者督促 旃陀羅女禮拜 有名聲喬達摩的足

 

Coditā bhāvitattena, sarīrantimadhārinā;

Caṇḍālī vandi pādāni, gotamassa yasassino.

  

198.

隨即母牛殺害 合掌站立的旃陀羅女:對正覺者禮敬者 在黑暗中帶來光明

 

Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;

Namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkaranti.  

 

199.

[天女對尊者大目犍連]對漏已滅盡者 離塵者 無擾動者 對單獨在林野中孤獨處坐者

達到天神通的我抵達後 禮拜那位大威力的英雄

 

‘‘Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;

Deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāva’’nti.

  

200.

金色容色者 輝耀者 大名聲者 下種種美麗的天宮後 被仙女群圍繞 淨美的天神!你是誰對我禮拜?

 

‘‘Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;

Parivāritā accharāsaṅgaṇena [accharānaṃ gaṇena (sī.)],

kā tvaṃ subhe devate vandase mama’’nti.

  

201.

尊師!我是旃陀羅女 被勇敢的你命令 我禮拜阿羅漢 有名聲喬達摩的足

 

‘‘Ahaṃ bhaddante caṇḍālī, tayā vīrena [therena (ka.)] pesitā;

Vandiṃ arahato pāde, gotamassa yasassino.

  

202.

那個我禮拜足後 從旃陀羅生死沒 我已往生到歡喜園 完全吉祥的天宮

 

‘‘Sāhaṃ vanditvā [vanditva (sī.)] pādāni, cutā caṇḍālayoniyā;

Vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.

 

203.

十萬仙女 置於前面後站立 在祂們中我是最頂尖的 最勝的:以容貌 以名聲 以壽命

 

‘‘Accharānaṃ satasahassaṃ, purakkhatvāna [purakkhitvā maṃ (syā. ka.)] tiṭṭhati;

Tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.  

 

204.

廣大為善者 正知的憶念者 對世間中悲愍的牟尼:大德!到來者想禮拜他

 

‘‘Pahūtakatakalyāṇā, sampajānā paṭissatā [patissatā (sī. syā.)];

Muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā’’ti.

  

205.

知恩的 感恩的旃陀羅女 說這個後 禮拜阿羅漢的足 就在那裡消失

 

Idaṃ vatvāna caṇḍālī, kataññū katavedinī;

Vanditvā arahato pāde, tatthevantaradhāyathāti [tatthevantaradhāyatīti (syā. ka.)].

 

22. 현녀천궁사賢女天宮事 Bhadditthivimānavatthu

206.

青的 黃的與黑的 深紅的還有紅色的 種種容色的 花糸圍繞的:

 

‘‘Nīlā pītā ca kāḷā ca, mañjiṭṭhā [mañjeṭṭhā (sī.), mañjaṭṭhā (pī.)] atha lohitā;

Uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.

  

207.

你在頭上 戴諸曼陀羅花的花環 極聰明者!這些樹 不存在於其他者身上

 

‘‘Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;

Nayime aññesu kāyesu, rukkhā santi sumedhase.

  

208.

以什麼有名聲者 被往生三十三天身?

天神!請你告知詢問者 什麼業有這個果?

 

‘‘Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

 

209.

[被世尊這麼問 那位女天神以這些偈頌回答]

他們知道我為賢女 在金毘羅的優婆夷 信戒具足者 經常好於分享者

 

‘‘Bhadditthikāti [bhadditthīti (sī.)] maṃ aññaṃsu, kimilāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

  

210.

對衣服與食物 對臥坐處 點燈材料 我在成為正直者們上施與:以明淨的心

 

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

  

211.

在十四 十五日 與凡半月的第八日 以及神變月 善具備八支[SN.10.5]

 

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

  

212.

我入布薩 經常在諸戒上已自制 以抑制與以分享 我住天宮

 

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

  

213.

以殺生與以妄語 是戒絕者 抑制者 以偷盜與以通姦 以及以飲酒是遠離者

 

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.  

 

214.

在五學處上是喜樂者 對諸聖諦是熟知者 是有眼者的優婆夷 不放逸住者

作[完成善行的]住處者 作善的者 從這個死沒者 自己有光明的我漫遊歡喜園

 

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, appamādavihārinī.

Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)],

Sayaṃ pabhā anuvicarāmi nandanaṃ.

  

215.

而我宴請對最高利益有憐愍的比丘們 一對苦行者 大牟尼

作住處者 作善的者 從這個死沒者 自己有光明的我漫遊歡喜園

 

‘‘Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;

Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)],

sayaṃ pabhā anuvicarāmi nandanaṃ.

 

216.

對八支無量樂住的布薩 我經常地入布薩

作住處者 作善的者 從這個死沒者 自己有光明的我漫遊歡喜園

 

‘‘Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;

Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)],

sayaṃ pabhā anuvicarāmi nandana’’nti.

 

23. 수나지나천궁사受那地那天宮事 Soṇadinnāvimānavatthu

217.

以絕佳的容色 天神!凡你站立 照耀一切方向地 如太白星

 

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

218.

以什麼你有像那樣的容色?以什麼以你在這裡成功?

以及你的諸財富生起:凡任何對意可愛的?

 

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

 

219.

天女!大威力者!我問你 生為人的你做什麼福德

以那個你有這麼輝耀的威力 以及你的容色輝耀一切方向?

 

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

 

220.

那位悅意的天女 被目揵連詢問 被問問題者回答 凡業有這個果

 

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

  

221.

他們知道我為受那地那 在那爛陀的優婆夷 信戒具足者 經常好於分享者

 

‘‘Soṇadinnāti maṃ aññaṃsu, nāḷandāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

 

222.

對衣服與食物 對臥坐處 點燈材料 我在成為正直者們上施與:以明淨的心

 

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

  

223.

在十四 十五日 與凡半月的第八日 以及神變月 善具備八支[SN.10.5]

  

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

 

224.

我入布薩 經常在諸戒上已自制 以抑制與以分享 我住天宮

 

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

 

225.

以殺生與以妄語 是戒絕者 抑制者 以偷盜與以通姦 以及以飲酒是遠離者

 

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

  

226.

在五學處上是喜樂者 對諸聖諦是熟知者 是有眼者的 有名聲的 喬達摩的優婆夷

 

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

  

227.

以那個我有像那樣的容色 ··· (中略) ··· 以及我的容色輝耀一切方向

 

‘‘Tena metādiso vaṇṇo ··· pe ···

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

 

24. 포살녀천궁사布薩女天宮事 Uposathāvimānavatthu

229.

以絕佳的容色 天神!凡你站立 照耀一切方向地 如太白星

 

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

230.

以什麼你有像那樣的容色 ··· (中略) ··· 以及你的容色輝耀一切方向?

 

‘‘Kena tetādiso vaṇṇo ··· pe ···

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

  

232.

那位悅意的天女 ··· (中略) ··· 凡業有這個果

 

Sā devatā attamanā ··· pe ··· yassa kammassidaṃ phalaṃ.

  

233.

他們知道我為布薩女 在沙計多的優婆夷 信戒具足者 經常好於分享者

 

‘‘Uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

  

234.

對衣服與食物 對臥坐處 點燈材料 我在成為正直者們上施與:以明淨的心

 

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

  

235.

在十四 十五日 與凡半月的第八日 以及神變月 善具備八支[SN.10.5]

 

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

  

236.

我入布薩 經常在諸戒上已自制 以抑制與以分享 我住天宮

 

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

  

237.

以殺生與以妄語 是戒絕者 抑制者 以偷盜與以通姦 以及以飲酒是遠離者

 

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

  

238.

在五學處上是喜樂者 對諸聖諦是熟知者 是有眼者的 有名聲的 喬達摩的優婆夷

 

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

  

239.

以那個我有像那樣的容色 ··· (中略) ··· 以及我的容色輝耀一切方向

 

‘‘Tena metādiso vaṇṇo ··· pe ···

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.  

 

241.

屢屢聽聞歡喜園後 我的意欲生起 在那裡心志向後 我被往生歡喜園

 

‘‘Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha [upapajjatha (bahūsu)];

Tattha cittaṃ paṇidhāya, upapannamhi nandanaṃ.

  

242.

我沒實踐(做)大師的言語:佛陀的 太陽族人的 在下劣的上心志向後 那個我是後悔者

 

‘‘Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;

Hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī’’ti.

  

243.

布薩女!這裡你在個天宮 將住多久?

天神!請你告知詢問者 如果你知道壽命

 

‘‘Kīva ciraṃ vimānamhi, idha vacchasuposathe [vassasuposathe (sī.)];

Devate pucchitācikkha, yadi jānāsi āyuno’’ti.

 

244.

三千萬年 又六萬年 大牟尼!在這裡存續後 從這裡死沒的我將去 人的共住狀態

 

‘‘Saṭṭhivassasahassāni [saṭṭhi satasahassāni (?)], tisso ca vassakoṭiyo;

Idha ṭhatvā mahāmuni, ito cutā gamissāmi;

Manussānaṃ sahabyata’’nti.

  

245.

布薩女!你不要害怕 你被正覺者記說 你限定為入流者 你的惡趣已捨斷

 

‘‘Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;

Sotāpannā visesayi, pahīnā tava duggatī’’ti.

 

25. 니달천궁사尼達天宮事 Niddāvimānavatthu

246.

以絕佳的容色 天神!凡你站立 照耀一切方向地 如太白星

 

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

247~248

以什麼你有像那樣的容色 ··· (中略) ··· 以及你的容色輝耀一切方向?

 

‘‘Kena tetādiso vaṇṇo ··· pe ···

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

  

249.

那位悅意的天女 ··· (中略) ··· 凡業有這個果

 

Sā devatā attamanā ··· pe ··· yassa kammassidaṃ phalaṃ.

 

250.

他們知道我為尼達 在王舍城的優婆夷 信戒具足者 經常好於分享者

 

‘‘Niddāti [saddhāti (sī.)] mamaṃ aññaṃsu, rājagahasmiṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

  

251.

對衣服與食物 對臥坐處 點燈材料 我在成為正直者們上施與:以明淨的心

 

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

  

252.

在十四 十五日 與凡半月的第八日 以及神變月 善具備八支[SN.10.5]

 

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

  

253.

我入布薩 經常在諸戒上已自制 以抑制與以分享 我住天宮

 

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

 

254.

以殺生與以妄語 是戒絕者 抑制者 以偷盜與以通姦 以及以飲酒是遠離者

 

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

  

255.

在五學處上是喜樂者 對諸聖諦是熟知者 是有眼者的 有名聲的 喬達摩的優婆夷

 

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

 

256.

以那個我有像那樣的容色 ··· (中略) ··· 以及我的容色輝耀一切方向

 

‘‘Tena metādiso vaṇṇo ··· pe ··· vaṇṇo ca me sabbadisā pabhāsatī’’ti.

 

26. 소니달천궁사蘇尼達天宮事 Suniddāvimānavatthu

258.

以絕佳的容色 ··· (中略) ··· 如太白星

 

‘‘Abhikkantena vaṇṇena ··· pe ··· osadhī viya tārakā. 

 

259~260

以什麼你有像那樣的容色 ··· (中略) ··· 以及你的容色輝耀一切方向?

 

‘‘Kena tetādiso vaṇṇo ··· pe ··· vaṇṇo ca te sabbadisā pabhāsatī’’ti.

  

261.

那位悅意的天女 ··· (中略) ··· 凡業有這個果

 

Sā devatā attamanā ··· pe ··· yassa kammassidaṃ phalaṃ.

  

262.

他們知道我為蘇尼達』 在王舍城的優婆夷 信戒具足者 經常好於分享者

 

‘‘Suniddāti [sunandāti (sī.)] maṃ aññaṃsu, rājagahasmiṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

  

266.

(應該依尼達天宮事那樣使之被細說)

 

(Yathā niddāvimānaṃ tathā vitthāretabbaṃ.)

  

267.

在五學處上是喜樂者 對諸聖諦是熟知者 是有眼者的 有名聲的 喬達摩的優婆夷

 

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

  

268.

以那個我有像那樣的容色 ··· (中略) ··· 以及我的容色輝耀一切方向

 

‘‘Tena metādiso vaṇṇo ··· pe ··· vaṇṇo ca me sabbadisā pabhāsatī’’ti.

 

27. 시식녀천궁사施食女天宮事⓵ Paṭhamabhikkhādāyikāvimānavatthu

270.

以絕佳的容色 天神!凡你站立 照耀一切方向地 如太白星

 

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

271~272

以什麼你有像那樣的容色 ··· (中略) ··· 以及你的容色輝耀一切方向?

 

‘‘Kena tetādiso vaṇṇo ··· pe ··· vaṇṇo ca te sabbadisā pabhāsatī’’ti.

 

273.

那位悅意的天女 ··· (中略) ··· 凡業有這個果

 

Sā devatā attamanā ··· pe ··· yassa kammassidaṃ phalaṃ. 

 

274.

生為人的我在人間時 在之前出生人的世間時

 

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke. 

 

275.

我看見離塵的覺者:明淨的 不混濁的

我為他施與施食:淨信者以自己雙手

 

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.

  

276.

以那個我有像那樣的容色 ··· (中略) ··· 以及我的容色輝耀一切方向

 

‘‘Tena metādiso vaṇṇo ··· pe ···

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

 

28. 시식녀천궁사施食女天宮事⓶ Dutiyabhikkhādāyikāvimānavatthu

278.

以絕佳的容色 天神!凡你站立 照耀一切方向地 如太白星

 

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

  

279~280.

以什麼你有像那樣的容色 ··· (中略) ··· 以及你的容色輝耀一切方向?

 

‘‘Kena tetādiso vaṇṇo ··· pe ··· vaṇṇo ca te sabbadisā pabhāsatī’’ti.

 

281.

那位悅意的天女 ··· (中略) ··· 凡業有這個果

 

Sā devatā attamanā ··· pe ··· yassa kammassidaṃ phalaṃ.  

 

282.

生為人的我在人間時 在之前出生人的世間時

 

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

 

283.

我看見離塵的比丘:明淨的 不混濁的

我為他施與施食:淨信者以自己雙手

 

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.

 

284.

以那個我有像那樣的容色 ··· (中略) ··· 以及我的容色輝耀一切方向

 

‘‘Tena metādiso vaṇṇo ··· pe. ··· vaṇṇo ca me sabbadisā pabhāsatī’’ti.  

 

施食女天宮事第二,第十一。

  雜蔓品第二終了。

  

其攝頌

婢女連同勒枯麼 其次飯汁女施主

旃陀羅女連同賢女 受那地那 布薩女

尼達連同蘇尼達 以及二則施食女

以那樣被說為品

 

Tassuddānaṃ

Dāsī ceva lakhumā ca, atha ācāmadāyikā;

Caṇḍālī bhadditthī ceva [bhadditthikā ca (syā.)], soṇadinnā uposathā;

Niddā ceva suniddā ca [nandā ceva sunandā ca (sī.)], dve ca bhikkhāya dāyikā;

Vaggo tena pavuccatīti.